________________
श्रीजेसलमेरुदुर्गस्थ
[ क्र. २०३हरिभद्रसूरिभिरिह व्याख्याताभ्योऽधिकान्यगाथानाम् । दृष्टानां व्याख्यानात् प्रयाससाफल्यमस्माकम् ॥
तत्र चादावेवाचार्यः शिष्टसमयपरिपालनाय विघ्नविनायकोपशमनाय च परममङ्गलभूतमिष्टदेवतानमस्कारं श्रोतृजनप्रवर्तनाङ्गभूतमभिधेयप्रयोजनसम्बन्धत्रयं च प्रतिपिपादयिषुरिदं गाथात्रितयमाह ॥छ॥ अन्त
तत् क्षन्तव्यं श्रुतदेवतयेति ॥छ॥ यदनवबोधानुपयोगतः किमपि विवृतमन्यथाऽत्र मया। तच्छोध्यं सूरिवरैः कृताञ्जलिः प्रार्थयेऽहमिति ॥ संग्रहणीविवृतिमिमां कृत्वा यदवापि पुण्यमत्र मया । तेनागमसंग्रहणप्रवणोऽस्तु सदैव भव्यजनः ॥ थारापद्रपुरीयगच्छनलिनीषण्डेकचण्डद्युतिः, सूरिः पण्डितमू मण्डितमणिः श्रीशीलभद्राभिधः । आसीत्तस्य विनेयतामुपगतः श्र पूर्णभद्राहवयस्तेषां शिष्यलवेन मन्दमतिना वृत्तिः कृतेयं स्फुटा ॥१॥ एकादशवर्षशतैर्नवाधिकत्रिंशताऽधिकर्यातैः। विक्रमतोऽरचयदिमा सूरिः श्रीशालिभद्राख्यः ॥२॥ सहस्रद्वितयं सार्द्ध ग्रन्थोऽयं पिण्डितोऽखिलः। द्वात्रिंशदक्षर लोकप्रमाणेन सुनिश्चितम् ॥छ। संग्रहणिवृत्तिः समाप्ता ॥छ। सम्बत् १२०१ माघ वदि १४ भौमे विजयचन्द्रगणिजोग्या लिखितेति ॥
॥ मङ्गलं महाश्रीः ॥छ।।
क्रमाङ्क २०३ संग्रहणीप्रकरण सटीक पत्र १३०-२५९ । भा. प्रा. सं.। मू क. श्रीचन्द्रसूरि। वृ. क. देवभद्रसूरि। ग्रं. ३५.०। ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४॥xm. आदिनां १२९ पत्र नथी.
क्रमाङ्कः २०४ प्रवचनसारोद्धारवृत्ति प्रथमखंड पत्र १९५ । भा. सं.। भू. क. नेमिचंद्रसूरि। वृ. क. सिद्धसेनाचार्य। ले. सं. अनु. १४ शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५४२
क्रमाङ्क २०५ पिंडविशुद्धिप्रकरण सटीक पत्र १८४ । भा. प्रा. सं.। मू. क. जिनवल्लभगणि । टी. क. यशोदेवसूरि । टी. ग्रं. २८०० । र. सं. ११७६ । ले. सं. अनु. १४मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४॥४२.
आदि
यदुदितलवयोगाद्देहिनः स्युः कृतार्थास्तमिह शुभनिधानं वर्द्धमानं प्रणम्य ।
स्वपरजनहितार्थ पिण्डशुद्धविधास्ये जिनपतिमतनीत्या वृत्तिमल्पां सुबोधाम् ॥
तत्र चाहत्प्रणीतसमयसम्पर्कावदातमतिजलधिर्भगवान् जिनवल्लभगणिर्दुःषमाकालदोषादत्यन्तं हीयमानायुर्बुद्धयादीन सम्प्रतिकालसाध्वादीनवलोक्य तदनुग्रहार्थ विस्तरवपिण्डैषणाध्ययनसारमादाय संक्षिप्ततरं पिण्डविशुद्धयाख्य प्रकरणं चिकीर्षुरादावेव विघ्नवातनिरासार्थ शिष्टसमयपरिपालनार्थ च इष्टदेवतास्तुतिरूपमत्यन्ताव्यभिचारि भावमहुलं श्रोतृजनप्रवृत्त्यर्थमभिधेयादि च प्रतिपादयन्निमां गाथामाह ॥छ॥ अन्त
चशब्दो बोधनक्रियापेक्षया समुच्चयार्थ इति । शार्दूलच्छन्दोवृत्तार्थ इति ॥१०॥॥ आसीच्चन्द्रकुलोद्गतिः शमनिधिः सौम्याकृतिः सन्मतिः, संलीनः प्रतिवासरं निलयगो वर्षासु सुध्यानधीः । हेमन्ते शिशिरे च शार्वरहिम सोढुं कृतोर्धस्थितिः, भास्वच्चण्डकरे निदाघसमये चाऽऽतापनाकारकः ॥१॥ भादेयतातपस्त्यागव्याख्याकृत्त्वादिसद्गुणैः । लोकोत्तरैर्विशालश्च श्रीमद्वीरगणिप्रभुः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org