________________
१२२ श्रीजेसलमेरुदुर्गस्थ
[क्र. २८५(२) आशापल्लीयउदयनविहारस्थजिनबिम्बाघन्धत्वमतनिरास (अपूर्ण) पत्र ४३-१३० । भा. सं.। ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १३॥४२॥ । पत्र ८४-८६ नथी आदि
५०॥यस्यान्तःसभमायतांसलभुजास्तन्वंश्चतस्रः समं, भान्ति स्म च्युततान्तिकान्तिलहरीलोलत्रिलोकश्रियः । शंके वल्गदुदप्रविप्रहभवोपग्राहिकर्मद्विषाऽमा स्यूता विजिगीषया भगवता पायात् स वीरो जिनः ॥१॥
इह हि भगवदागमेषु बहुधा निर्णीतमायतनानायतनविभागं धीशतया यथावदधिगामुका अप्यधीशतया कदभिनिवेशावेशास्कन्दितमानसा मानसानुमच्छिखराधिरोहप्ररोहदुच्चावचवचनाम्बराः केचित् सिताम्बराः 'आयतनमेवाद्बिम्बम् न तु कथञ्चिदनायतनमपीति बाहुदण्डमुद्धृत्य मुग्धेभ्यः प्रतिदिशमनिशमुपदिशन्तः श्रीगूर्जरत्रोदरे श्रीमदाशापल्लीपुरेऽसंख्यसंख्यावन्मुख्यस्वपक्षपरपक्षसामाजिकसमाजसमक्षं बहुशो निःप्रश्नव्याकरणीकृत्यास्माभिः सिद्धान्तरहस्यसुधारसं पायिता अपि भाग्यविपर्ययात् तमुदम्य स्ववसतिकोणके प्रविश्य प्रतिपदमसभ्यवावर्षणेन स्वयमेव प्रकृतप्रमेयस्य सभानहतां सूचयन्त आजन्मप्रपीतोत्सूत्रसूत्रणविषोद्गारप्रकारं प्रेक्षावतामनुपादेयं प्रमेयं चिकीर्षन्तः प्रकृतिस्वच्छस्य कजलसन्निधेः कालिम्नावभासिनः स्फटिकस्येव निसर्गायतनस्य पार्श्वस्थादिपरिग्रहेणानायतनतया प्रतिभास्वरस्यापि तस्यायतनत्वसिद्धयेऽनुमानप्रमाणमेवमुपन्यस्यन्ति-आशापल्लीवदनतिलकायमानोदयनविहारान्तर्वतीन्यहबिम्बानि यतिगृहिणां वन्दनीयानि, परतीथिंकापरिगृहीतत्वे सति श्वेताम्बरयतिप्रतिष्ठितार्हद्विम्बत्वात् । यदेवं तदेवं यथोभयवादिसम्प्रतिपन्नमनिश्राकृतं, तथा चैतानि, तस्माद् वन्दनीयानि इति ॥ अन्त
उद्धृत्य श्रुतवारिधेर्निरवधेः प्राक्सूरिवृन्दारकैयस्ता शस्यरहस्यसंहतिसुधा सद्ग्रन्थकुण्डेष्वियम् । तामेतां असमान उद्धततमोरूपो निरूप्येषको, निष्कण्ठः कठिनेतराद्भुतनि(गि)राचक्रेण चक्रि(के) बुधाः॥ पूज्यश्रीजिनवल्लभप्रभुपदाध्यारोहरोहद्यशःसूरिश्रीजिनदत्तदत्तपदवीराजीवनीभास्वता (तः)। शिष्यः श्रीजिनचन्द्रसूरिसुगुरोविद्यासरस्वानिति, व्यध्वध्वंसविधेय॑धाज्जिनपतिः सूरिः प्रबोधोदयम् ॥
क्रमाङ्क २८० गणधरसार्द्धशतकप्रकरण वृत्तिसह द्वितीय खंड पत्र ३१६ । बीजी गाथाथी शरु। भा. प्रा. सं.। मू. क. जिनदत्तसूरि। ७. क. सुमतिगणि। ले.सं. अनु. १४ मी शताब्दी प्रारंभ । संह. श्रेष्ठ । द. श्रेष्ठ। लं. प. १५॥४२ आदि
आधजिनप्रथमगणधरनमस्कारमाविष्कृत्येदानी शेषतीर्थकृदशेषगणधारिणः स्तुवनाह ॥
अजियाइजिणिदाणं जणियाणंदाण पणयपाणीणं । थुणिणोऽदीणमणो हं गणहारीणं गुणगणोहं ॥२॥ अन्त
इति श्रीयशोभद्राचार्य-संभूतविजयाचार्य-भद्रबाहुस्वाम्याचार्य-स्थूलभद्रस्वाम्याचार्याणां युगप्रधानानां चरितानि समाप्तानि ॥१३॥छ।॥ॐ॥ शुभं भवतु ॥छ॥छ॥
क्रमाङ्क २८१ गणधरसार्द्धशतकप्रकरण वृत्तिसह तृतीयखंड पत्र ३९३ । भा. प्रा. सं. । मू. क. जिनदत्तसूरि। प्.क. सुमतिगणि । र. सं. १२९५। पं. १२१०५। ले. सं. अनु. १४ मी शताब्दी प्रारंभ । संद. श्रेष। द. श्रेष्ठ । लं. प. १५॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org