________________
श्रीजेसलमेरुदुर्गस्थ
[क्र. १९३क्रमाङ्क १९३ बृहत्क्षेत्रसमासप्रकरण सटीक टिप्पणीसह पत्र २४९ । भा. प्रा. सं। मू. क. जिनभद्रगणि क्षमाश्रमण। टी. क. मलयगिरिसूरि । ले. सं. अनु. १३ मी शताब्दी। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २८॥४२१.। प्रति अतिशुद्ध छ ।
क्रमाङ्क १९४ बृहत्क्षेत्रसमासप्रकरण सटीक अपूर्ण पत्र २६७ । भा. प्रा. सं.। मू. क. जिनभद्रगणि क्षमाश्रमण । टी. क. आचार्य मलयगिरि । ले. सं. अनु. १४ मी शताब्दी। संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १६४२ पत्र ३-७, ६१,६२, ७२, ७४, ७५, १२०, १२१, १२३-१४४, १५४, १५७, १५८ नथी ।
क्रमाङ्क १९५ बृहत्क्षेत्रसमासप्रकरण सटीक पत्र २११ । भा. प्रा. सं। मू. क. जिनभद्रगणि क्षमाश्रमण । वृ.क.
र उपकेशगच्छीय। ग्रं. ३०८० । र. सं. ११९२ । ले. सं. अनु. १३ मी शताब्दी। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५४२॥.। पत्र ७, ३१, ७५, ७८, ७९, १०५, १२४-१२७, १५० नथी. आदि
ॐ नमो वीतरागाय ॥ नत्वा वीरं वक्ष्ये जिनभद्रगणिक्षमाश्रमणपूज्यः । रचिते क्षेत्रसमासे वृत्तिमहं स्वपरबोधार्थम् ॥१॥ जिनभद्रगणिक्षमाश्रमणो मङ्गलाभिधेयाथै गाथामाह ।
क्षेत्रसमासप्रकरणवृत्तिः श्रीमदूकेशीयश्रीसिद्धाचार्यकृता समाप्तेति ॥छ॥छ॥
प्रसिद्ध केशपुरीयगच्छे श्रीकर्कसूरिर्विदुषां वरिष्ठः । साहित्यतर्कागमपारदृश्वा बभूव सल्लक्षणलक्षिताङ्गः ॥१॥ तदीयशिध्योऽजनि सिद्धसूरिः सद्देशनाबोधितभव्यलोकः । निर्लोभतालङ्कृतचित्तवृत्तिः सज्ज्ञानचारित्रदयान्वितश्च ॥२॥
श्रीदेवगुप्तसूरिस्तच्छिष्योऽभूद्विशुद्धचारित्रः । वादिगजकुम्भमेदनपटुतरनखरायुधसमानः ॥३॥ तच्छिष्यसिद्धसूरिः क्षेत्रसमासस्य वृत्तिमयमकरोत् । गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः ॥४॥ उत्सूत्रमत्र किञ्चिन्मतिमान्द्याज्ञानतो मयाऽलेखि । निर्व्याजं विद्वद्भिस्तच्छोध्यं मयि विधाय दयाम् ॥५॥ खैः षण्णवत्याकैश्चतुःषष्ट्या द्वात्रिंशताक्षरैः । श्लोकमानेन चैवं त्रिसहस्रा ग्रन्थसङ्ख्याऽत्र ॥६॥ अब्दशतेष्वेकादशसु द्विनवत्याधिकेषु ११९२ विक्रमतः । चैत्रस्य शुक्लपक्षे समर्थिता शुक्लत्रयोदश्याम् ॥७॥ यावज्जैनेश्वरो धर्मः समेरुवर्तते भुवि । भव्यैः पापठयमानोऽयं तावन्नन्दतु पुस्तकः ॥८॥ प्रन्थसख्या ३०८० । शुभं भवतु लेखकपाठकयोः ॥छ॥
क्रमाङ्क १९६ जंबूद्वीपक्षेत्रसमासवृत्ति पत्र २६ । भा. प्रा. सं.। क. हरिभद्राचार्य । ले. सं. अनु. १४ मी शताब्दी। संह. श्रेष्ठ । द. श्रेष्ठ। लं. प. १५।४२। आदि
नत्वा जिनेन्द्रवीरं चतुर्विधातिशयसंयुतं धीरम् । वक्ष्ये सुखावबोधां क्षेत्रसमासस्य वृत्तिमहम् ॥ इहाचार्यो मङ्गलादिप्रतिपादिकां प्रथमगाथामुवाच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org