________________
श्रीजेसलमेरुदुर्गस्थ
[क्र. ३६२अपि च
श्रोतोभिः क्रमश स्त्रिभिस्त्रिभुवनं दृष्ट्वा विगाह्य स्थितामेतां स्वर्गतरङ्गिणी हरिदिशो हारश्रिय बिभ्रतीम् ।
एकश्लोकपथप्रवृत्तिमभजदू यस्याऽऽस्य सारस्वत श्रोतः प्लावयितुं जगन्ति युगपत् कल्लोललीलायितैः ॥१२॥ अथवा कि तस्य कवेवर्णनया ?
संसारोर्जितकर्ममर्मभिदुर वेतांशुबिम्बामलध्यानोन्मीलितविन्दुमध्यविलसन्निःशेषदृश्वप्रभुः । लीलानिदलितत्रिलोकविकसत्कन्दर्पदपंग्रहः कारुण्यावनिरेष यस्य स गुरुः श्रीहेमचन्द्रो मुनिः ॥१३॥ नटी-अज्ज! कधं एस कई नाडयपबंधपयट्टो पयरणं वित्थरेदि ? । सूत्रधारः-प्रिये! नाटकरचना हि इतिवृत्तमनुसरन्ती क्षुण्णक्षोदनमावहति । तथाहिक्षुण्णे मागें सूत्रयन्तः पदानि के वाऽभूवन्नात्र यातानुयाताः ।
यन्नैवाऽऽसीत् सर्वथा यन्न भावि तत्तत् किञ्चित् क्लुप्तमस्मिन्ननेन ॥१४॥ अन्यच्च
भाषाः प्रपञ्चितरसा मसृणाश्चतस्रः श्रव्य वचो भणितिरप्रतिमव यस्याम् ।
एतस्य विश्रुतकवीनपि मुद्रयन्ती सेय कृतिविजयते जयवैजयन्ती ॥१५॥ नटी-(अग्रतो विलोक्य) एस आणासिद्धभूमि चित्तण नाणबोहखंधणिवेसिदहत्थो पत्तो य्येव रंगनिही। सूत्रधारः-आय : तदेह्यावामपि अनन्तरकरणीयाय सजीभवावः। ( इति निष्क्रान्तौ।)
॥ प्रस्तावना ॥छ॥ अन्त
धवलयति सुधाभिर्यावदिन्दुस्त्रिलोकी जनितजनसमृद्धी शेषराजा-ऽगराजौ।
कृतसकल विशेषौ नन्दतस्तावदेषा विलसतु जगति श्रीदेवचन्द्रस्य कीर्तिः ॥ अपि च
विद्याम्भोनिधिमन्थमन्दरगिरिः श्रीहेमचन्द्रो गुरुः सान्निध्यकरतिविशेषविधये श्रीशेषभट्टारकः । यस्य स्तः कविपुझवस्य जयिनः श्रीदेवचन्द्रस्य सा कीर्तिस्तस्य जगत्त्रये विजयतां शार्दूललीलायितैः ॥छ। ॥ इति श्रीदेवचन्द्रमुनिप्रणीतचन्द्रलेखाविजयप्रकरणे निर्वहणसन्धौ महासिद्धिलाभो नाम पञ्चमोऽङ्कः ॥ॐ॥
कलयति भुजगेद्रो मौलिना यावदुर्वी प्रमदमुकुलिताक्षा यावदेते कवीन्द्राः। नवरसवसतिश्रीदेवचन्द्रप्रतीतप्रकरणमधुधारां श्रोत्रपात्रः पिबन्तु ॥छ।।
क्रमाङ्क ३६२ अनेकांतजयपताका टिप्पनक पत्र १३१ । भा. सं.। क. मुनिचंद्रसूारे। ले. सं. ११७१। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२॥४१॥ आदि-॥ॐ नमः सबंज्ञाय ॥
शेषमतमतिशयाना यस्याऽनेकांतजयपताकेह । हर्तुमशक्या केनापि वादिना नौमि तं वीरम् ॥१॥ कतिपयविषमपदगत वक्ष्येऽनेकांतजयपताकायाः । वृत्तेविवरणमहमल्पबुद्धिबुद्धथै समासेन ॥२॥
ननु शब्दार्थयोस्तादात्म्यतदुत्पत्तिसंबंधविरहात् वाच्यवाचकभाव एव नास्ति, ततः कथं सद्भुतवस्तुवादित्वलक्षणश्चतुर्थोऽतिशयो घटते इत्याशंक्योक्तम् । अन्त... इति श्रीमनिचंद्रसूरिविरचितेऽनेकांतजयपताकावृत्तिटिप्पणके मुक्तिवादाधिकारः समाप्तः ॥छ॥ तत्समाप्तौ च समाप्तमिदं निजविनेयरामचंद्रगणिकृतात्यतान्तरंगसाहाय्येन श्रीमदनेकांतजयपताकाबृत्तिटिप्पणकमिति ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org