________________
कं. २५२ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र पणमामि पासपाए दुहग्गिसंतत्तसत्तसुहछाए । गुणगरुयनियगुरूण वि नमामि पयपंकय पयओ ॥ तिहुयणभरिउव्वरिएण नियजसेणं धवलियसरीरा । कवियणमुहकयवासा सरस्सई जयउ सुपयासा ।। गिरिसरियापूरपरज्झमाणपखलंतपयपयारिल्ला । दुब्बलगोणि व्व गिरा मह जेण सुधीवरेणेव ॥ संवाहिऊण तीरं नीया नीसेसगुणनिहाणेण । आचंदं सो नंदउ विमलमई विमलजसनिलओ॥ पढम चिय लिहियमिणं पोत्थयपत्तेसु पासचंदेण । गणिणा गुणढिएणं कुसग्गमइणा विणीएण ॥ अबुहजणबोहणट्ठा नियचित्तनिरोहणट्ठया चेव । सुचरियसंभरणहाए एस पयासो मए विहिओ ।। अवहत्थिया वि वंका तुच्छा पयईय बीयचंद ब्व । भीरु सुणग व्व भसणा मसगो विव तिक्खतुंडाला ॥ पिसुणा ता ताणऽभत्थणा वि विहला न तीए मह कज्जं । अत्थाणपत्थणे जं गरुयाण वि होइ लहुयत्तं ॥ ता जमिहासंबद्ध छंदालंकारवज्जियं जं च । जं सिद्धंतविरुद्धं सुयणा सोहिंतु तं सव्वं ॥ सिद्धतसारकुसला खरंतु सुयदेवया वि मह खमउ । जं डिभविहियदुव्विलसिएसु गरुया न दीसंति ॥ विक्कमनिवकालाओ सएसु एक्कारसेसु सटेसु ११६० । सिरिजयसिंहनरिंदे रज्जं परिपालयतम्मि ॥ खंभायत्थठिएहि सियपक्खे चित्तविजयदसमीए। पुस्सेणं सुरगुरुणा समत्थिय चरियमय ति॥ लोगोत्तमचरियमिणं काऊण जमज्जियं सुहं कि पि। उत्तमगुणाणुराओ भवे भवे तेण मह होज । पुव्वावरेण गणियस्स सव्वसंखा इमस्स गंथस्स । एक्कारस उ सहस्सा सिलोगसंखाए नायव्वा ॥छ॥ ॥ श्रीवर्द्धमानाचार्यविरचिते पञ्चमोऽवसरः समाप्तः ॥छ। मङ्गलं महाश्रीः ॥
अक्षरमात्रपदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् ।
साधुभिरेव मम क्षमितव्यं को न विमुह्यति शास्त्रसमुद्रे ॥छ।। सं. १३३९ वर्षे लौकिक आषाढ सुदि प्रतिपद्दिने रवौ पुष्यनक्षत्रे दिक्कूलङ्कषकीर्तिकल्लोलिनीजलधिश्रीमहाराजाधिराज श्रीमत् सारङ्गदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीकान्हे समस्तश्रीश्रीकरणव्यापारान् परिपंथति सति चतुरोत्तरमण्डलकरणमध्यस्थितवदरसिद्धिस्थानस्थितेन धीप्राग्वाटज्ञातीय ठ. हीराकेन दिदेवचरितपुस्तकं लिखितमिति ॥छ॥श्रीः॥७४॥ पट्टिका उपर
श्रीआदिनाथदेवप्राकृतचरित्रपुस्तकं नवलक्षकुलोद्भवेन सा. जावडसुश्रावकेण द्रव्येण गृहीत्वा श्रीखरतरगच्छे प्रदत्तम् । नवांगीवृत्तिकारकधीअभयदेवसूरिशिष्यैः श्रीवर्धमानसूरिभिः कृतः ।
क्रमाङ्क २५१ सुपार्श्वनाथचरित्र गाथाबद्ध अपूर्ण पत्र ३०१। भा. प्रा. । क. लक्ष्मणगणि । ले.सं. अनु. १४ मी शताब्दी। संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. ३४॥x२।। पत्र २४३ सुधी व्यवस्थित छे. अने ते पछी अव्यपस्थित अने केटलाक पानाना टुकडा छे।
क्रमाङ्क २५२ चंद्रप्रभस्वामिचरित्र गाथाबद्ध दशपर्वात्मक पत्र १७८ । भा. प्रा. । क. यशोदेवरि । ग्रं. ६४०० । र. सं. ११७८ । ले. सं. ११७८ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३१॥४२॥ आदि
॥९०॥ नमो वीतरागाय ॥ जस्सारुणचरणनहप्पहाणुरत्ता नमंतअमरपहू। अंतोअमंतनीहरियभत्तिराग व्व बीसति ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org