________________
२२
श्रीजेसलमेरुदुर्गस्थ
अन्त
॥ जयति जिणो वीखरो सररुहतवणिज्जपुंजपिंजरदेहो । सव्वसुरासुरणरवरमउडतडालीढपावीढतडो || नमो सुतदेवयाए भगवतीए ॥ छ ॥ व्यवहारभाष्यं समाप्तमिदं ॥ मंगलं माश्रीः ॥ छ ॥
प्रत्यक्षरगणनायां सुभाष्यामृतनीरथेः । द्वादशार्द्धसहस्राणि ग्रन्थमानं विनिश्चितम् ॥१॥ ग्रं. ६००० ॥ छ ॥ येन श्रीजिनधर्ममत्र जगृहे भित्त्वा सुदुर्गाग्रहं सूरेः श्रीजिनरक्षितस्य विधिना सम्यग्गुरोरतिके तेनेदं जिनबंधुरेण गुरवे स्वस्मै स्फुटं साधुना मोक्षार्थ व्यवहारभाष्यममलं संलिख्य दत्तं स्वयम् ॥ छ ॥वं॥छ॥ ॥ (३) व्यवहारचूर्णी पत्र १ - २३१। भा. प्रा. ।
ले. सं. १२३६ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २९ ॥ ४२१ । पत्र. १३०- १४९ नथी । अन्त----
व्यवहारस्य भगवतः अर्थविवक्षाप्रवत्तने दक्षम् । विवरणमिदं समाप्तं श्रमणगणानाममृतभूतम् ॥ छ ॥
क्रमाङ्क ६०
(१) व्यवहारसूत्र पत्र १ - १९ । भा. प्रा. क. भद्रबाहुस्वामी । पत्र २, ४ नथी । (२) व्यवहारसूत्र चूर्णी पत्र १-३०१ । भा. प्रा.
ले. सं. १४९० । ग्रं. १२००० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३२४२
अन्त
।।छ।। ग्रन्थाग्रं १२००० ।। संवत् १४९० वर्षे माघवदि ५ शुक्रे श्रीमति श्रीस्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे । विजयिनि श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबंधुरबहुबुद्धि बोधितभूवलयकृतपापपूरप्रलयचारुचारित्र चंदनतरुमलययुगपवरोपममिथ्यात्वतिभिरनिकरदिनकरप्रसरसम श्रीमद्गच्छेशभट्टारक श्री जिनभद्रसूरीश्वराणामुपदेशेन परीक्षिगूजरसुतेन रेषाप्राप्तसुश्रावकेन प. धरणाकेन पुत्र सा. साइयासहितेन स्वश्रेयसे व्यवहारचूर्णि पुस्तकं लिखापितं ॥ ॥
क्रमाङ्क ६१
(१) व्यवहारभाष्य पत्र १-१५५ । भा. प्रा. क. जिनदासगणि क्षमाश्रमण |
[ क्र. ६०
अन्त-
।। संवत् १४९० वर्षे फा. वदि ९ गुरौ लिखितं श्रीस्तंभतीर्थे खरतरगच्छे जिनभद्रसूरीश्वराणां ॥ (२) दशाश्रुतस्कंधनिर्युक्ति पत्र १५६ - १६१ । भा. प्रा. । क. भद्रबाहुस्वामी 1 चूर्णी पत्र १६१-२२५ । भा. प्रा. ।
33
सूत्र पत्र २२५ - २८० । भा. प्रा. क. भद्रबाहुस्वामी । ले. सं. १४९० [धरणाक लेखित ] | संह श्रेष्ठ । द. श्रेष्ठ । लं. प. ३२x२ क्रमाङ्क ६२ व्यवहारसूत्रवृत्ति प्रथमखंड. प्रथम उद्देश पर्यन्त पत्र ३५० | आचार्य मलयगिरि । ले. सं. १४८९ । संह श्रेष्ठ । द. श्रेष्ठ । लं. प. ३४६-३४७ नथी.
भा. प्रा.
३२ ।।४२।।
अन्त-
।। छ । । प्रन्थानं १०८७८ ।। संवत् १४८९ वर्षे श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिराज्ये प. गूजर पुत्र सुश्रावक प. धरणाकेन श्रीव्यवहारप्रथमखंडपुस्तकं पुन्यार्थ लेखापितं ॥ शुभं भवतु || कल्याण
मस्तु ॥छ ||
Jain Education International
35
For Private & Personal Use Only
सं. 1 वृ. क.
पत्र ३४२ ३४४,
www.jainelibrary.org