________________
११२
श्रीजेसलमेरुदुर्गस्थ
[ क्र. २६८
क्रमाङ्क २६८ विलासवईकहा पत्र २०३ । भा. अप.। क. साधारण कवि । र. सं. ११२३ । ग्रं. ३६२० । ले. सं. अनु. १४ मी शताब्दी पूर्वार्ध। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४४२।। प्रशस्ति अपूर्ण छ।
क्रमाङ्क २६९ _ आवश्यकादिगतकथासंग्रह गद्यपद्य पत्र २५७ । भा. प्रा.। ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५॥४१॥.। पत्र १६२, १८९ नथी।
क्रमाङ्क २७० (१) धन्यशालिभद्रचरित्र पत्र १-१५६ । भा. सं.। क. पूर्णभद्र । ग्रं. १४६० । प्रशस्तिसह अं. १४९० । र. सं. १२८५ । ले. सं. १३०९। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४॥४१॥ आदि
द० ॥ ॐ नमः सर्वज्ञाय ॥ श्रीनाभिनन्दनो भास्वान् सत्पथं प्रथयत्वसौ। गोभिराविश्चकारार्थान् यः सच्चक्राभिनन्दनः ॥१॥ हरिं यः प्रीणयामास मधुरैर्वचनामृतैः। श्रीमान् पार्श्वजिनो नेमिर्वीरः स भवतोऽवतात् ॥२॥ मनोरमपदन्यासा सदंगरुचिरा सदा। नन्धाद् गीविशदश्लोका जिनमूतिरिवामला ॥३॥ वाग्मिग्रामशिरोरत्नं वन्दे मत्र्येश्वरस्तुतम् । भक्त्या सुमेधसां धुर्य श्रीमज्जिनपति गुरुम् ॥४॥ इतिस्तुत्यस्तुतिक्षुण्णप्रत्यूहव्यूहसम्भवः। ग्रथयामि कथापीठं सूत्रधार इवाऽऽदितः ॥५॥ मानुष्यं प्राप्य दुःप्रापं भ्रष्टं रत्नमिवाम्बुधौ। धर्म एव विधातव्यो नरैः स्वहितकामिभिः ॥६॥ दानशीलतपोभावभेदैः स च चतुर्विधः। कथितस्तीर्थनाथायनिःश्रेयससुखप्रदः ॥७॥ तत्र शीलं सुदुष्पालं गृहिभिहसंस्थितैः । बाह्यमाभ्यन्तरं चैव तपोऽप्यत्यन्तदुश्चरम् ॥८॥ कुटुम्बचिन्तनव्यग्रमानसानां निरन्तरम्। सदारम्भप्रवृत्तानां भावनाऽपि सुदुर्लभा ॥९॥ तस्माद्दानं गृहस्थानामुचितं रुचित हितम् । भवसर्वकषं हेतुर्मामामृतश्रियः ॥१०॥ धन्यश्च शालिभद्रश्च कृतपुण्यादयो नराः । साधुदानप्रभावेण बभूवुः सुखभाजनम् ।।११।। सरसानि चरित्राणि तेषामेकैकशोऽपि हि । खण्डाज्यपायसानीव किं पुनर्मिलितान्यहो ॥१२॥
आदौ धन्यमुनेस्तत्र चरित्रं परिकीर्त्यते। शालिभद्रचरित्रेण पवित्रेण विमिश्रितम् ॥१३॥ अन्त
ज्ञात्वैवं निर्निदानव्रतिवितरणतः सच्चमत्कारकारि, श्रीसंप्राप्ति नरत्वेऽनुपमसुररमासंगमं स्वर्गलोके । सर्वोपाधिप्रमुक्तातुलममृतसुखं चेभ्य-गोभद्रसून्वोः, पात्रेभ्यो दत्त दानं ननु सकलशिवान्याप्तुमिष्टानि वश्चेत् ।।१३७॥ नम्यं पूज्यमनेकनर्मलियशःशीलं सुरेन्द्रस्तुत, सद्वर्ण गुणदं जिनं कलरवं दुःकृच्छ्रभङ्गप्रदम् । मित्रं भव्यतमस्तमिस्रलवने शान्तं सुपाणि ध्रवं, वन्दे मानमहिंसकं भ्रमिगदातंकच्छिदं सुस्तवम् ॥१३८॥
पूर्णभद्रगणिनेदमलंकृतं इति नामाकं चक्रम् । इति श्रीधन्यशालिभद्रमहर्षिचरिते शालिभद्रपूर्वजन्मभणनादिधन्यशालिभद्रसर्वार्थसिद्धिगमनमहाविदेहविजयभाविमुक्तिप्राप्तिफलप्रतिपादनपर्यन्तव्यावर्णनो नाम षष्ठः परिच्छेदः ॥६॥ समाप्तं चेदं धन्यशालिभद्रमुनिपुङ्गवयोश्चरित्रमिति ॥छ।। अनुष्टुभां १४६० ॥छ।।
श्रीमद्गुर्जरभूमिभूषणमणौ श्रीपत्तने पत्तने, श्रीमद् दुर्लभराजराजपुरतो यश्चैत्यवासिद्विपान् । निर्लोठ्यागमहेतुयुक्तिनखरैः वासं गृहस्थालये, साधूनां समतिष्टिपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ।।१॥ सूरिः स चान्द्रकुलमानसराजहंसः श्रीमज्जिनेश्वर इति प्रथितः पृथिव्याम् । जज्ञे लसच्चरणरागभृदिद्धशुद्धपक्षद्वयः शुभगति सुतरां दधानः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org