________________
क्र. ७१६-७२१ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
संस्कृता प्राकृता देशी क्वचिदन्याऽपि कीर्त्तिता । ग्वालेरदेशजा जाता सर्वतोऽस्यां धृता स्रजि ॥१६॥ पुनः पाठांतरम् -
कचित् संस्कृता प्राकृता चान्यदेशी परं सर्वतो देशग्वालेरजाता ।
वैरेव ज्ञात्वा मया ग्रंथिताभिः गले धार्यतां सर्वभूषार्थसिद्धये ॥१७॥ यावद्धराभ्रचन्द्रार्कध्रुवसागरपर्वताः । तावन्नन्दतु ग्रंथोऽयं सर्वार्थमणिमालिकम् ||१८|| श्रीसौधर्मगणे पट्टधारी श्रीवीरशासने | युगप्रधानश्रेण्यां तु सूरिः श्रीजिनवल्लभः ॥१९॥ गच्छस्तु युगप्रधानानां श्रीसौधर्मिकसंज्ञिकम् । पूर्णसत्यतरावं च वेगडामुखशोधनम् ॥२०॥ वेदाधिकद्विसाहस्री संख्या तेषां प्रवर्त्तते । युगेऽस्मिन् युगप्रधानानां श्रीजिनागमसंग्रहे ॥२१॥ शासने वीरनाथस्य प्रमिते पंचमारके । खखचंद्राश्विवार्षिक्यां (२१००) भविष्यति कलौ युगे ॥२२॥ प्रसिद्धोऽयं समाख्यातः सामाचाय्यंत्र वर्त्तते । स्वयं सर्वेषु गच्छेषु ज्ञातव्यो ज्ञानसंग्रहात् ॥ २३॥ पट्टे श्रीजिनचन्द्रस्य सूरेः श्रीविजयो गुरुः । तत्प्रसादात् कृता पूर्णा श्री जिनाब्ध्यादिसूरिणा ॥ २४ ॥ वाच्यमाना पठ्यमाना श्रूयमाणा त्वहर्निशम् । क्षेमारोग्यायुः कल्याणप्रदा भवतु सर्वदा ॥ २५ ॥ श्री सर्वार्थसिद्धाद्या मणिमाला महोत्तमा । यावच शासनं जैनं तावच्च नंदताश्चिरम् ॥ २६ ॥ सर्वागमेष्वधिष्ठाता श्रुतज्ञा श्रुतदेवता । न्यूनाधिकमिहाख्यातं तत् क्षमस्व महेश्वरि ! || २७॥ सर्वमङ्गलमाङ्गल्यं •
॥२८॥
मंगलं सर्वभूतानां सङ्घानां मंगलं सदा । मंगलं सर्वधर्माणां श्रीसर्वज्ञप्रसादतः ॥१॥
लोकानां भूयात् सर्वत्र मंगलम् १ । सर्वमं. २ । मंगलं भ. ३ । शिवम. ४ । मंगलं लेखकस्यापि पाठक - स्यापि मंगलं मंगलं. ५ | तैला । शुभं भवतु कल्योणकल्याणमालिका
भव्यप्राणिनां लेखकपाठकानां च
जिनेश प्रभावतः ६ ॥
क्र. ७१६ ऋग्वेदयजुर्वेदगतशब्दादिनिर्णय पत्र २ थी २० ।
पं. १० । लं. प. १०४४ ॥
२४५
क्र. ७१७ शब्दभेदप्रकाशनाममाला पत्र ७ । भा. सं. । क. महेश्वर कवि । प्रलो. २७० । ले. सं. १७७२ । स्थि. मध्यम । पं. १७ । लं. प. १०४४ ॥
क्र. ७१८ माधवानलकामकंदलाचोपाई किंचिदपूर्ण पत्र २ थी २० |
५२९ पर्यंत । क. कुशललाभ । स्थि. मध्यम । पं. १५ । लं. प. १०४४ ॥
भा. सं. । स्थि. जीर्णप्राय ।
क्र. ७१९ हरिबलचरित्ररास - विबुधप्रिया अपूर्ण पत्र ६४ । भा. गूर्जर । क. महिमासमुद्रगणि । गा. १३१९ पर्यंत । स्थि. मध्यम । पं. १४ । लं. प. १०x४॥
भा. गूर्जर । गा.
पोथी ४४ मी
क्र. ७२० प्रश्नव्याकरणदशांगसूत्र बालावबोधसह पंचपाठ पत्र ९२ । भा. प्रा. गू. । स्थि. श्रेष्ठ । पं. १९ । लं. प. १०।४४ ॥
Jain Education International
क्र. ७२१ ज्ञाताधर्मकथांगसूत्र पत्र १३८ । भा. प्रा. । ग्रं. ४९५४ । ले. सं. १५८२ । स्थि. श्रेष्ठ । पं. १३ । लं. प. १०/४४ |
अन्त
For Private & Personal Use Only
धम्मका सुखंधो सम्मत्तो ॥ छ ॥ दसहि वग्गेहिं नायधम्मकहाओ सम्मत्ताओ || || ग्रंथाग्रे ४९५४ ॥ ॥ संवत् १५८२ वर्षे श्रीपत्तने श्रीखरतरगच्छावीश्वरश्रीजिनमाणिक्यसूरिविजयराज्ये श्रीजिनभद्रसूरि संताने
www.jainelibrary.org