________________
क. ३३१ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
क्रमाङ्क ३२८
वकोक्तिजीवित ( काव्यालंकार) सटीक अपूर्ण पत्र ३०० । . सं. अनु १४ मी शताब्दी पूर्वार्द्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२ ।। ४१ ।। आदि
जगत्त्रितयवैचित्र्यचित्रकर्म विधायिनम् । शिवं शक्तपरिस्पन्द....
.11
यथातत्त्वं विविच्यन्ते भावास्त्रैलोक्यदर्शिभिः । यदि तन्नाद्भुतं नाम दैवरक्ता हि किंशुकाः ॥ वन्दे कवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीम् । देवीं सूक्तिसुन्दराभिनयोज्ज्वलाम् ॥ वाचा विषय यत्यमुत्पादयितुमुच्यते । आदिवाक्येऽभिधानादि निर्मितेर्मानसूत्रवत् ॥ लोकोत्तरचमत्कारका रिवैचित्र्यसिद्धये । काव्यस्याऽयमलङ्कारः कोऽप्यपूर्वोऽभिधीयते ॥ पत्र २५२ मध्ये - इति कुत्तकविरचिते वक्रोक्तिजीविते द्वितीयोन्मेषः ॥
अन्त
तस्य स्वात्मनि क्रियाविरोधादलङ्करणत्वानुपपत्तेः । अथवा रसस्य संश्रयो रसेन संश्रयो यस्तस्मा...
क्रमाङ्क ३२९
उद्भटकाव्यालंकारलघुवृत्ति पत्र ८६ । भा. सं । वृ. क. प्रतीहारेंदुराज । ग्रं. १६३९ । ले. सं. ११६० । संह श्रेष्ठ । द. श्रेष्ठ । लं. प. १८४१ ॥
अन्त
एतच्चेह बहुवक्तव्यत्वान्न वैतत्येन प्रपञ्चितम् । कुशाग्रीयबुद्धीनां हि दिग्मात्र एवोपदर्शिते सति बुद्धिवल्ली प्रतानशतैर्नानादिग्व्यापित्वेन विस्तारमासादयतीति ॥छ । महाश्री ॥ प्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसङ्ग्रहे लघुविवृतौ षष्ठोऽध्यायः ॥ छ ॥
मीमांसासारमेघात् पदजलधिविधोस्तर्कमाणिक्यकोशात्
साहित्यश्रीमुरारेर्बुधकुसुममधोः सौरिपादाब्जभृङ्गात् ।
श्रुत्वा सौजन्यसिन्धोर्द्विजवर मुकुलात् कीर्त्तियल्ल्यालवालातू
१३९
भा. सं. । क. कुत्तक कवि ।
Jain Education International
काव्यालङ्कारसारे लघुविवृतिमधात् कौङ्कणः श्रीन्दुराजः || ||
मङ्गलं महाश्रीः ॥ छ ॥ प्रन्थानं १६३९ उद्देशतः । संवत् ११३० कार्तिकवदि ६ सोमे लिखितमिति ॥
क्रमाङ्क ३३०
उद्भटालंकारलघुवृत्ति पत्र १४२ । भा. सं. । वृ. क. प्रतीहारें दुराज । ग्रं. १६३९ । ले. सं. अनु. १४ मी शताब्दी पूर्वार्द्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १३।४२
क्रमाङ्क ३३१
अभिवावृत्तिमातृका पत्र ३१ । भा. सं.
शताब्दी पूर्वाद्धं । संद. श्रेष्ठ। द. श्रेष्ठ । लं. प.
अन्त
क. भट्ट मुकुल । प्रं. ५१४ । ले. सं. अनु. १४ मी [११४२ ]
ग्रंथा ५१४ । भट्टकलात्मजमुकुलविरचिता अभिधावृत्तिमातृका समाप्तेति ॥ छ ॥ श्रीमज्जिनपतिसूरीणां पुस्तिकेयम् ॥ छ ॥
For Private & Personal Use Only
www.jainelibrary.org