________________
श्रीजेसलमेरुदुर्गस्थ
[३५नमिऊण असुरसुरगरुलहुयगपरिवदिए गयकिलेसे । अरिहे सिद्धायरिओवज्झाए सव्वसाहू य॥ फुडवियडपायडत्थं इणमो पुव्वसुयसारनीसंदं । सुहुमगणिओवइलु जोतिसगणरायसंबद्ध ॥
नामेण इंदभूइ त्ति गोतमो वंदिऊण तिविहेण । पुच्छइ जिणवरवसभं जोइसरायस्स पणत्तिं ॥ अन्त
तत्थ खलु इमे अट्ठासीर्ति महागहा पण्णत्ता । तं जहा-इंगालए वियालए लोहियक्खे सणिच्चरे आहुणीए पाहुणीए कणए कणगसंताणए सोमे सहिए आसासणे भए कजोयए कव्वडए आगरए रंडभए संखे संखवण्णे संखवण्णाभे कसे कंसवण्णे कंसवण्णाभे रुप्पा रुप्पी रुप्पोभासे णीले णीलभासे दगे तंबवण्णे तिले तिलपुप्फवण्णे काए काकंबे इंदग्गी धूमकेतू हरी पिंगलए बुहे सुके बहस्सती राहू अगत्थी माणवए कालव्वासे धुरे पमुहे वियडे विसंधी णियल्लोयल्ले जडिले आतिलए अरुणे अग्गिलए काले महाकाले सत्थीए सोवत्थिए वद्धमाणए पूसमाणए अंकुसे पल्लंके निच्चालोए निच्चुज्जोये सयंपमे ओभासे उयंकरे खेमंकरे अपराजिए अरए असोगे विगतसोगे विमले विमुहे वितड्डे विवत्थे विभासे सकले सुव्वए अणियट्टी एकजडी दुजडी करे करिए रायग्गले पुप्फकेतु भावकेतू ।
इति एस पागडअभव्वजणहिययदुल्लभा इणमो। उक्कित्तिा भगवती जोतिसरासि(ति)स्स पण्णत्ती ॥ एस गहिया वि संती थद्धे गारवियमाणिपडणीए । अबहुस्सुए न देया तव्विवरीए भवे देया ॥ जम्हा धिइउहाणुच्छाहकम्मबलवीरियपुरिसकारेहि। जो सिक्खिओ वि संतो अभायणे पक्खिवेज्जासि ॥ सो पवयणमुत्तगुणो संघबाहिरो णाणविणयपरिहीणो। अरहंत थेर पवयण गणहर किर होति वोलीणो ॥४॥ तम्हा घितिउहाणुच्छाहबलवीरियसिक्खियं नाणं । धारेयव्वं निययं न य अविणीएसु दायव्वं ॥छ। इति चंदपण्णत्ती सम्मत्ता ॥छ।। ग्रन्थाग्रं १८३१ ॥छ।॥छ।॥छ।।
सम्बत् १४८९ वर्षे मार्गशीर्ष शुदि पञ्चम्यां तिथौ गुरुदिने श्रीमति श्रीस्तम्भतीर्थ अविचलत्रिकालज्ञाssज्ञापालनपटुतरे विजयिनि श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्ट लब्धिलीलानिलयबन्धुरबहुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचन्दनतरुमलययुगपवरोपममिथ्यात्वतिमिरनिकरदिनकरप्रसरसमधीमत्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामपदेशेन परीक्ष सा. गुजरसुतेन रेषाप्राप्तसुश्रावकेन परीक्ष्यधरणाकेन पुत्र सा.साईयासहितेन श्रीसिद्धान्तकोशे सूर्यपन्नत्तीसूत्र-टिप्पनकं चन्द्रप्रज्ञप्तिसूत्रं लिखापितम् । पु. हरीयाकेन लिखितम् ॥छ॥
क्रमाङ्क ३५ सूर्यप्रज्ञप्तिसूत्र वृत्ति अपूर्ण पत्र २७६ । भा. सं. । क. आचार्य मलयगिरि। ग्रं. ९१२५ ।
ले. स. अनु. १४ शताब्दी उत्तरार्ध । संह. श्रेष्ठ । द. श्रेष्ठ। लं. प. ३०x२॥। पत्र १६३, १६४ नथी।
क्रमाङ्क ३६ सूर्यप्रज्ञप्तिसूत्र वृत्ति पत्र ३१० । भा. सं. । क. आचार्य मलयगिरि । अं. ९१२५ ।
ले. सं. १४८९ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २३॥४२॥. अन्त
॥संवत् १४८९ वर्षे भाद्रपद सुदि षष्ठी शुक्रे श्रीषरतरगच्छे श्रीजिनभद्रसूरिविजयराज्ये परीक्षिगूजरसुत परीक्षि धरणाकेन सूर्यप्रज्ञप्तिवृत्तिपुस्तकं लिखापित ॥छ॥श्रीः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org