________________
क. ३६१ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
१५५ सूत्रधारः-आदिष्टोऽस्मि सततार्चिततरुणरोहिणीरमणचूडामणिप्रसादसमासादितोत्कटप्रतापालंकृतराज्यकमलाविलाससदनस्य समराजिरविज़म्भमाणप्रचण्डदोर्दण्डकलितकोदण्डविस्तृतशिलीमुखमण्डलखण्डितशाकम्भरीश्वरकीर्तिकुसु. मस्य मालवभूपालवलालमौलिकमलार्चितरणागणाधिदेवतस्य आजन्मनिर्वाहितसत्यव्रततिरस्कृतकुन्तीसुतस्य प्रत्यर्थिभूपालविलासिनीनिःश्वासपवनप्रेखोलनानवरतप्रज्वलिताद्भुतप्रतापदहनस्य निरन्तरदानवाहिनीप्रवाहपूरप्लवमानयशोराजहंसस्य अमन्दकीर्तिमन्दाकिनीपूरपवित्रितत्रिभुवनस्य सर्वतोमुखप्रसरदमेयमहिमचमूचक्राकान्तसकलभूपालमौलिमण्डलीमुकुटमणीकिरणचुम्बितचरणनखचन्द्रस्य श्रीकुमारपालदेवनरेन्द्रस्य परिषदा, यदद्य श्रीकुमारविहारवामपा वस्थितश्रीमदजितनाथदेवस्य वसन्तोत्सवे त्रैविद्यस्य श्रीदेवचन्द्रमुनेः कृतिः चन्द्रलेखाविजयं नाम प्रकरणमभिनेतव्यमिति। (सचमत्कारम् )
दृष्टः क्वापि श्रुतो वा कथयत सदसि प्रेक्षकाःकोऽपि भूपः
सत्ये शौर्ये सदाने शरणमितवतां रक्षणे बद्धकक्षः । एनं मुक्त्वा नरेन्द्र समिति हठहृतारातिलक्ष्मीप्रसक्त्या
बिभ्राणं विक्रमाकं दिशि दिशि निहितप्रस्फुरत्कीतिहारम् ॥६॥ भपि च
एकाकिनैव वीरेण येनाऽर्णोराजमन्थनात् । अनात्तमन्दरागेण हठालक्ष्मीः करे धृता ॥७॥ नटी-(सविस्मयम् ) अज्ज ! एदस्स संपदं को नरवदी समाणो भोदि । सूत्रधारः-मुग्धे ! मान्धातृप्रमुखान् विहाय महतः षट्चक्रवर्तिप्रभूनेतस्याऽद्य कुमारपालनृपतेः कस्तुल्यतामञ्चति ? । यः कान्तैर्विजयाक्षत रणमखप्राप्तैर्महासिद्धये कीर्तिक्षीरभरेण वाञ्छति चरुं सिद्ध प्रतापाग्निना ॥८॥
नटी-अहो ! अजसुअस्स सा का वि उत्तिवेचित्ती जं रन्नो वन्नणे वि पत्थुदपबंधत्थो वित्थरीयदि । इति। (सचिन्तम् ) अज ! कह इत्थ मए सुत्थिदाए वन्नियापरिग्गहो कादव्वो? जं मज्झ गुरू केणावि रत्तवडधारिणा मुंडियसीसेण पलोहिय देसंतरं णीदो। तत्थगदस्स य अन्नेण धुत्ततिलएण किं पि अपुवं इंदजालं दसिऊण काम्व गहिलत्तणं संपादिदं ।
सूत्रधारः-प्रिये! अलमनया चिन्तया, विकल: स्वस्थितचेष्टो मितवागपरिग्रहो द्विधा चित्तः। परमस्पृहणीयोऽयं भविता तत्त्वप्रपञ्चनात्यागात् ॥९॥ नटी-अय्य! एवं उवदिसंतेण तए मज्झ कि संबोहणं कदं भोदि ? जं सो परं असलाहणीयो भविस्सदि।
सूत्रधारः-( विहस्य ) प्रिये! मुग्धाऽसि, उक्तस्यास्य व्याख्या इत्थमवगन्तव्या, यत्-विशिष्टकलावान् स्वर्गायावस्थितव्यापारः मितवाग् निस्सङ्ग एकमनास्तत्त्वप्रपञ्चनया अविमुक्तः प्रकृष्टस्पृहणीयो भविष्यति ।
नटी-(सानन्दम् ) अय्य! अन्नं च मे सुम्वरिद, जेग सो विप्पयारिय देसंतरं णीदो तस्स वि तत्तपबंधो णाम, ता कि तस्सेव संगेण सलाहणिजो भविस्सदि ? । सूत्रधारः-प्रिये ! एवमपि । अन्यच्च
अनुज्झतस्तत्त्वहितोपदेशं प्रवर्तमानस्य यथातथापि ।
पुंसोऽभियुक्तस्य महत्यपीह सिद्धिः खलु स्यान्ननु सम्मुखी ना ॥१०॥ नटी-(सविस्मयम् ) एदं पि मह पडिबोहण तारिसं उजेव इति । ( सकौतुकम् ) अवि एदस्स कइणो पबंधेण रंजिदव्वा एसा सहा । सूत्रधारःगो भाष्यार्णवमन्थमन्दरगिरिः पटतर्कविद्यागुरुः साहित्यामृतसिन्धुरभुतमतिप्रेत्पतकाधितः । रक्तस्तस्य पवित्रितत्रिभुवनैः श्रीचित्रचिन्तामणिश्लोकोन्मीलितषप्रबन्धललितैः को नाम न प्रीणितः ? ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org