________________
क्र. ५१ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
समजनि जनी मान्या धन्याभिधाऽऽस्यसुधारसप्रसरमधुरव्याहारोद्घा सुशीलरमाऽनघा । यतिजनसदासेवाहेवाकताकलिता हि याऽजनयत निजं नामान्वर्थे विवेकवती सती ॥५॥ स्वःशाखेव सुखावहान् कलफलान् प्रासूत सा सत्सुतान् ख्यातानीश्वरलोहटौ कुमरसिंहं चेति सत्पुत्रिके । गोगी नाम सरस्वतीं च विदितैरेतैरपत्योत्तमैर्या काश्चित् कलयाञ्चकार परमां रामासु शोभां भुवि ॥६॥ [ उदयश्रीति नाम्नाऽभूदीश्वरस्य सधर्मिणी । समुद्रतनया ख्याता लक्ष्मीर्लक्ष्मीपतेरिव ॥] तयोर्बभूव स्थिरदेव - वर्द्धापनादयो नप्तृवरा उदाराः । अवर्द्धिषातामिति तौ धरायां न्यग्रोधभूमी रुवन्निकामम् ॥७॥
इतश्च
पृथ्वीराजन्रराजराजसमितौ प्रौढप्रमाणायुधे, श्रीपद्मप्रभसूरिवीरमुदयद्दर्प विजित्य क्षणात् । वीरासुखोन्मुखी जयरमा येनोपयेमेतमां, सैषोऽशेषजिगीषुराड् जिनपतिर्जज्ञे यतीन्द्रः पुरा ॥ ८ ॥ तदीयपदसम्पदां स समपादि पात्रं परं जिनेश्वरयतीश्वरः सुकृतवारिवाद्धिर्यकः । निशाकरकरोत्करप्रवर सौव कीर्तिच्छटा सिता भ्रदलभङ्गिभिर्व्यधित पत्रभङ्गीदिशाम् ॥९॥ तत्पट्टपट्टद्विपकुम्भकोटिमध्यास्त चक्रीव जिनप्रबोधः ।
सूरीश्वरो येन सुशास्त्र चक्रप्रयोगतो जाड्यरिपुर्व्यभेदि ॥ १० ॥ रेजे श्रीजिनचन्द्रसूरि सुगुरुस्तद्गच्छलक्ष्मीपतिर्मुक्ताहार तुषार तार सुयशः प्राग्भारविश्वंभरिः ।
यात्रां यत्र वितन्वति क्षितितले मिथ्यात्वदस्युच्छिदे, तद्गृह्या इव ते दिगन्तगतयः पाखण्डिनो जज्ञिरे ॥ ११ ॥ शुद्धं यद्वक्त्रसौधे कलिमलविलय क्लुप्त सर्वर्तुकांते, कान्ते श्रीवाणिदेव्याः सुखमसुखमुषि प्रत्यहं संवसन्त्याः । लीलादोलानुकारं कलयति युगली कल्पयोः कपाल्योस्तत्पट्टस्वर्गिशेले जिनकुशलगुरुः स्वस्तरुः सोऽस्त्युदीतः ॥१२॥ प्राहुर्ज्ञानचरित्र दर्शनमयं श्रीमुक्तिमार्ग जिना, विज्ञानेन विना क्षमे न भवितुं चारित्रसद्दर्शने । प्यानज्ञाननिबन्धनं च समयज्ञानैकतानात्मनां साधूनां बहुशास्त्रपुस्तकततेर्विश्राणनं गीयते ॥ १३ ॥ तन्मोक्षलक्ष्मिपरिरम्भमहोत्सवोत्कैः श्राद्धैर्विशुद्धहृदयैर्विकसद्विवेकः ।
जैनागमा वगमसङ्गतसंयतेभ्यः सिद्धान्तपुस्तकततिः सततं प्रदेया ॥ १४ ॥ इति हि तदुपदेशं सान्द्रचन्द्रातपाभं विशदवदनचन्द्रात् सादरं पुंश्वकोरः ।
किमपि कुमरपालः पुण्यलक्ष्म्या विशालः स्म पिबति बत तृष्णगू सद्विवेकप्रवेकः ।। १५ ।। छेदग्रन्थपुरावतारसरणेः श्रीकल्पचूर्णेः कलं, संलेख्याक्षरचञ्चुलेखकारात् पुस्तं प्रशस्ताक्षरम् । पुण्यात्मा च कुमारपाल उदयद्धर्माशयः श्रेयसे ज्ञानाक्षीणनिधानवत् सुगुरवे विश्राणयामासिवान् ॥ १६ ॥ ब्रह्माण्डालयमण्डपप्रतिकृति व्योमाङ्गणे तीर्थकृत्कीर्त्तिः कीर्त्यनटीस्फुटीकृतगतिर्नृत्यं परं पुष्णती । यावत् खेचरचक्रवालपरिषत् प्रीतिप्रदा पद्यते तावत् क्रीडतु भृङ्गवत् कृतिकराम्भोजेष्वदः पुस्तकम् ॥ १७ ॥ श्री जिनकुशलयतीशां निकटे कर्पूरपूरगण्डूषान् । विदधलब्धिनिधानोऽभिषेक आधात् प्रशस्तिमिमाम् ॥ १८ ॥ ॥ इति श्रीकल्पचूर्णि पुस्तकप्रशस्तिः ॥ छ ॥
क्रमाङ्क ५१
कल्पचूर्णी अपूर्ण पत्र २४-३५६ । भा. प्रा.
ले. सं. अनु. १५ शताब्दी उत्तरार्धं । संह श्रेष्ठ । द श्रेष्ठ । ३१॥॥४२॥ पत्र ३-२३, २६, २८, २९, ४४, ४५, ४८, ३४२, ३४४, ३४८, ३५० - ३५३ नथी ।
Jain Education International
१९
३१ ॥४२॥
ले. प. ३२१, ३२६-३२९, ३३१, ३३४-३३५, ३३८, ३४०,
For Private & Personal Use Only
www.jainelibrary.org