________________
१६२
श्रीजेसलमेरुदुर्गस्थ
क्रमाङ्क ३८४
खंडनखंडखाद्यशिष्यहितैषिणीवृत्ति टिप्पणीयुक्त पत्र १८१ । भा. सं.। ग्रं. ७०२५ । ले. सं. अनु. १३ मी शताब्दी अंत । संह श्रेष्ठ । द. श्रेष्ठ । लं. प. १६ ॥ ४२१ । प्रति शुद्ध छे ।
खंडनखंडखाद्य पत्र २६१ । भा.
न्यायमंजरी ग्रंथिभंग पत्र संह श्रेष्ठ । द. श्रेष्ठ । लं. प.
लं. प. १४४२
अन्त---
॥ इति श्रीश्रीहर्षकृतावनिर्वचनीय सर्वस्वे खंडनखंडखाये तुरीयः संकीर्णपरिच्छेदः समाप्तः ॥ छ ॥ । संवत् १२९१ वर्षे श्रावण वद बुधे पुस्तिका लिखितेति भद्रम् ॥ छ ॥
७
क्रमाङ्क ३८५
सं. । क. श्रीहर्ष । ले. सं. १२९१ । संह. श्रेष्ठ । ६. श्रेष्ठ ।
[ क्र. ३८४
पत्र २ ५, १०, ३३, ३४, १०२, ११५, १२२, १३१, १३३, १३५, १३६, १३९, १७०, १७२,
१७८, १८१ नथी ।
आदि
-॥ नमः शिवाय ॥ नमोऽनवसितासक्तचित्क्रियाशक्तिसंपदे । विष्णवे त्रिजगध्यापिपरमाश्चर्यमूर्तये ॥ संकल्पितफलावाप्तिकल्पपादपमंजरीम् । स्वान्ततापतमस्सां... दकां नौमि चंडिकाम् ॥ मधुरासु प्रसन्नासु ग्रंथयोऽतिरसास्वपि । जयन्तोक्तिषु दृश्यन्ते क्वचिदिक्षुलतास्विव ॥ सुकुमाराशयाः केचित्संति तभंगविक्लवाः । अतस्तेभ्यो व्यधत्ते... श्रीशंकरात्मजः ॥ प्राप्य चक्रधरचक्रमिव सर्वविदः श्रुतम् । शशांकधरतोऽमेद्यग्रंथिमेदाहितोद्यमः ॥
क्रमाङ्क ३८६
१८६ | भा. सं. 1 क. चक्रधर । ले. सं. अनु. १३मी शताब्दी पूर्वार्ध । १३।४२ ॥ पत्र ७९, ८०, १८५, १८६ मां शोभनो छे ।
आदि
अन्त
'सति वेदाङ्गत्वेन व्याकरणात् प्रमाणभूतादर्थनिश्चये वेदस्याप्रतिपादकत्वाभावात् प्रामाण्यम् । सति च तत्प्रामाण्ये तदंगत्वेन व्याकरणप्रामाण्यमिति यदितरेतराश्रयं तत् कुतस्त्यम् । भोगिमतश्रुतसंगिभिः भोगी शेषः तन्मतं महाभाष्यं तच्छतेन संगशीला ये भर्तृहरिप्रभृतयः आर्या इति भद्रम् ॥ भट्टश्रीशंकरात्मज चक्रधरकृते न्यायमंजरीग्रंथिभंगे षष्ठमाह्निकं समाप्तम् ॥ छ ॥
॥ॐ ॥ जयत्येकशराघातविदारितपुरत्रयः । धनुर्द्धराणां धौरेयः पिनाकी भुवनत्रये ॥ छ ॥
क्रमाङ्क ३८७
(१) शावर भाष्य प्रथम अध्याय पत्र ५१ । भा. सं. । - द ० ॥ नमः सर्वज्ञाय ||
Jain Education International
अथातो धर्मजिज्ञासा । लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यम् । नाध्याहारादिभिरेष्यकल्पनीयोऽर्थः परिभाषितव्यो वा । एवं वेदवाक्यान्येभिर्विचार्यन्ते । इतरथा वेदवाक्यानि च व्यारेष्ठयानि (?) स्वपदार्थाश्च व्याख्येयास्तद्यत्र रौरवं प्रसज्येत । तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थे दृष्टः, न किञ्चिदिह वृत्तमुपलभ्यते, भवितव्यं तु तेन, यस्मिन् सत्यनन्तरं धर्मजिज्ञासा च कल्पते ।
अन्त
कथं वनस्पतयः सर्पा वा सत्रमासीरन्निति, उच्यते, विनियुक्त हि दृश्यते परस्परेण सम्बन्धार्थ ज्योतिष्टोम
For Private & Personal Use Only
www.jainelibrary.org