________________
क्र. ३९]
जैन ताडपत्रीय ग्रंथमंडार सूचीपत्र
क्रमाङ्क ३७ चंद्रप्राप्तिसूत्र वृत्ति पत्र ३३५ । भा. सं.। क. आचार्य मलयगिरि । ग्रं. ९५०० ।
ले. सं. १४८९ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २३।४२।, आदि
॥ॐ नमः श्रीवर्द्धमानाय ॥ मुक्ताफलमिव करतलकलितं विश्वं समस्तमपि सततम् । यो वेत्ति विगतकर्मा स जयति नाथो जिनो वीरः॥१॥ सर्वश्रुतपारगता प्रतिहतनिःशेषकुपथसन्तानाः। जगदेकतिलकभूता जयन्ति गणधारिणः सर्वे ॥२॥ विलसतु मनसि सदा मे जिनवाणी परमकल्पलतिकेव। कल्पितसकलनरामरशिवसुखसन्तानदुर्ललिता ॥३॥ चन्द्रप्रज्ञप्तिमहं गुरूपदेशानुसारतः किञ्चित् । विवृणोमि यथाशक्ति स्पष्ट स्वपरोपकाराय ॥४॥
तत्राविघ्नेनेष्टप्रसिद्धयर्थमादाविष्टदेवतास्तवमाह ॥छ।। जयइ नवनलिणकुवलयवियसियसतपत्तपत्तलदलच्छो। वीरो गइंदमयगलसललियगयविकमो भगवं ॥ अन्त
वन्दे यथास्थिताशेषपदार्थप्रविभासकम् । नित्योदितं तमोऽस्पृष्ट जैन सिद्धान्तभास्करम् ॥१॥ विजयन्तां गुणगुरवो गुरवो जिनवचनभासनकपराः । यद्वचनवशादहमपि जातो लेशेन पटुबुद्धिः ॥२॥ चन्द्रप्रज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥३॥
इति श्रीमलयगिरिविरचितायां विंशतितमं प्राभृतं समाप्तम् । समाप्ता चन्द्रप्रज्ञप्तिटीका। ग्रन्थाग्रं ९५०० ॥ सम्वत् १४८९ वर्षे मार्गशीर्ष सुदि २ गुरौ श्रीमति श्रीस्तम्भतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबन्धुरबहबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचन्दनतरुमलययुगपवरोपममिथ्यात्वतिमिरनिकरदिनकरप्रसरसमश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन रेषाप्राप्तसुश्रावकेन सा. उदयराज सा. बलिराजेन श्रीचन्द्रप्रज्ञप्तिटीका लिखापिता ॥
क्रमाङ्क ३८ (१) जम्बूद्वीपप्रज्ञप्तिउपांगसूत्र चूर्णी पत्र ७५ । भा. प्रा. । ग्रं. १८६० । पत्र ३४, ४०, ४२, ४८, ५३, ५९, ६२, ६९, ७१ नथी। अंक विनानां चार पत्र छ। (२) सिद्धप्राभृतसूत्र पत्र १-८ । भा. प्रा. । गा. १२१ । (३) सिद्धप्राभृतसूत्र वृत्ति पत्र ८-४४ । भा. प्रा.। .
ले. सं. अनु. १५ शताब्दी उत्तरार्ध [ धरणाके अथवा बलिराज-उदयराजे लखावेलो? ]।संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १७॥४१॥। पत्र २६, २९ नथी।
क्रमाङ्क ३९ (१) निर्यावलिकादिउपांगसूत्रपंचक संपूर्ण पत्र २९-८३ । भा. प्रा. । ग्रं. ११०९।
(२) निर्याबलिकादिउपांगसूत्रपंचक वृत्ति अपूर्ण पत्र ८३-११४ । भा. सं.। क. श्रीचंद्रसूरि ।
ले. सं. अनु. १५ शताब्दी उत्तरार्ध (धरणाके लखावेली ?)। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५४२,। पत्र ४४, ४५, ५३, ५५, ५६, ५८, ५९, ६२, ६३, ६८, ७०-७२ नथी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org