________________
१८०
श्रीजेसलमेरुदुर्गस्थ
1
भाग्याधिकः श्रीजिनचंद्रसूरिः क्रियाकठोरो जिनपत्तिसूरिः जिनेश्वरः सूरिरुदारचेता जिनप्रबोधोऽपि तमोऽपनेता ॥ ३३ ॥ प्रभावकः श्रीजिनचंद्रसूरिः सूरिजिनादिः कुशलावसानः । पद्मापदं श्रीजिनपद्मसूरिर्लब्धेर्निधानं जिनलब्धिसूरिः ॥ ३४ ॥ सैद्धांतिक: श्रीजिनचंद्रसूरिजिनोदयः सूरिरभूदभूरिः । ततः परं श्रीजिनराजसूरिर्वाक्चातुरीरंजितदेवसूरिः ॥३५॥ स्वबंधुजीदाभिधमूलराजसंयुक्तसंघाधिप आंवराजः ।
अलेखयत् पुस्तकमात्ममातृपूरीसुपुण्याय गिराऽथ तेषाम् ॥ ३६ ॥ छ ॥
शुभं भवतु ॥ श्री चतुर्विधसंघस्य ॥ छ ॥
यावन् मेरुर्महीप (पी)ठे यावद्दिवि शशी रविः ।
Jain Education International
वाच्यमानो बुधैस्तावन्नंधात् पुस्तक एषकः ॥३७॥ श्रीरस्तु ॥ छ ॥
संवत् १४९७ वर्षे अश्वयुजि मासि बलक्षपक्षे १० विजयदशम्यां सोमेऽद्येह श्रीजेसलमेरुमहादुर्गे श्रीवैरिसिंहभूभृति राज्यं प्रतिपालयति सति श्रीखरतरगणगगनदिननाथायमानश्री जिनराजसूरिपट्टसारसहकार वनवसतायमानप्रभुश्रीमत् श्रीजिनभद्रसूरीश्वरविजयराज्ये श्रीकल्पपुस्तकप्रशस्तिः समर्थिता ॥ छ ॥ शिवमस्तु सर्वजगतः ॥ श्री ॥ छ ॥
[ क्र. ४०३
For Private & Personal Use Only
www.jainelibrary.org