SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। [ 1 ] आदिः -ऐं नमः ॥ ॐ नमः श्रीगणेशाय ॥ विश्वोत्पत्तिनिदानमादिपुरुषं सर्वेश्वरं साक्षिणं धर्मब्रह्मनिधानवेदवदनं ब्रह्माण्डकोट्यन्तरम् । मीमांसायुगमानसंस्मृतिपदं(?) भक्तानुकम्पास्पद शुद्धाशुद्धधिया स्मरामि वरदे ! श्रीरामचन्द्राह्वयम् ॥ १ ॥ विद्यावदातप्रथितोरुकीर्तनश्रीमाधवस्वामिगुरोः प्रसादतः । कौषीतकिब्राह्मणभाष्यमादरात् करोमि माध्यंदिनकौथुमानुगम् ॥ २ ॥ श्री[मन् ]माधवनंदनो धि( ? धृ)तमहालक्ष्म्यां जनुर्योग्रहीत् सारं शास्त्रगतं पितुः परिचरन् पादौ विनायासिताम् । विद्योद्वेलनभाजि वृद्धनगरे सोयं विशेषैभृतं . . भाष्यं ब्राह्मणगं विनायककृती कर्तुं गुरूक्तीः श्रये ॥ ३ ॥ आप्तोपदेशमननाञ्जनसंस्कृतेन कौमारितो(?लो)क्तिविततीर्मनसाधिगम्य । न्यायांल्लिखामि विदितानिह जैमिनीयान् ग्रन्थस्य गौरवभिया न तु तद्विचारान् ॥४॥ अन्तः- एवमन्यत्रापि बहवृचशाखायामपि अय[ज]दग्नि प्रथमं देवतानाम् , यजति प्रयाजान् यजतीत्यादिषु यागविधिसिद्धिः ।। श्रीमन्माधवनन्दनो धि(धृतमहालक्ष्म्यां ... ... भाष्ये ब्राह्मणगे विनायककृती पूर्वार्द्धमेतद् व्यधात् ॥ आत्मोपदेशमननाञ्जनसंस्कृतेन ... ... ... ... ... ... ... इति श्रीमन्माधवभट्टात्मजश्रीविनायकभट्टकृते श्रीकौषीतकिब्राह्मणभाष्ये पञ्चदशोध्यायः समाप्तं(प्तः) ॥ समाप्तं पूर्वार्धम् ॥ संवत्नेत्राब्धि-सप्तेन्दु (१७४२) पौषे असितपक्षके । चतुर्थ्या रविवारे हि लेखिता पत्तने पुरे ॥ १ ॥ [2 ] अन्तः- संवत् १४९० वर्षे श्रीयोगिनीपुरे श्रीकीर्तिराजोपाध्यायैः ॥ जु(य)जुवेदपुस्तकं प्राप्त ... ... ... ... ... । [ 3 ] अन्तः- इति श्रीभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यस्य श्रीमच्छङ्करभगवत्पादस्य कृती तैत्तरीयोपनिषद्भाष्यविवरणं समाप्तम् । ... चन्द्र-षड्-वसुरूपेब्धे (१६८४) श्रावणे नवमोतिथौ भौमे लिखितम् ......लिखितमिदं घासीरामेण स्वार्थपरोपकृत्योरिति ॥ [ 9 ] आदिः - अथ त्रिपुरी उपनिषध(द्)॥ ॐ शब्दस्पर्शरूपरसगन्धादयो विषयाः पञ्च पृथिव्यादयश्च । अन्तः- इति श्रीशकराचार्यविरचितं(ता) त्रिपुरी उपनी(नि)षध(द्) समाप्तः(प्ता) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy