________________
१२८
श्रीजैसलमेर दुर्गस्थ
क्रमाङ्क २९८
सिद्ध शब्दानुशासन लघुवृत्ति तृतीयाध्याय तृतीयपादधी पंचमाध्याय चतुर्थपादपर्यन्तआख्यावृत्ति तथा कृवृत्ति पत्र १२३ । भा. सं. । क. हेमचंद्राचार्य । ग्रं. १६०० । लें. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १६॥४२
क्रमाङ्क २९९
सिद्धहेमशब्दानुशासन लघुवृत्ति-तद्धितवृत्ति अपूर्ण पत्र १७१ । भा. सं. क. हेमचन्द्राचार्य । ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ११२ । पत्र ९९ - १३२ नथी ।
क्रमाङ्क ३००
सिद्धहेमशब्दानुशासन लघुवृत्ति षष्ठ सप्तमाध्याय - तद्धितवृत्ति टिप्पणीसह पत्र १९८ । भा. सं. । क. हेमचंद्राचार्य । ले. सं. अनु. १३ शताब्दी उत्तरार्ध । संह. जीर्णप्राय । द. श्रेष्ठ । लं. प. ११२ । । टिप्पणी बृहद्वृत्त्यनुसारिणी ।
क्रमाङ्क ३०१
सिद्धमशब्दानुशासन रहस्यवृत्ति ( सिद्धहेम लघुवृत्तिसंक्षेप) पत्र ले. सं. १२१८ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १३ ॥ ४२ ॥
अन्त
[ क. १९८
॥छ॥ इत्याचार्यश्री हेमचंद्रविरचितायां स्वोपज्ञसिद्ध हेमचन्द्रशब्दानुशासन रहस्यवृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः समाप्तः ।। सप्तमोऽध्यायः ॥ छ ॥ शुभं ॥ छ ॥ संवत् १२१८ वर्षे || श्रावण वदि ७ रखौ मंडली वास्तव्यश्रीजाल्यो धरगच्छ संतानके आसदेवसुत ले० पल्हणेन श्रीभद्रेश्वरसूरियोग्या पुस्तकं लिखितमिति ॥ छ ॥ छ ॥
क्रमाङ्क ३०२
सिद्धहेमशब्दानुशासन लघुन्यास ( दुर्गेपदव्याख्या) - व्याकरणचतुष्कावचूर्णि षष्ठपादपर्यन्त पत्र १८६ | भा. सं. । क. कनकप्रभसूरि । ग्रं. २८१८ । ले. सं. १२७१ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५x२. । प्रथम आदर्श (?) ।
अन्त
व्याकरणचतुष्कावचूर्णिकायां षष्ठः पादः समाप्तः ॥ प्रथमपुस्तिका प्रमाणीकृता ॥ छ ॥ संवत् १२७१ वर्षे कार्तिक शुदि षष्ठयां शुक्रे श्रीनरचन्द्रसूरीणां आदेशेन पं. गुणवल्लभेन समर्थितेयं पुस्तिकेति ॥ छ ॥ ग्रन्थानं २८१८
॥ मंगलमस्तु ॥छ॥
१२।४२
आदि
१६० । भा. सं. 1
क्रमाङ्क ३०३
(१) धातुपाठ पत्र १८ । भा. सं. । ले. सं. अनु. १३ शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प.
श्वेताश्वाश्वतरगालोडितारकाणामश्वतरेतकलोपश्वपुच्छादिषु धात्वर्थं इति सिद्धम् ॥४॥
चुरादयो ण्यन्ताः ॥ छ ॥ इति धातवः सम्पूर्णाः ॥ छ ॥
ॐ नमः शिवाय ॥ भू संत्तायामुदात्तः । एध वृद्धौ । स्पर्द्ध संहर्षे । गाट प्रतिष्ठा लिप्सयोर्ग्रन्थे च । बा लोटने । नाथू याच्ञोपतापैश्वर्याशीःषु ।
अन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org