________________ सीण 896 - अभिधानराजेन्द्रः - भाग 7 सील धम्मे णाणतवादी, अपसत्थ अहम्मकोवादी / / 7 / / निहभेयणी य अणवरयं / जत्थ पयट्टइ विगहा तमणाययणं महापावं सामान्य सामान्येन सावधयोगविरतो विरताविरतो वा शीलवान् // 1 // " इति प्रथम शीलम् / तथा "वर्जयति परगृहप्रेवशनमन्येषां भण्यते, तद्विपर्यस्तोऽशीलवानिति / आभीक्ष्ण्यसेवायां तु- अनवरत- मन्दिरेषु गमनमकार्ये गुरुतरकार्याभावे नष्टविनष्टादावाशङ्कासंभवादिति सेवनायां तु शीलमिदम्, तद्यथा-धर्मेधर्मविषये प्रशस्तं शीलं यदुता द्वितीयं शीलम् / तथा नित्यं सदाऽनुद्भटवेषोऽनुल्वणनेपथ्यो भवति नवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा, आदिग्रहणादनवरताभि भावश्रावक इति तृतीयं शीलम् / न भणति न ब्रूते सविकाराणिरागद्वेषग्रहणादिकं परिगृह्यते। अप्रशस्तभावशीलं स्वधर्मप्रवृत्तिर्बाह्या, आन्तरा विकारोत्पत्तिहेतुभूतानि वचनानि वाच इति चतुर्थं शीलम्। तथा परितु क्रोधादिषु प्रवृत्तिः, आदिग्रहणात्- शेषकषायाश्चौर्याभ्याख्यान हरति न सेवते बालक्रीडां बालिशजनविनोदव्यापारं द्यूत्तादिकमिति कलहादयः परिगृह्यन्त इति। पञ्चमं शीलम् / तथा साधयतिनिष्पादयति कार्याणिप्रयोजनानि "सीलं नियकुलनहयल-ससि व्व कित्ती पयासए भुवणे / मधुरनीत्या सामपूर्वकं "सौम्य ! सुन्दरैवं कुरुष्वे" त्यादिनेति षष्ठं सुरनरसिवसुहकरणं-पालेयव्वं सया सीलं / / 108 / / शीलम् / इति पूर्वोक्तप्रकारेण षविधशीलयुतो विज्ञेयः शीलवानत्र श्रावकविचार इति / जाइकुलरूवबलसुय-विनाविन्नाण बुद्धिरहिया वि। संप्रत्येतदेव शीलषट्कं व्याख्यानयन् प्रथमं शीलं आयतनलक्षणं सव्वत्थ पूयणिज्जा निम्मलसीला नरा हुंति / / 106 / / गाथापूर्वार्द्धन गुणोपदर्शनपूर्वकं भावयतितं पुण सीलं दुविहं, देसे सव्वे य होइ नायव्वं / आययणसेवणाओ, दोसा निअंति वड्डइ गुणोहो / देसे गिहीण दंसण-मूलाणि दुवालस वयाणि // 110 / / आयतनमुक्तस्वरूपं तस्य सेवनादुपासनाघोषा मिथ्यात्वादयः क्षीयन्ते साहूण सव्वसील, जं सीलंगाण अट्ठदससहस्सा / हीयन्ते क्षयं यान्तीति भावः- वर्द्धते वृद्धिमुपैति गुणौधो ज्ञानादिबुज्झंति निरइयारा, जावजीवं अविस्सामं // 111 // गुणकलापः, सुदर्शनस्येव / ध०२०। इत्युक्तः शीलवतोऽनुगटवेष इति लघुकम्मा गुरुसत्ता-सत्ता विसमावईसु पत्ता वि। तृतीया भेदः / (सविकारवचनवर्जनरूपश्चतुर्थभेदः 'सवियारवयणवजण' मणवयणतणुविसुद्धं, सीलं पालंति सीय व्व // 11 // " शब्दे तत्कथानकं च 'मित्तसेण' शब्दे उक्तम् / ) ध० 0 2 अधि०६ क्षण / (कुशीलसुशीले 'कुसील' शब्दे संप्रति बालक्रीडापरिहाररूपं पञ्चमं भेदम्तृतीयभागे 611 पृष्ठ उक्ते।) सर्वसंवरे, आ० म० 2 अ० / अष्टादश भिधित्सुर्गाथापूर्वार्द्धमाहसहसभेदसंख्ये संयमे, आचा०१ श्रु०५ अ०२ उ०। उत्त। संथा० / बालिसजणकीला वि हु, मूलं मोहस्सऽणत्थदंडाओ। मद्यमांसनिशाभोजनादिपरिहाररूपे आचारे, उत्त० 14 अ० / व्यवहारे, बालिशजनक्रीडाऽपि बालजनाचरितक्रीडाऽपि द्यूतादिरूपै। ध०१ अधिः। संघा० / जं० / शीलमष्टादशशीलाङ्गसहरनसंख्यं, यदि उक्तं च - वा- महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहः त्रिगुप्तिगुप्तता चैतत् चउरंगसारिपट्टिय- वट्टाईलावयाइजुद्धाई। शीलम्। आचा० 1 श्रु०६ अ०४ उ० / शीलं सदाचारो विरतसम्यग पणहतरज(म)म्म गाई-पहेलियाईहि नो रमइ ।।१।।(इति) दृशाविरतिमतानुदेशसर्वविरत्यात्मकं चारित्रम् / उत्त०७ अ० / नं०। आसतां सविकारजल्पितानीत्यपिशब्दार्थः, हुरलंकारेलिङ्ग चिह्न शीलसमाधानं तद्रूपत्वात् शीलम् / अहिंसायाम्, प्रश्न०१ संव० मोहस्यानर्थदण्डत्वात् निष्फलप्रायारम्भप्रवृत्तेरिहाप्य-नर्थजनकत्वेन द्वार / ब्रह्मचर्ये, स० / बृ० / नं० / "वरं प्रवेशो ज्वलितं हुताशन, च, जिनदासस्येव / ध० र० / इत्युक्त शीलवतो बालक्रीडापरिहार नचापि भग्नं चिरसंचितव्रतम् / वरं हि मृत्युः सुविशुद्धचेतसो, नचापि इति पञ्चमो भेदः / शीलस्खलितस्य जीवितम् / / 1 / / " सूत्र० 1 श्रु० 2 अ०२ उ० / संप्रति पुरुषवचनाभियोगपरित्यागलक्षणं षष्ठं शीलभेदमभिधित्सुर्गादानेन महाभोगो, देहिनां सुरगतिश्च शीलेन / भावनया च विमुक्ति थोत्तरार्द्धमाहस्तपसा सर्वाणि सिद्ध्यन्ति // 2 // " सूत्र०१ श्रु०१२ अ०। फरुसवयणाभियोगो, न संमओ सुद्धधम्माणं // 41|| श्रावकस्य शीलानि - परुषवचनेन 'रे दरिद्र ! दासीपुत्रे' त्यादिनाऽभियोग आज्ञादानं न संप्रति शीलवत्स्वरूपं द्वितीयं लक्षणं व्याख्यानयन्नाह संगतो-नोचितः शुद्धधर्माणां प्रतिपन्नजिनमतानां धर्महानिधर्मलाघवआययणं खु निसेबइ, वजइ परगेहपविसणमकब्जे / हेतुत्वात्। निचमणुब्भडवेसो, न भणइ सवियारवयणाई // 37|| तत्र धर्महानिः - परिहरह बालकीलं, साहइ कजाई महुरनीईए / 'फरुसवयणेण दिणतव-महिक्खिवंतो य हणइ मासतयं / इय छव्विहसीलजुओ, विन्नेओ सीलवंतो त्थ / / 38|| वरिसतवं सवमाणो, हणइ हणतो य सामन्न // 1 // " इति वचनात्। आयतनं धार्मिकजनसीलनस्थानम्- उक्तं च "जत्थ साहम्मि या / धर्मलाघवं पुनः "अहो धार्मिकाः ! परपीडापारहारिणः ! सविवेकाश्च बहवे, सीलवंता बहुस्सुया। चरित्ताचारसंपन्ना, आययण तं वियाणाहि' श्रावका यदेवं ज्वलदङ्गारोत्कराकारा गिरो गिरन्ती'' त्यादि -1|1|| खुरवधारणे प्रतिपक्षप्रतिषेधार्थः- ततश्चायतनमेव निषेवते लोकोपहासात् / भावश्रावको, नानायतनमिति योगः।''न भिल्लपल्लीसुन चोरसंश्रये, तथान पार्वतीयेषु जनेषु संवसेत् / न हि सदुष्टाशयलोकसंनिधी, कुसंगतिः "अप्रियमुक्ताः पुरुषाः, प्रवदन्ति द्विगुणमप्रियं यस्मात् / तस्मान्न साधुजनस्य निन्दिता // 1 // " तथा- "दसणनिब्भेयणया, चरित्त- | वाच्यमप्रियमप्रियमश्रोतुकामेन ||1||