________________
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
(७) संजममंजरीप्रकरण पत्र ६६-६८ । भा. प्रा. । गा. ३५ ।
(८) धर्मपद-धर्मशिक्षाप्रकरण पत्र १ - ११ । भा. सं. । क. जिनवल्लभगणि । का. ४० ।
आदि
क. १९२ ]
॥ ॐ नमो वीतरागाय ।
त्वा भक्तिनतांगकोऽहमभयं नष्टाभिमानकुधं विज्ञ वर्द्धितशोणिमक्रमनखं वर्ण्य सतामिष्टदम् । विद्याचक्रविभुं जिनेन्द्रमसकृलब्धार्थपादं भवे वंद्यं ज्ञानवतां विमर्थं विशदं धर्म्यं पदं प्रस्तुवे ॥१॥ भक्तिचैत्येषु १ शक्तिस्तपसि २ गुणिजने सक्ति ३ रर्थे विरक्तिः ४ प्रीतिस्तत्त्वे ५ प्रतीतिः शुभगुरुषु ६ भवाद् भीति ७ रुद्धाऽऽत्मनीतिः ८ । क्षान्ति ९ दन्तिः १० स्वशान्तिः ११ सुखति १२ रबलावान्ति १३ र भ्रान्तिराप्ते १४ ज्ञीप्सा १५ दित्सा १६ विधित्सा १७ श्रुतधनविनयेष्वस्तु धीः पुस्तके च १८ ॥३॥
अन्त---
संसारार्णवनौर्विपद्वन्दवः कोपाग्निपाथोनिधिर्मिथ्यावासविसारिवारिदमरुन्मोहान्धकारांशुमान् । तीव्याधिलताशिता सिरखिलांतस्तापसर्पत्सुधासार : पुस्तकलेखनं भुवि नृणां सज्ज्ञानदानार्पणम् ॥३८॥ मिथ्यात्वोदचदौर्वे व्यसनशतमहाश्वापदे शोकशंकाकाद्यावर्त्तगते मृतिजननजरापारविस्तारिवारि । आधिव्याधिप्रबन्धोद्धरतिमिनिकरे घोरसंसारसिंधौ पुंसां पोतायमानं ददति कृतधियः पुस्तकज्ञानदानम् ॥३९॥ शिक्षा भव्यनृणां गणाय मयकाऽनर्थप्रदर्मस्तकं दग्धं वह्निरभाणि येयमनया वर्त्तत यो मत्सरः । नम्यं चक्रभृतां नित्वमपि सल्लब्धाभ्यपादः परं रंताऽसौ शिवसुन्दरीस्तनतटे रुंदे नरः सादरम् ॥४०॥ चक्रम् ॥
॥ धर्मशिक्षेयम् ॥ छ ॥
(९) सिग्धमवहरउस्तोत्र पत्र ११ – १२ । भा. प्रा. । क. जिनदत्तसूरि । गा. १४ । (१०) पार्श्वनाथस्तोत्र पत्र १२ - १४ । भा. सं । क. जिनदत्तसूरि । का. १२ ।
आदि-
तव जिनपते स्तोत्रं कर्तु क्षमोऽस्मि न मंदधी
अन्त
अवृजिन जिनदत्तोदारनिर्वाणरामा समरससविलासा भूयसी भक्तिरस्तु ॥१२॥
॥ छ ॥ पार्श्वस्तवनम् ॥ छ ॥
(११) सुभाषितगाथा पत्र २ । भा. प्रा. । गा. १५ ।
(१२) नेमिनाथस्तोत्र पत्र २ । भा. सं । क. जिनचन्द्रसूरि । ग्रं. १४ । आदि - नरनाकिनभश्वरयोगिनतं ।
६७
क्रमाङ्क
१९२
बृहत्क्षेत्र समासप्रकरण सटीक पत्र ३४२ ॥ जिनभद्रगणि क्षमाश्रमण । वृ. क. आचार्य मलयगिरि । ले. सं. १४८९ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २५॥४२॥ | पत्र २, ५ नथी ।
भा. प्रा. सं. । मू. क.
अन्त
संवत् १४८९ वर्षे अश्विनशुदि ३ बुधे अवेह श्रीस्तम्भतीर्थे श्रीखरतरगच्छे भट्टारक श्री श्रीजिनभद्रसूरिविजराज्ये । परी • गुर्जरसुत परी० धरणाकेन क्षेत्रसमासटीकापुस्तकं पुरोहितहरियाकेन लिखितं ॥ छ ॥ शुभं भवतु ॥ छ ॥ अर्हतो मंगलं सिद्धा मंगलं मम साधवः । मंगलं मंगलं धर्मस्तान् मंगलमशिश्रियमिति ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org