________________
१०६
श्रीजेसलमेरुदुर्गस्थ
निच्चं पि हु विहियबहुसन्निहाणु गुरुभत्तितरसिण ।
निरु नचावि कित्तिवहु, भुवणरंगमज्झम्मि । उवजुंजिय मणि - कणय - धणु, सयण-सुयणकज्जम्मि ॥ gas ace des धवलु त्ति सिरि भीमएवंगरुहकन्न एवनिवइहि महामइ ।
तसु वि जयसिंहनिवरज्जसमइ पसरंतसंपइ ।
धणुहाविहिं पविइनवरु, कय रेवतपसाउ । आणंदु त्ति जहत्थअभिहाणु सचिव संजाउ || चंदनिम्मलसीलकयसोह निक्कारणकारुणिय सुगुणवंत पणमंतवच्छल ।
पउमावर नाम तसु हूय दइय सद्धम्मपश्ञ्चल ।
अह सिद्धाहिव - कुमरनिवसुकयभरिण भज्जंत । नं अवलोइवि सयल धर असुहियजणसंजुत्त ॥ विहिण करुणारसिण सित्तेण सिद्धाहिव - कुमरनिवरज्जकालि नयमग्गनिडिउ । वयगरणस्सिरिगरणभारधवलु ससिसमदिट्ठिउ ।
क्र. २६०
सचिवाहिवइ विणिम्मविउ, सिरिआनंदह पुत्तु । सरसइवरज्वलद्धसिरि पुहइपाल निरुत्तु ॥ ते अब्बुयगिरिहिं सिरिविमलनिम्मावियजिणभवणि असमरूवु मंडवु कराविव । तसु पुरउ करेणुग्य सत्त मुत्ति पुव्वयहं ठाविवि । नियजणयह पुणु सि... कइ, जालिहरइ गच्छम्मि । जणणीए वि पंचासरइ, पासजिगंदगिम्मि || मायमायह सीणिनामाए पुणु चट्टावलियह वीरनाहजिणहरह पंगणि ।
इह मंडव कारविय असमरूव अणहिल्लपट्टणि । तह रोहाइय वारहइ, सायणवाडइ गामि । सजणणि - जणयह वोल्हयह, सेयकज्जि अभिराम ॥ तिजयतिलयह संतिनाहस्सु काराविउ जिणभवणु सयलनीइसत्थुत्तविहिण ।
नर-नारि-तुरंग - करिरयणविसयलक्खणविसिट्ठिण,
तयणु लिहाविवि पुत्थयहं सइहि सयल सिद्धंत । आराहिवि तित्थाहिवहं, चलण जणियजम्मंत ॥ मणसंघुवि विविवत्थूहिं पडिलाहिवि अप्पु कयकिच्चु करिवि सद्धम्मकम्मिण ।
नियजणणी जणयई वि धम्महेउ जिणनाहभत्तिण ।
पुहइपाल महामहं अब्भत्थणह वसेण । इहु हरिभद्दमुणीसरिण, चरिउ रइउ लेसेण ॥
मह न तारिसु वयणविन्नाणु न य मंत-तंतप्फुरण जइ वि तह वि पहुभत्तिजोगिण । इहु ने मजिणेसरह चरिउ रइउ मई गुरुपसाइण ।
इय इहु भुवणसुहावणउं सुयणहु सुणहु चरितु । अहव सयं पि हु ते विबुह, चिंतामणिसुपवि कुमरवालह निवह रज्जम्मि अणहिलवाडइ नयरि अनणुसुयणबुहयणहं संगमि ।
सोत्तर बारसई १२१६ कत्तियम्मि तेरसि समागमि ।
अस्सिणि रिक्खिण सीमदिणि, सुष्पवित्ति लग्गम्मि । एहु समत्थिउ कह वि नियपरियणसाहज्जम्मि ।। पच्चक्खर गणणाए, सिलोगमाणेण इह पधम्मि । अट्ठेव य स्सहस्सा, बत्तीस ८०३२ सिलोगया होंति ॥ जं किंचि भए अणुचियमुवइटुं तुच्छमइविसेसाओ । तं पसिउ मह सुयणा, सोहंतु कयप्पसायति ॥ यस्यांह्रिद्वयनखमणिमयूखसंक्रांत सुरपतिश्रेणिः । निजलघुतामिव कथयति, वपुषाऽपि जयत्वसौ नेमिः ॥
यावच्चन्द्रो यावद् दिवाकरो यावदमरगिरिरत्र । राजति तावज्जीयात् श्रीने मिजिनेन्द्रचरितमदः || उद्यलक्षणशास्त्र संचयनिधीन् सद्धर्ममुद्रावधीन्, सिद्धान्तैकसहस्रपत्रतरणीन् सद्वादिचूडामणीन् । तर्काध्वन्यतरून् मनोभववधूवैधव्यदीक्षागुरून्, साहित्यामृतसागरान् मुनिवरान् श्रीचन्द्रसूरीन् स्तुवे ॥ ॐ ॥ ॥ इति श्री चन्द्रसूरिक्रमकमलभसल श्री हरिभद्रसूरिविरचितं नवभयोपनिबद्धं श्री नेमिनाथचरितं समाप्तम् ॥छ॥
Jain Education International
For Private & Personal Use Only
11
www.jainelibrary.org