________________ सिव 867 - अभिधानराजेन्द्रः - भाग 7 सिव सर्वोपद्रवभावतानाबाधे, उत्त० 23 अ०। स० / भ०। सुखे, विशे० / उपद्रवहरे, कल्प०१ अधि०२ क्षण / शिवहेतौ, प्रश्र०२ आश्र० द्वार / शान्तौ, रा० / निरुपद्रवकारिणि, कल्प० 1 अधि० 3 क्षण / सदा मङ्गलोपेते, जं० 1 वक्षः / जी० / सामायिके, आ० चू० 1 अ०। आव० / तस्योपद्रवकारित्वाभावात् / आ० म०१ अ० / पञ्चमबलदेववासुदेवयोः पितरि, स०। आव०। ति०।स्था० श्रावणादिगणनया पौषमासे, जं०७ वक्ष०। सूत्र० / आकारविशेषधरे देवताविशेषे, रा०। जी० / भ० / अनु० / व्यन्तरविशेषे, ग० 2 अधि० / महादेवे, ज्ञा० 1 श्रु०१ अ० / महादेवशब्देनार्हन्त एव, तेषामेव महादेवत्वात् / हा० १अष्ट०। उत्त० / अकोपनं तत्र वा हरति, पञ्चत्रिंशत्तमे सूरिगुणविशिष्टे, प्रव०६५ द्वार। कल्याणकरे, दर्श०१ तत्त्व / रा० सौम्ये, सुखकारिणि, कल्प०१ अधि० 3 क्षण! तगरायां नगर्या कस्यचिदाचार्यस्थाष्टानां शिष्याणां तृतीये सुशिष्ये, व्य० 10 उ० / भ० स्था० / आ० चू० आ० म०। श्रीवीरेण सह प्रव्रजिते (स्था०८ ठा०३ उ०।) स्वनामख्याते हस्तिनापुरनगरराजे, भ० / शिवराजर्षिसंविधानकं नवमोद्देशकं प्राह, तस्य चेदमादिसूत्रम् // तेणं कालेणं तेणं समएणं हथिणापुरे नामं नगरे होत्था वन्नओ। तस्सणं हत्थिणापुरस्सनगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहरसऽम्बवणे णाम उज्जाणे होत्था, सव्वोउयपुष्फफलसमिद्धे रम्मे गंदणवणसंनिगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए० जावपडिरूवे / तत्थ णं हथिणापुरे नगरे सिवे नामं राया होत्था, महयाहिमवंत० वन्नओ। तस्स णं सिवस्स रनो धारिणी नामं देवी होत्था सुकुमालपाणिपाया० वनओ / तस्स णं सिवस्स रनो पुत्ते धारणीए अत्तए सिवभद्दए नाम कुमारे होत्था सुकुमाल० जहा सूरियकंतेजाव पचुवेक्खमाणे पचुवेक्खमाणे विहरइ / तएणं तस्स सिवस्स रनो अन्नया कयावि पुटवरत्तावरत्तकालसमयंसि रजधुरं चिंतेमाणस्स अयमेयारूवे अन्मत्थिए० जाव | समुप्पजित्था- अस्थि ता मे पुरा पोराणाणं जहा तामलिस्स० जाव पुत्तेहिं बडामि पसूहि वडामि रजेणं वडामि एवं रटेणं बलेणं वाहणेणं कोसेणं कोहागारेणं पुरेणं अंतेउरेणं वडामि विपुलधणकणगरयण० जाव संतसारसावएजेणं अतीव अतीव अभिवटामितं किन्नं अहं पुरा पोराणाणं० जाव एगंतसोक्खयं उव्वेहमाणे विहरामि? तं जाव ताव अहं हिरनेणं वडामि तं चेव० जाव अभिवटामि० जाव मे सामंतरायाणो वि वसे वटुंति ताव ता मे सेयं कल्लं पाउप्पभयाए० जाव जलंते सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभई कुमारं रज्जे ठावेत्ता तं सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं ताव सभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तं जहा-होत्तिया पोत्तिया कोत्तिया जन्नई सडई थालई जंच उद्वदंतुक्खलिया उम्मजया संमजगा निमजगा संपखाला उद्धकंडूयगा अहोकंडूयगा दाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मितलुद्धा हत्थितावसा जलाभिसेयकिठिणगाया अंबुवासिणो वाउवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणो वायभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारापुप्फाहारा फलाहाराबीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफल हारा उदंडा रुक्खमूलिया वालवासिणो वक्कपासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं पिव कंडुसोल्लियं पिव कट्ठसोल्लियं पिव अप्पाणं० जाव करेमाणा विहरंति जहा उववाइएक जाव कट्टसोल्लियं पिव अप्पाणं करेमाणा विहरति / तत्थ णं जे ते दिसा पोक्खियतावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइत्तए, पव्वइए वि य णं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामिकप्पइ मे जावजीवाए छटुं छट्टेणं अनिक्खित्तेणं दिसाचकवालेणं तवोकम्मेणं उड्ड बाहाओ पगिज्झिय पगिज्झिय० जाव विहरित्तए त्ति कटु, एवं संपेहेति संपेहेत्ता कल्लं,जाव जलंते सुबहुं लोहीलोह० जाव घडावेत्ता कोडुंबियपुरिसे सहावेइ सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिणागपुरं नगरं सम्भितरबाहिरियं आसिय० जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से सिवे राया दोन पि कोडंबिय पुरिसे सहावे ति सरावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सिवभहस्स कुमारस्स महत्थं 3 विउलं रायाभिसेयं उवट्ठवेह। तए णं ते कोडुंबियपुरिसा तहेव उवट्ठति। तएण से सिवे राया अणेगगणनायगदंडनायग० जाव संधिपालसद्धिं संपरिवुडे सिवभई कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेन्ति 2 त्ता अहसएणं सोवनियाणं कलसाणं० जाव अट्ठसएणं भोभेजाणं कलसाणं सव्विड्डीए० जाव रवेणं महया 2 रायाभिसेएणं अभिसिंचइ २त्ता पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाइं लूहेइ पम्ह०२त्ता सरसेणं गोसीसेणं एवं जहेव जमालिस्स अलंकारो तहेव० जाव कप्परुक्खगं पिव अलंकियविभूसियं करेंति 2 त्ता करयल० जाव कटु सिवभई कुमारं जएणं विजएणं बद्धावेति जएणं विजएणं बद्धावेता ताहिं इटाहि कंताहिं पियाहिं जहा उववाइए कोणियस्स० जाव परमाउं पालयाहि इट्ठजणसंपरिखुडे हत्थिणापुरस्स नगरस्स अन्नेसिंच ब