________________
श्रीजेसलमेरुदुर्गस्थ
[ क्र. २१८तत्पत्नी पुण्यिनी नाम्ना, नित्योपार्जितपुण्यका। त्रिभुवनपालधीदा, जज्ञे पुत्रद्वयप्रसूः ॥१३॥ तदाद्यः क्षेमसिंहोऽभूत्, सिंहवत् सज्जितक्रमः । लीलया दलयामास, यः प्रतिपक्षदन्तिनः ॥१४॥ द्वितीयोऽभयचन्द्रोऽस्ति,साधुराजो द्विधा भुवि । द्रव्यतः श्रीपतित्वेन, शिष्टाचारेण भावतः ॥१५॥ श्रीमत्सूरिजिनेश्वरस्वगुरुणा चक्रेशिना तन्वता, यात्रां मोहनरेन्द्रनिग्रहकृते श्रीसङ्घसैन्ये कृतः । यः सेनाधिपतिः स्वविक्रमनयैस्तद्गृह्यभौताधरीन् , स्वस्वाम्यंहितले प्रपात्य तदिम दासं व्यधात् स्वप्रभोः ॥१६॥ येनात्यद्भुतदानमानविनयैः श्रीतीर्थसङ्घार्चनावात्सल्यादिगुणैश्चमत्कृतिकरं श्रीतीर्थयात्रोत्सवम् । निर्माया नरिनत्ति कीर्तिवनिता त्रैलोक्यरङ्गागणे, चन्द्रेऽलेखितमा स्वनामकलशः स्वीये कुले चाटितः ॥१७॥ कर्णेऽभ्यर्णमुपागते सुरपतौ पातालमूलं बलौ, नष्टेष्वत्र कलौ सुरममुखेष्वन्देषु तुच्छेष्वपि । पश्यत्यूर्ध्वमधश्च याचकजने दीनानने दुःखिते, तत्पुण्यादुदितो य एव भुवने दाता तदस्मारकः ॥१८॥ कल्पद्रोऽभयचन्द्र ! कल्पलतिका ते प्रेयसी लक्ष्मिणी, श्रीधींधाजगसिंहसूरविलसत्तेजोऽभिधानाङ्गजैः । पुत्रीभ्यामपि पद्मिनीकुमरिकाभ्यां सत्फलैरिष्टदा, स्तात् साचाप्रमुखैभवांश्च सुफलैः पौत्रप्रपौत्रादिभिः ॥१९॥
............... [श्रीजिनेश्वरसूरीणां पादाभोजमधुव्रतैः। श्रीदेवमूलुपाध्यायैर्निर्मितैषा प्रशस्तिका ॥२५॥ ॥ इति प्रश्नोत्तररत्नमालावृत्ति पु० साधुअभयचन्द्रलेखितायाः प्रशस्तिः समाप्ता ॥]
क्रमाङ्क २१८ (१) द्वादशकुलक विवरणसहित पत्र १-१५७ । भा. प्रा. सं.। मू. क. जिनवल्लभसूरि । वि. क. जिनपालोपाध्याय । ग्रं. ३३६३ ।।
(२) रत्नचूडकथा विषमपदविवरण टिप्पनक पत्र १५७-१५८ । भा. सं.। ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १११४३. ।
आ प्रति कागळ उपर लखेली छे ।
क्रमाङ्क २१९ स्वप्रसप्ततिका वृत्तिसहित अपूर्ण पत्र. ४८ । भा. प्रा. सं. । ले. सं. १४ शताब्दी उत्तरार्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १७४१. पत्र ३, ४, ७, १६, १८, २१, २३. २४, २७. २९, ३१, ४५-४७ नथी अने केटलांक पानांना टूकडा थई गया छ।
क्रमाङ्क २२० उपदेशमाला अवचूरि जूटक अपूर्ण पत्र १११ । भा. सं.। ले. सं. अनु. १३मी शताब्दी। संह जीर्णप्राय । द. श्रेष्ठ । लं. प. १३१x१
पत्र. ५६, ६६, ६८, ७०-७६, ७८-८०, ८२, ८४, ८६, ८९, ९१, ९२, ९४, ९७, ९८, १०२, १०५-११० नथी।
क्रमाङ्क २२१
नवपदप्रकरण बृहद्वृत्ति सहित पत्र २६६ । भा. प्रा. सं.। मू. क. जिनचंद्रसूरि । वृ. क. यशोदेवसूरि। ग्रं. ९५००। ले. सं. अनु. १३मी शताब्दीनो अंत । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३३४२।। पत्र २५६ मुं नथी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org