________________ संखेज्जय 66 - अभिधानराजेन्द्रः - भाग 7 संखेजय ते, ततः शलाकापल्यसर्षपाक्रान्ताद्द्वीपात् समुद्राद्वा परतः पूर्वक्रमेण व्याप्ताः सशिखा भृता इति यावचत्वारश्चतुःसंख्याः अनवस्थितशलाकादीपसमुद्रेष्वकैकं रार्षप प्रक्षिपेत, यावदसौ निःशेषतो रिक्तो भवति / प्रतिशलाकामहाशलाकाख्याःपल्या भवन्तीति / जतः शलाकापल्ये पुनरपि सर्षपरूपाएका शलाका प्रक्षिप्यते, ततोऽन ततश्चतुर्णा पल्यानां पूर्णत्वे यत्सम्पद्यते तदाऽऽहन्तरोकानवंस्थितपल्यचरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तदन्त- पढमतिपल्लुद्धरिया, दीवुदहीपल्लचउसरिसवाएय। ननदस्थितपल्यसपैर्भूत्वा ततः परतः पुनरप्येकैकं सर्षपं प्रतिद्वीप सव्वो वि एगरासी, रूवूणो परमसंखिज्जं / / 77 / / 'पतिसमुद्र के प्रक्षिपद्यावदसौ निष्ठितो भवति, ततो द्वितीया शलाका प्रथमम्-आद्य यत्रिपल्यं-पल्यत्रयमनवस्थितशलाकाप्रतिशलाकाख्य शलाकापल्ये प्रक्षिा यते / एवमपरापरानस्थितपल्यापूरणरिक्तीकरण- तेनोद्धता एकैकसर्षपप्रक्षेपेण व्याप्ताः प्रथमत्रिपल्योद्धृताः, कएत इत्याहलब्धेके कसर्षपैर्यदा शलाकापल्य आपूरितो भवति पूर्वपरिपाट्या द्वीपोदधयो, न केवल द्वीपोदधयः पल्यचतुष्कसर्षपाश्च, किं भवतीत्याहचानवस्थितपल्यस्तदाशलाकापल्यमुत्पाट्य प्राक्रनानवस्थितपल्यचर- सर्वोऽपिसमस्तोऽप्येषोऽनन्तरोक्तः-सर्षव्याप्तद्वीपसमुद्रपल्यचमसर्षपाक्रान्ताद्वीपात् समुद्राबा परतः प्रतिद्वीपं प्रतिसमुद्र चैकैकं सर्षप तुष्कगतः सर्षपलक्षणो राशिः संघातो रूपोनः-एकेन सर्षपरूपेण रहितः प्रक्षिपेत, यावदसौ निर्लेपो भवति / ततः प्रतिशलाकापल्ये द्वितीया सन् परमसंख्येयमुत्कृष्टसंख्यातकं भवतीति / तदेवं तावदिदमुत्कृष्टशलाका प्रक्षिप्यते ततोऽनवस्थितपल्यमुत्पाट्यानन्तररिक्तीकृत- संख्येयकम, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि संख्याशलाकापल्यचरमर्षपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः पूर्वक्रमेण स्थानानि सर्वाणि मध्यम संख्येयकमिति सामर्थ्यादुक्तं भवति। सिद्धान्ते द्वीपसमुद्रेष्वकैकं सर्षपं प्रक्षिपेत्, यावदसी निष्ठितो भवति। ततः पुनरपि यत्र क्वचित् संख्यातग्रहण करोति तत्र सर्वत्रापि मध्यम संख्येयकं द्रष्टव्यम्। शलाकापल्ये सर्षप रूपा शलाका प्रक्षिप्यते, यत्र चासो द्वीपे समुद्रे वा यदुक्तभनुयोगद्वारचूर्णी -“सिद्धन्ते य जत्थ जत्थ संखिज्जगगहणं, तत्थ निष्ठितस्तावत्प्रमागविस्तरात्मकमनवस्थितपल्यं सर्षपैरापूर्य ततः तत्थ अजहन्नमणुक्कोसयं दट्टव्वं ति" / इदं चोत्कृष्ट संख्येयकमित्थमेव परतः पूर्वक्रमेणं द्वीपसमुद्रेष्वकैकं सर्षपं प्रक्षिपेद्यावदसौ निष्ठतो भवति। प्ररूपयितुं शक्यते, द्विकादिदशशतसहस्रलक्षकोट्यादिशीषप्रहेलिकाततः शलाकापल्ये द्वितीया शलाका सर्षपरूपा प्रक्षिप्यते, एवमनेन क्रमेण न्तराशिभ्योऽतिबहुना समतिक्रान्तत्वेन प्रकारान्तरेणाख्यातुमशक्यतावद्वक्तव्य यावत त्रयोऽपि प्रतिशलाकापल्यशलाकापल्यानवस्थि- त्वात् / यदाहुः प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणकरणप्रमाणग्रथतपल्याः परिपूर्णमापूरिता भवन्ति / ततः प्रतिशलाकापल्यमुत्पाट्य नावाप्तसुधांशुधामधवलयशः प्रसरधवलितसकलवसुन्धरायलयनिष्ठितस्थानात्परत: प्रतिद्वीप प्रतिसमुद्रमेकैकं सर्षपं प्रक्षिपेद्यावदसौ श्रहिरिभद्रसरिपादा अनुयोगद्वार-टीकायाम् - "जंबुद्दीवप्पमाणमेत्ता निष्ठितो भवति / ततो महाशलाकापल्य एका सर्षपरूपा शलाका चत्तारि पल्ला / पढमो अणवट्टियपल्लो, वीओ सलागापल्लो, तईओ पडिसप्रक्षिप्यत, ततः शलाकापल्यमुत्पाट्य प्रतिशलाकापल्यगतचरमसर्षपा- लागापल्ला, चउत्थओ गहा-सलागापल्लो / एए चउरो विरयणप्पहपुढवीए क्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्षप पढम रयणकंड जोयणसहस्सावगाहं भित्तूण विइए वयरकंडे पइडिया प्रक्षिपद्यावदसौ निष्ठतो भवति / ततः प्रतिशलाकापल्ये प्रतिशलाका इमा ठवणा (0000) एए ठविया / एगो गणणं न उवेइ दुप्पभिई संखं ति प्रक्षिप्यते, ततोऽनपस्थितपल्यमुत्पाटयेत्, उत्पाट्य च शलाकापल्य- काउं, तत्थ पढमे अणवट्टियपल्ले दो सरिसवा पक्खित्ता एयं जहन्नगं गतचरमसर्षपाक्रान्ताद् द्वीपात्समु द्राद्वा परतो द्वीपसमुद्रेष्वेकैकं सर्षपं संखिजग। ततो एगुत्तरखुड्डीए तिन्नि चउरो पंच,जाव सो पुणो अन्नसरिसवं प्रक्षिपस्तावदच्छे द्यावदसो निःशषतो रिक्तो भवति। ततः शलाकापल्ये नपडिच्छइत्ति ताहे असब्भावट्ठवणं पडुच्च बुच्चति। तं को वि देवो दाणवो प्रथमा शलाका प्रक्षिप्यते / ततोऽनन्तरोक्तानवस्थितपल्यगतचरमसर्ष- उक्खित्तं वामकरयले काउते सरिसवे जबुद्दीवाइ (ए) एगंदीवे एग समुद्दे पाक्रान्तो द्वीपः समुद्रो वा यस्तत्पर्यन्तविस्तरात्मकोऽनवस्थितपल्यः पक्खिविजा.जाव निट्ठिया। ताहे सलागापल्ले एगो सरिसवो छूढो जत्थ कल्पयित्वा सर्षपैरपूर्यते, ततस्तं समुत्पाट्य ततो निष्ठितस्थानात्परतो निडिओ तेण सह आरिल्लएहि दीवसमुद्देहिं पुणो अन्नो पल्लो आइज्जइ, सो द्वीपसमुद्रेष्वेकैक सर्षप प्रक्षिपद्यावदसौ(निष्टितो) निर्लेपो भवति। ततो वि सरिसवाणं भरिओ। तओ परओ एक्कक दीव-समुद्देसु पक्खिवंतेण द्वितीया शलाका श नाकापल्य प्रक्षिप्यते, एवं शलाकापल्य आपूरणीयः / निट्ठाविओ, तओं सलागापल्ले विइया सलागा पक्खित्ता / एवं एएणं एवमापूरणोत्पाटनप्रक्षेपपरम्परया तावद्वक्तव्यं यावन्महाशलाकापल्य- अणवट्ठियपल्लकरणकमेण सलायग्गहणं करेंति, तेण सलागापल्लो प्रतिशलाकापल्यशलाकापल्यानवस्थितपल्याः सर्वेऽपि परिपूर्णशिखा- सलागाण भरिओ कमागतो अणवट्ठियओ वि तओ सलागापल्लो सलागं युक्ताः समापूरिता भवन्ति / एतदेव निगमयन्नाह- 'एवं पढ़मेहि' इत्यादि, न पडिच्छइ त्ति काउंसो चेव निट्ठियहाणाओ परओ पुव्वक्कमेण उक्खित्तो एवमनेन प्रदर्शितक्रमेण प्रथमैरनवस्थितपल्यैर्द्वितीयमेव द्वितीयक पक्खित्तो निडिओ य तओ पडिसलागापल्ले पढमा सलागा छूढा / तओ शलाकापल्यं भरत्वपूरय, तैश्च द्वितीयस्थानवर्तिभिः शलाकापल्यै- अणवडिओ उक्खित्तो निट्टियहाणाओ परओ पुव्वक्कमेकण पक्खित्तो स्तृतीय प्रतिशलाकापल्यं भरस्व, तैश्च प्रतिशलाकापल्यैः, तुर्यम्चतुर्थ / निडिओ य। तओ सलागापल्ले सलागा पक्खित्ता, एवं अण्णेणं अण्णेणं महाशलाकापल्यं तावद्रस्व यावत 'किलेत्याप्तागमवादसंसूचकः' स्फुटा / अणवट्टिएण आरिक्कनिक्किरतेण जाहे पुणो सलागापल्लो भरिओ