________________
१८
श्रीजेसलमेरुदुर्गस्थ
क्रमाङ्क ४८
कल्पवृहद्भाष्य प्रथमखंड. पत्र ३११ । भा. प्रा. । ले. सं. अनु. १५ शताब्दी उत्तरार्ध धरणाक लेखित । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २३x२ ।। पत्र. १, २४, २७, २९, २९५ थी २९७, ३००, ३०९, ३११ नो टुकडो नथी ।
अन्त
. महीराज प. जिणदासादिपरिवारयुतेन श्रीकल्पबृहद्भाष्यपुस्तकमलेखि । वाच्यमानं चिरं नन्दतु ।
क्रमाङ्क ४९
कल्पबृहद्भाष्य प्रथम खंड पत्र २०२ । भा. प्रा. । ले. सं. १४९० । संह. श्रेष्ट । द. श्रेष्ठ । लं. प. ३२॥४२॥
अन्त
सामी अणुष्णविज्जति दुममस्व जस्सोग्गहो व असधीणे । कूरसुरपरिग्गहिते इणमो गमयो मुणेतव्वो । णेच्छते वा अण्णो ईसा खलु सुरेण जं परिग्गहियं । तत्थ वि सो चेव गमो सगारपिंडम्मि म गणतो ॥ जक्खो श्चिय होति तरो पलिः ॥ छ ॥
क्र. ४८
संवत् १४९० वर्षे मार्गशीर्ष सुदि पञ्चम्यां तिथौ गुरुवासरे श्रीमति श्रीस्तम्भतीर्थ अविचलत्रिकालज्ञाssज्ञापालनपटुतरे विजयिनि श्रीमत् खरतरगच्छे श्री जिनराजसूरिपट्टे लब्धिलीलानिलयबन्धुरबहुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचन्दनतरुमलययुगपवरोपप्रमिथ्यात्वतिभिरनिकरदिनकरप्रस रसमश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन परीक्षगूजरसुतेन रेषाप्राप्तसुश्रावकेन सा. धरणाकेन पुत्र साइयासुतसहित श्रीसिद्धान्तकोशे बृहत्कल्पचूर्णिपुस्तकं (बृहत्कल्पबृहद्भाष्यपुस्तकं ) लिखापितम् ॥ ॥
क्रमाङ्क ५०
कल्पचूर्णी. पत्र ३३४ । भा. प्रा. ग्रं. १४७८४ । ले. सं. १३८९ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३२।४२॥ | पत्र १५६, १६३ नथी ।
अन्त
१४७८४ ।।
॥ कल्पचूर्णी ॥ छ ॥ विक्रम सं. १३८९ भाद्रवा सुदि चतुर्थीदिने लिखितमिदम् । ग्रं. उदकानलचोरेभ्यो मूषकेभ्यस्तथैव च । रक्षणीयः प्रयत्नेन यस्माद् दुःखेन लिख्यते ॥ शुभमस्तु सङ्घस्य ॥ श्रीजिनचन्द्रसूरिपट्टालङ्कारश्रीजिनकुशलसूरियुगपवरागमोपदेशेन ना. कुमरपाल श्रावण श्रीकल्पचूर्णिपुस्तकमिदमलेखि ॥
•
यस्मिन् जाग्रत्सु पुरुषसुमस्तो मसौरभ्यभङ्गी भोगाकृष्टैर्बुधमधुकरैस्तन्यते कीर्त्तिगीतिः । पृथ्वीकान्ताकमनकरणत्राणशृङ्गारकोऽसौ, पुष्पापीडो जगति जयति श्रीमदूकेशवंशः ॥१॥ तस्मिन् सिद्धिवधूवशीकृतिविधौ गाढानुबन्धान्न्यधाद्, यः स्वस्वान्तवसुन्धरांतरतुलं सम्यक्त्वसत्कार्मणम् । सर्वाङ्गीणविभूषणं त्वचकलच्छीलं शरीरेऽसकौ, पुन्नागोऽभवदासनाग उदयी नाहट्टवंशोद्भवः ॥२॥ कुमरपाल इति प्रथमोऽङ्गभूरभवदस्य विभास्वरभाग्यभूः ।
तदनुजोऽजनि दुर्लभनामकः कलकलाकलना कुशलात्मकः ॥३॥ देवार्चागुरुपर्युपास्तिगुणवद्दानादिषट्कर्मणां कर्त्ता विप्र इवान्वहं कुमरपालः श्राद्धरतं जयी । श्रीशत्रु जयदेवदेवकुलिकां श्रीमानतुङ्गाभिघप्रासादाभरणं विधाप्य नृजने योऽलात् फलं निस्तुलम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org