________________ सिरिवण्णी 865 - अभिधानराजेन्द्रः - भाग 7 सिरोहमज्जा सिरिवण्णी-स्त्री० (श्रीपण्णी) लोकप्रतीतौषधिविशेषे, आचा०२ श्रु० | सिरिसोम-पुं० (श्रीसोम) अर्बुदपर्वते कषोपलमयबिम्बप्रतिष्ठापयत१ चू० 1 अ० 8 उ० / प्रज्ञा० / स्तेजःपालस्य तत्पूर्ववंश्यानां मूर्तिनिवेशनिदेशकृति श्रावके, ती०७ सिरिवद्धमाण-पुं० (श्रीवर्द्धमान) वीरजिने, स्या० / श्रीवर्द्धमानमिति कल्प० / भरते वर्षे भविष्यति स्वनामख्याते सप्तमे कुलकरे, ती०२० विशेष्यपदमपि विशेषणरूपतया व्याख्यायतेश्रिया-चतुस्विंशदतिशय कल्प०॥ समृद्ध्यनुभवात्मकभावार्हन्त्यरूपया वर्द्धमानं वर्द्धिष्णुं नन्वतिशयानां सिरिहर-त्रि० (श्रीधर) शोभावति, ज्ञा० 1 श्रु०६ अ०। भारतातीते परिमिततयैव सिद्धान्ते प्रसिद्धत्वात्कथं वर्द्धमानतोपपत्तिः ? इति चेत् / सप्तमे जिनेश्वरे, प्रव०७ द्वार / पार्श्वनाथस्य षष्ठे गणधरे, कल्प०१ न / यथा निशीथचूर्णी भगवतां श्रीमदर्हतामष्टोत्तरसहस्र लंख्यबाह्य- अधि०१क्षण / द्वीपसमुद्रविशेषाधिपतौ, द्वी० / स्था०। लक्षणसंख्याया उपलक्षणत्वेनान्तरङ्गलक्षणानां सत्त्वादीनामानन्त्य- *श्रीगृह-न० रत्नादिस्थाने, नि० चू० 1 उ01 आ० क० मुक्तम्, एवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वम सिरिहरय-न० (श्रीगृहक) भाण्डागारे, व्य० 6 उ०। विरुद्धम् / ततो नातिशयश्रिया वर्धमानत्वं दोषाश्रय इति / स्या०। सिरिहरिय--पुं० (श्रीगृहिक) श्रियो गृहं भाण्डागारं तद्विद्यते यस्य स सिरिवप्पहट्टसूरि-पुं०(श्रीवप्पहट्टसूरि) विक्रम 823 वत्सरेषु मथुरायां : श्रीगृहिकः ! भाण्डागारिके, कर्म० 1 कर्म० / वीरबिम्बस्थापके सूरौ, ती० 8 कल्प० / सिरिहरिसपुर-न० (श्रीहर्षपुर)स्वनामख्याते नगरे, यत्र हर्षपुरीयगच्छः सिरिवर-पुं० (श्रीवर) अयोध्यानगरस्य स्वनामख्याते राजनि० अष्ट० समजनि "ज्ञानादिकुसुमनिचित-फलितः श्रीमन्मुनीन्द्रफलवृन्दैः / 25 अष्ट / शोभाप्रधाने, कल्प० 1 अधि०३ क्षण / कल्पद्रुम इव गच्छः, श्रीहर्षपुरीयनामास्ति / / 1 / / " अनु० / सिरिवसह-पुं० (श्रीवृषभ) स्वनामख्याते आदितीर्थकरे, प्रव० 146 | सिरिहल-न० (श्रीफल) बिल्बे, पाइ० ना० 148 माथा / द्वार। सिरी-स्त्री० (श्री) अनन्यसाधारणतपस्तेजोविभूतौ, विपा०२ श्रु०१ सिरिवारिसेण-पुं०(श्रीवारिषेण) ऐरवते वर्षे जाते चतुर्विशतिजिननाथे, | अ० लक्ष्याम्, दशा० 10 अ० / स्था० / "श्रीमङ्गलात् प्रभवति, प्रव० 7 द्वार। प्रागल्भ्यात्संप्रवर्द्धते / दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति सिरिविजय-पुं० (श्रीविजय) श्रीरामविजयपण्डितशिष्ये कल्प // 1 // " ध० 1 अधि० / "कमला सिरी य लच्छी" पाइ० ना०६६ सुबोधिकावृत्तिकरणाद्यर्थक सूरौ, कल्प० 3 अधि०६ क्षण / गाथा / स० / पञ्चा० / आव० / विभवे, सम्पत्ती, पाइ० ना० / शोभायाम, रा० / अष्ट० / जं० 1 देहकान्तौ, आ० म० 1 अ० / सिरिवीर--पुं० (श्रीवीर) वीरजिने, “सिरिवीरजिणं वंदिअ, कम्मविवागं जम्बूद्वीपे मन्दरस्य पश्चिमे पद्महदाधिष्टातृदेवतायाम्, स्था०३ ठा०४ सामासओ वुच्छं।" कर्म० 1 कर्म०। उ० / अनु० / उत्तररुचकपर्वतवास्तव्यायां दिकुमारी-महत्तरिकायाम्, सिरिवीरधवल-पुं० (श्रीवीरधवल) गुर्जरधरित्रीराजे पोरवारकुलमण्डने, स्था० 8 ठा०३ उ०। आ० म० / आ० क० / जं० / पोलासपुरती० 4 कल्प०। नगरराजस्य विजयस्य भार्यायामतिमुक्तककुमारमातरि, स्था० 10 सिरिस-पुं० (शिरीष) वृक्षविशेषे, स्था० 10 ठा० 3 उ०। ठा०३ उ० / अन्त०। कुन्थुजिनमातरि, ती०५ कल्प। सिरिसंभूया-स्त्री० (श्रीसंभूता) षष्ठ्यां रात्रितिश्चौ, चं० प्र०१ पाहु०। सिरीस-पुं० (शिरीष) वृक्षविशेषे, रा० / जं०1 कल्प० जं०। सिरोरुह-न० (शिरोरुह) केशे, पाइ० ना० 106 गाथा। सिरिसमुदाय पुं० (श्रीसमुदाय) शोभासमूह, कल्प० 1 अधि०३ क्षण।। सिरोवत्थी-स्त्री० (शिरोवस्ति) शिरति बद्धस्य, चर्मकोषस्य संस्कृतसिरिसही-स्त्री० (श्रीसखी) श्रीविजयसेनस्य चन्द्रकान्ता-नगरीराजस्य तैलापूरलक्षणे वैद्यकर्मणि, ज्ञा०१ श्रु० 13 अ० / विपा० / भार्यायाम, श्रीकान्ताख्यव्यवहारिणो भार्यायां च / कल्प० 1 अधि० शिरोविशुद्ध-न० (शिरोविशुद्ध) यदास्वरः शिरःप्राप्तः सन्सानुनासिको १क्षण। भवति ततः शिरोविशुद्धम् / करणविशुद्धे गेये, रा० / सिरिसिद्धंतमहोदधि-पुं० (श्रीसिद्धान्तमहोदधि) शोभनागम्- | सिरोवेदणा-स्त्री० (शिरोवेदना) शिरःपीडायाम्, जी० 3 प्रति० 4 बृहत्समुद्रे, जा० 1 प्रति०। अधिक। सिरिसिवय-पुं० (श्रीसिवय) अस्यामवसर्पिण्यां जाते, ऐरवतदशमजिने, | सिरोवेह-पुं० (शिरोवेध) नाडीवेधेन रुधिरमोक्षणे, ज्ञा० 1 श्रु०१३ प्रव०७ द्वार। अ०। सिरिसिहर-पुं० (श्रीशेखर) स्वनामख्याते कुम्भपुरनगरराजे, दर्श०१ सिरोहमजा-स्त्री० (शिरोहमज्जा) स्वनामख्यातायां नगर्याम्, ती०४८ तत्त्व। कल्प०।