________________
१३४
श्रीजेसलमेरुदुर्गस्थ
[ क्र. ३१५
(५) छंदोनुशासन पत्र २८ । भा. सं. । क. जयकीर्तिसूरि । ले. सं. ११९२ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२॥४२॥
आदि
नमः शिवाय ॥
श्रीवर्द्धमानमानम्य छन्दसां पूर्वमक्षरम् । लक्ष्यलक्षणमावीक्ष्य वक्ष्ये छन्दोऽनुशासनम् ॥ छन्दःशास्त्रं वहित्र तद् विक्षोः काव्यसागरम् । छन्दोभाग् वाङ्मयं सर्वे न किञ्चिच्छन्दसा बिना ॥
अन्त
माण्डव्य- पिङ्गल-जनाश्रय -सेतवाख्य- श्रीपादपूज्य- जयदेवबुधादिकानाम् । छन्दांसि वीक्ष्य विविधानपि सत्प्रयोगान् छन्दोनुशासनमिदं जयकीर्त्तिनोक्तम् ॥ इति जयकीर्त्तिकृतौ छन्दोनुशासने.. ......। नमो देवेभ्यः । स्वस्ति प्रज्यभ्यः । ॐ नमः शिवाय । ॐ नमो नारायणाय । ॐ नमो ब्रह्मगे । ॐ नमो सर्वदेवेभ्यः । शिवमस्तु पाठकलेखकयोरिति । संवत् ११९२ आषाढ शुदि १० शनौ लिखितमिदमिति ॥ छ ॥
1
(६) वृत्तरत्नाकर पत्र १५ । भा. सं. । क. भट्ट केदार । ले. सं अनु. १४ मी शताब्दी उत्तरार्द्ध संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १३४२ । । पत्र १० मुं नथी ।
क्रमाङ्क ३१५
छंदोनुशासन स्वोपज्ञ छंदचूडामणिवृत्तिसह पत्र २१४ । भा. सं. । क. हेमचन्द्राचार्य स्वोपज्ञ | ग्रं. ४१०० । ले. सं. १४९० । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४४१ ॥
अन्त
इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ प्रस्तारादिव्यावर्णनो नामाष्टमोऽध्यायः समाप्तः ॥ छ ॥ संपूर्ण छंदोऽनुशासनमिति ॥ छ ॥ ग्रन्थाग्रं ४१०० ॥ छ ॥
संवत् १४९० वर्षे आषाढ शुदि ६ शनिदिने श्रीमति स्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे विजयिनि श्रीमतखरतरगच्छे जिनराजसूरिपट्टे लब्धिलीलानिलय बंधुर बहुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचंदनतरुमलययुगपवरोपममिथ्यात्वतिमिरनिकर दिनकरप्रसरसम श्रीमद्गच्छेशभट्टारकश्री जिनभद्रसूरीश्वराणामुपदेशेन प. गूजरसुतेन रेषाप्राप्तसुश्रावकेन प. धरणाकेन पुत्रसाईयासहितेन च्छंदचूडामणिपुस्तकं लखापितं ॥ छ ॥ छ ॥ श्रीः ॥ पुरोहित हरीयाकेन लिखितम् ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ छ ॥॥॥ श्रीः ॥ छ ॥
क्रमाङ्क ३१६
(१) कल्पलताविवेक ( कल्पपल्लवशेष) तृतीयपरिच्छेद अपूर्ण पर्यन्त पत्र २५९ । भा. सं. । ले. सं. अनु. १३ मी शताब्दी पूर्वाद्धं ।
(२) कल्पलताविवेक ( कल्पपल्लवशेष) चतुर्थ परिच्छेद पत्र १४८ । अनु. १३ मी शताब्दी पूर्वार्द्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १६x२।
क्रमाङ्क ३१७
कल्पलताविवेक ( कल्पपल्लवशेष) पत्र ३८९ । भा. सं. । ग्रं. ६५०० । ले. सं. १२०५ । संह श्रेष्ठ । द. श्रेष्ठ । लं. प. २५/४२ ॥ | अंत्य पत्रमां शोभन छे ।
आदि
यत् पल्लवे न विवृतं दुर्बोधं मन्दबुद्धिभिचापि । क्रियते कल्पलतायां तस्य विवेकोऽयमतिसुगमः ॥
Jain Education International
भा. सं. । ले. सं.
For Private & Personal Use Only
www.jainelibrary.org