________________
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
क्रमाङ्क ६३
व्यवहारसूत्र वृत्ति द्वितीयखंड २-६ उद्देश पर्यन्त पत्र ३७५ । भा. प्रा. सं.। वृ. क. आचार्य मलयगिरि । ग्रं. १३७१९ । ले. सं. १४९० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३२।४२।
॥ स्वस्ति संवत् १४९० वर्षे मार्गशीर्ष सुदि पञ्चम्यां तिथौ गुरुवारे । श्रीमति श्रीस्तम्भतीर्थे अविचल - त्रिकालज्ञाज्ञापालनपटुतरे विजयिनि श्रीमत् खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबन्धुरबहुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचन्दनतरुमलययुगपवरोपममिध्यात्वतिमिरनिकरदिनकरप्रसरसम श्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन परीक्ष सा. गूजरसुतेन रेषाप्राप्तसुश्रावकेन सा. परीक्ष्यधरणाकेन पुत्र सा. साईया - सहितेन श्रीसिद्धान्तकेशो लेखितः स्वश्रेयसे ।
यावन्मेरुः पवित्रो जिनवरजनन स्नात्रसम्भूततोयैर्यावद्दिन्या विमानस्थितिरतिसुखदा सिद्धिसंस्थाश्व सिद्धाः । यावलोकप्रकाशं सकलजनहितं जैनसिद्धान्ततत्त्वं विद्वद्भिर्वाच्यमानं चिरमवनितले पुस्तकं तावदास्ताम् ॥छ || ॥ श्रीसङ्घस्य शुभं भवतु ॥ छ ॥ श्रीः ॥
क्र. ६६ ]
क्रमाङ्क ६४
व्यवहारसूत्रवृत्ति तृतीय खंड ७-१०उद्देश पर्यन्त संपूर्ण पत्र ३०७ । भा. प्रा. सं. । वृ. क. आचार्य मलयगिरि । ले. सं. १४९० । संह. श्रेष्ठ । द. श्रेष्ठ । लं प. ३२x२०.
अन्त
॥ इति श्रीव्यवहारवृत्तिः संपूर्णाः ॥ छ ॥ शुभं भवतु ॥ छ ॥
संवत् १४९० वर्षे मार्गशीर्ष सुदि पञ्चम्यां तिथौ गुरुवारे । श्रीमति श्रीस्तम्भतीर्थे अविचलत्रिकालज्ञाssज्ञापालनपटुतरे विजयिनि । श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबन्धुरबहुबुद्धिबोधित भूवलयकृतपापपूरप्रलयचारुचारित्रचन्दनतरुमलययुगपवरमिध्यात्वतिभिरनिकरदिनकरप्रसरसमश्रीमद्गच्छेशभट्टारकश्री जिनभद्रसूरीश्वराणामुपदेशेन परीक्षसाहगूजर सुतेन रेषाप्राप्तसुश्रावकेन सा. परीक्ष्यधरणाकेन पुत्र सा. साइयायुतेन श्रीसिद्धान्तकोशो लेखितः स्वश्रेयसे ।
२३
यावन्मेरुः पवित्रो जिनवरजननस्नात्रसम्भूततो यैर्यावद्दिव्या विमानस्थितिरतिसुखदा सिद्धिसंस्थाश्च सिद्धाः । यावल्लोकप्रकाशं सकलजन हितं जैनसिद्धान्ततत्त्वं विद्वद्भिर्वाच्यमानं चिरमवनितले पुस्तकं तावदास्ताम् ॥ छ ॥ ॥ श्रीसंघस्य शुभं भवतु ॥ छ ॥ श्रीः ॥
क्रमाङ्क ६५
(१) निशीथसूत्र पत्र १-१५ । भा. प्रा. । क. भद्रबाहुस्वामी ।
(२) निशीथसूत्र भाष्य पत्र १-१७८ । भा. प्रा. । गा. ६४३९ । ग्रं. ७४०० । ले. सं. अनु. १२ मी शताब्दीनुं उत्तरार्द्ध । संह श्रेष्ठ । द. श्रेष्ठ । लं. प. २६ ॥ ४२ ॥ पट्टिका उपर
५ निसीहभास्यपुस्तकं श्रीजयसिंहाचार्याणाम् ॥
क्रमाङ्क ६६
निशीथसूत्र भाष्य पत्र २१४ । भा. प्रा. । ले. सं. अनु. १५ मी शताब्दीनुं उत्तरार्द्ध [धरणाक लेखित ? ] । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २५॥४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org