________________
१०४ श्रीजेसलमेरुदुर्गस्थ
[ क्र. २५७७॥ संवत् १३४३ आषाढ शुदि १ साधुवरदेवसुत दिग्वलयविख्यातकीर्त्तिकौमुदीविनिर्जित आमचंद्र साधुहेमचंद्रभ्रात्रा विशदगुणरत्नरोहणेन सा महणश्रावकेण श्रीमुनिसुव्रतनाथचरित्रादिपुस्तकसप्तकं माल्येन गृहीत्वा श्रीजिनचंद्रसूरिसुगुरुभ्यो व्याख्यानाय प्रदत्तं ॥छ।। विप्रकीर्णपत्रगता प्रशस्तिः --
.................... पूर्व चन्द्रकुले विशालविलसद्भव्यालिपद्माकरोल्लासे भानुनिभो बभूव यतिपः श्रीवर्द्धमानाभिधः ॥ श्रीजिनेश्वरसूरिश्रीबुद्धिसागरसूरिसुविहितवेद्याः। प्रभो.............. .......................॥ पंचाशकानिश्रीपार्श्व.........
........श्रीदंडछत्रापल्लीयता ।। भारत्याः कति नाम नामलधियः पुत्राः पवित्राः परं श्रीदेवप्रभसूरिणैव हृदयं तस्याः समावर्जितम् । वक्तृत्वं कविता विवेचनमिति स्वं सारमस्मै स्वयं देव्या येन वितीयते स्म जननादारभ्य सं......।। रूपं वापि मनोहरं क्वचिदपि..................सकला क्वचित् क्वचिदपि प्रौढाथकाव्यक्रिया । चातुर्य वचसां कचित् परमहो येष्वेव सर्वे गुणा अन्योन्य विरहासहा इह सभ सर्वात्मनाऽपि स्थिताः ॥ संसारार्णवपातमीतभविनां रक्षाव्रतं बिभ्रतं सिद्धान्तांबुधिपारगां यतिजने कल्पद्रुकल्पां कलौ ।
.........
महं० मुंजालदेवाख्यः श्रद्धासंबंधबन्धुरः। मातुः श्रेयोविधानाय व्याख्यापयति पुस्तकम् ॥ [ अपूर्णा ]
क्रमाङ्क २५७ मुनिसुव्रतस्वामिचरित्र पद्य पर्वत्रयात्मक पत्र. १९१। भा. सं.। क. पद्मप्रभसूरि। ग्रं. ५५६८ । र. सं. १२९४ । ले. सं. अनु. १४ मी शताब्दी पूर्वार्द्ध। संह. श्रेष्ठ । द. श्रेष्ठ। लं. प. ३१॥४२॥ । पत्र १९०मां द्विभुजा सरस्वतीदेवी उभी मुद्रामा चित्र छ। पत्र १९१ मां मुनिसुव्रतस्वामिनी अधिष्ठात्री वैरोट्यादेवीन चित्र छ ।
क्रमाङ्क २५८ मुनिसुव्रतस्वामिचरित्र पद्य पर्वत्रयात्मक पत्र २२१ । भा. सं.। क. पद्मप्रभसूरि । ग्रं. ५५६८। र. सं. १२९४ । ले. सं. १४ मी शताब्दी। संह. जीर्णप्राय । द. श्रेष्ठ। लं. प. ३१॥४२॥
पत्र १-६, ९०-२२१ प्राचीन पत्र खोवाइ जवाथी लगभग ते ज समयमां कागळ उपर लखावीने मूकेला छ। प्रति शुद्ध छ ।
क्रमाङ्क २५९ नेमिनाहचरिउ पत्र ३०४ । भा. अप.। क. बृहद्गच्छीय हरिभद्रसूरि। ग्रं. ८०३२। र. सं. १२१६ । ले. सं. अनु. १३ मी शताब्दी उत्तरार्द्ध । संह. श्रेष्ठ । द. श्रेष्ठ। लं. प. २९॥४२।।
पत्र ३०४ मां शोभन छ। पह अणंतरु हुयउ पासु पासाउ वि वीरजिणु, इंद्रभूइ अह तह सुहम्मु वि।
ता जंबूसामि अह पहवु तयणु गुरुगणु असंखु वि । अह कोडियगणि चंदकुलि, विउल वइरसाहाए । अइगच्छंतिहि अणुकमिण, बहुगणहरमालाए॥ हुयउ ससहरहारनीहारकुंदुज्जलजसपसरभरियभुवण वडगच्छमंडणु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org