________________
८२
श्रीजेसलमेरु दुर्गस्थ
उपशमदमयुक्ता सुव्रता शीलरम्या, स्खलितजलधिगर्वा चारुगंभीरिमा च ॥११॥ तस्या जज्ञे तनूजोऽथ, जिल्हणाख्यः समोनिधिः । दयादानकृतोद्योगः, स्थिरधी जैनदर्शने ॥१२॥ द्वितीयस्याऽभवद्भार्या, भव्या देवतपुत्रिका । भुवनी भवनिर्विन्ना, शुभभावा जिनाचिका ॥१३॥ संजाता जिल्हणस्यापि प्रेयसी रासलाभिधा । तिहुणीनामिका पुत्री, तयोर्जाता गुणान्विता ॥ १४ ॥ अन्यदा भावयामास, देवकी श्राविकाऽथ सा । जिल्हणेन भुवण्या च सहेदं भवविस्तरम् ||१५|| यथा - असारः संसारः पवनचपलं जीवितमिदं धनं क्षाराम्भोधिप्रचललहरीपूरललितम् ।
इमे भोगाः रोगाः कुगतिनिगमा दुःखजनकाः, स्वबंधूनां संगं तरुणरमणीचित्तचटुलम् ॥१६॥ तन्नास्ति जीवलोकेऽस्मिन् प्रतिबंधो विधीयते । यत्र वस्तुन्यपास्यैकं, जिनधर्म सनातनम् ||१७|| धर्मस्याऽस्य भवंति साधनविधौ यद्यप्युपायाः शुभा, दानाया अपरेऽपि कर्ममथकाः संसारविच्छेदिनः । श्रेष्ठं मुख्यतया तथापि गदितं ज्ञानं तु तेषां जिनैयेनेदं प्रविलोक्यते सुकृतिभिः सर्व त्रिलोकीतलम् ॥१८॥
यतः-
[ क्र. २२९
ज्ञानं मोहमहामहीधरशिरः संक्रंदनास्त्रोपमं संसारार्णवमध्यमग्नजनतासत्पोतलीलास्पदम् ।
ज्ञानं मुक्तिनितंबिनीकुचयुगव्यासंगसत्कार्मणं, धन्यास्ते तदहो त्रिलोकनयनं यैलखितं पुस्तके ॥१९॥ समस्तजनसद्बोधदायकं पुस्तके शुभे । लेखयामि महाशास्त्रं, किंचित् सिद्धान्तसुन्दरम् ॥२०॥ इत्येवं बहुधा विचिन्त्य मनसा बहूवेनसां वेश्मनो वृत्तान्तं विदुषां मनः स्थिरकरं संसारवारांनिधेः । सार्द्ध जिल्हणसूनुना वरधिया तस्या भुवण्यास्तथा, श्रेयोऽर्थं स्वकुटुम्बकस्य च ततः सा देवकी श्राविका ॥ २१॥ सिद्धान्तोद्धारभूताया, निर्वाणपथदीपकम् । वृद्धोपदेशमालायाः, लेखयामास पुस्तकम् ॥ २२ ॥ यावद्दैवतमार्गवर्यमुरजं काष्टासु वधीदृढं मूढं गाढदिनेशचन्द्रपुटकं वातः स्फुटो वादकः । नित्यं शब्दयति स्वभावपुरतः संसाररंगक्षितौ तावन्नन्दतु पुस्तकं शुभमिदं व्याख्यायमानं बुधैः ॥ छ ॥ २३॥ ॥ मंगलं महाश्रीः ॥ श्रीवीरमस्तु ॥ छ ॥ ॥ शुभं भवतु लेखकपाठकयोः ॥
क्रमाङ्क २२९
उपदेशमाला बृहद्वृत्तिसह प्राकृतकथासह अपूर्ण पत्र २७२ । भा. प्रा. सं. । ले. सं. अनु. १३ मी शताब्दी उत्तरावे । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २८४२ ॥
क्रमाङ्क २३०
उपदेशमाला बृहद्वृत्ति प्राकृतकथासह पत्र २९० । भा. प्रा. सं. ग्रं. ९५०० । ले. सं. अनु. १४ मी शताब्दी पूर्वार्द्ध । संह. श्रेष्ट । द. श्रेष्ठ । लं. प. ३३॥४२
अन्त
उपदेशमालाविवरणं समाप्तम् ॥ छ ॥ छ ॥
कृतिरियं जिनजैमनिकणभुक्सौगतादिदर्शनवेदिनः सकलग्रन्थार्थनिपुणस्य श्रीसिद्धर्षेर्महाचार्यस्येति । सिद्धर्षिकृता वृत्तिः कथानकैर्योजिता स्वबोधार्थम् । प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ॥ यदविधिना सूत्रोक्तं न सम्यगिह लिखितम् । जैनेन्द्रमताभिज्ञैस्तच्छोध्यं मर्षणीयं च ॥ छ ॥ उपदेशमालाविवरण समाप्तमिति ॥ छ ॥ ग्रन्थानं सहस्र ९५०० ॥ मङ्गलमस्तु ॥ छ ॥ शोभाञ्जनोऽर्जुनाभिख्यस्तुङ्गश्च प्रियकस्तथा । अहो ऊकेशवंशोऽस्तितरां पृथ्वीतले कलिः ॥१॥ महीन्द्रः श्रावकस्तत्र मुक्ताकारत्वमाश्रयत् । उत्सङ्गालिङ्गनं प्रेप्सुः शङ्के निर्वृतियोषितः ॥२॥ चत्वारश्चतुराः पुत्राः पवित्रास्तस्य जज्ञिरे । विश्रान्तधर्मकारुण्यपल्यङ्कस्य पदा इव ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org