________________
श्रीजेसलमेरुदुर्गस्थ
[क्र. ३२६
क्रमाङ्क ३२६ (१) काव्यादर्श तृतीय परिच्छेद पर्यन्त पत्र ३९ । भा. सं.। क. दंडी कवि । ले. सं ११६१। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२॥४१॥ आदि-५० ॥ नमः सरस्वत्यै ॥
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां दीर्घ सर्वशुक्ला सरस्वती॥ पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च । यथासामर्थ्यमस्माभिः क्रियते काव्यलक्षणम् ॥
इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा। वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ अन्त
व्युत्पन्नबुद्धिरमुना विधिदर्शितेन मार्गेण दोषगुणयोर्वशवर्तिनीभिः ।
वाग्भिः कृतानुशरणो मदिरेक्षणाभिर्धन्यो युवेव रमते लभते च कीर्तिम् ॥छ॥ इत्यतिशयकवेराचार्यदण्डिनः कृतौ काव्यादर्श दुःकरदोषविभागो नाम तृतीयः परिच्छेदः ॥छ। सम्वत् ११६१ भाद्रपदे ॥
(२) अलंकारदर्पण पत्र १३ । भा. प्रा.। गा. १३४ । ले. सं. अनु. १३ मी शताब्दी पूर्वार्द्ध । संह. श्रेष्ठ। द. श्रेष्ठ। लं. प. १२६४२ आदि-ॐ नमः सरस्वत्यै ॥
सुंदरपअविण्णासं विमलालंकाररेहिअसरीरं। सुइदेविअं च कव्वं च पणविअं पवरवण्णडढं ॥१॥ सव्वाइं कव्वाइं सव्वाइं जेण होंति भव्वाई । तमलंकारं भणिमोऽलंकारं कुकविकव्वाणं ॥२॥ अच्चन्तसुन्दरं पि हु निरलंकारं जणम्मि कीरतं । कामिणिमुहं व कव्वं होइ पसण्णं पि विच्छाअं ॥३॥
ता जाणिऊण णिउणं लक्खिज्जह बहुविहे अलंकारे। जेहिं अलंकरिआई बहुमण्णिजंति कव्वाइं ॥४॥ अन्त-सअलपअजमअं जहातुह कज्जे साहसिआ केण कआ वंदणेण साहसिआ। भणिऊणं सा हसिआ सहिआहिं फुडं साहसिआ ॥१३३॥ अंसेविऊण असेसाण होंति सम्मग्गआधिणो कव्वे । तेण वि अन्नो भावोपएसो चेअ दट्ठव्वो ॥१३४॥
॥ इति अलंकारदर्पणं समत्तं ॥ शुभं भवतु ।। (३) काव्यादर्श तृतीयपरिच्छेदटिप्पनक पत्र २४ । भा. सं. । ग्रं. ४५० । ले. सं. अनु. १३ मी शताब्दी पूर्वाद्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२१४२ आदि-७० ॥ॐ॥ नमो जिनाय ।
अव्यपेतव्यपेतात्मेत्यादि । अव्यपेतात्मा अव्यवहितस्वरूपः । यथा वक्ष्यति । मानेन मानेनेत्यादि । व्यपेतात्मा व्यवहितस्वरूपः। यथाऽभिधास्यति। मधुरेण दृशामित्यादि । अन्त
___ पूर्वाचार्यरेताः षोडश प्रहेलिका निर्दिष्टाः । ताश्च व्याख्याताः सोदाहरणाः। किमेता एव ? न, दुष्टा अपि चतुर्दश तैरभिहिताः। भवता कि नाभिहिताः ? तदाह । दोषानपरसख्येयानित्यादि । ताः पुनः कथं विज्ञेयाः? तदाह । ता दुष्टा यास्त्वलक्षणा इति ॥ मङ्गलं महाश्रीः ॥छ॥
क्रमाङ्क ३२७ वक्रोक्तिजीवित (काव्यालंकार) सटीक घटक अपूर्ण पत्र २३४ । भा. सं.। क. कुत्तक कवि। ले. सं. अनु. १३ मी शताब्दी पूर्वार्द्ध। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १६॥४२॥ ।
पत्र १०८ मां ग्रंथना नामनो उल्लेख छ। प्रति आखी भांगी गएली अने अतिजीर्ण छ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org