________________ सिज्जापडिमा 515 - अभिधानराजेन्द्रः - भाग 7 सिज्जायरपिंड इति तृतीया / सदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो वाऽऽश्रय अध्यासीत-सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं ग्रहीष्यामि नान्यथेति चतुर्थी / आसु च प्रतिमासु आद्ययोः प्रतिम- चैकरात्रमिति, स्थविरकल्पिकापेक्षया तु कतिपया रात्रयः, दिवसोपयार्गच्छनिर्गतानामग्रहः, उत्तरयारन्यतरस्या मभिग्रहो, गच्छान्तर्गतानां लक्षणं च रात्रिग्रहणमिति सूत्रार्थः / तु चतस्रोऽपि कल्पन्ते इति / स्था० 4 ठा० 3 उ०० अत्र निर्वेदद्वारम्, इह च 'अदुव' पावगं ति सूत्रावयवमर्थतः स्पृशन् सिजापरिसह-पुं०(शय्यापरि(री)षह) शय्या-वसतिस्तत्परिषहणं च उदाहरणमाह नियुक्तिकारः तज्जन्यदुःखदिरुपेक्षा। भ०८ श०८ उ०। समविषमभूमिकापाशूत्कर- कोसंबी जण्णदत्तो, य सोमदत्तो य सोमदेवो य। प्रचुरमतिशिशिरं बहुधर्मकं वा उपाश्रयं मृदु-कठिनादिभेदेनोव्वाववं वा आयरिय सोमभूई, दुण्हं पि य होइ णायव्वं // 108|| संस्तारकं वा प्राप्योद्वेगाकरणे, प्रव० 86 द्वार / "शुभाशुभायां सन्नाइगमणं वियड-वेरग्गा दोवि ते नईतीरे / शय्यायां, विषहेत सुखासुखे / रागद्वेषौ न कुर्वीत, प्रातस्त्याज्येति, पाओवगया नइपू-रएण उदहिं तु उवणीया // 10 // चिन्तयेत् // 1 // " ध० 3 अधि० / व्याख्या कोशाम्बी यज्ञदत्तः सोमदत्तश्च सोमदेवश्च आचार्यः सोमनैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निवर्तेतातस्त भूतियोरपि च भवति-ज्ञातव्यः / स्वातिगमनं विकटवैराग्यात् त्परीषहमाह द्वावपि तौ नदीतीरे पादपोपगतौ नदीपूरकेणोदधिं तूपनीतौ इति उचावयाहि सिजाहि, तवस्सी भिक्खू थामवं / गाथाद्वयाक्षरार्थः। णाइवेलं विहण्णिजा, पावदिट्ठी विहण्णइ // 22 / (सू०) भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - ऊर्ध्वं चिता उच्चा, उपलिप्तलाद्युपलक्षणमेतत्, यद्वा शीतातपनिवार कोसंबीए णयरीए जण्णदत्तो धिज्जाइओ, तस्स दो पुत्ता-सोमदत्तो कत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोचाः तद्विपरीतास्त्ववचाः, सोमदेवा य / ते दोऽवि निविण्णकामभोगा पव्वतिया सोमभूईअनयोर्द्वन्द्रे उच्चावचाः नानाप्रकारा वोच्चावचास्ताभिः, शय्याभिः-- अणगारस्स अंतिए, बहुस्सुया बहुआगमा य जाया / ते अन्नया य वसतिभिः तपस्वी-प्रशस्यतपाऽन्वितो, भिक्षुः प्राग्वत्, स्थामवान् सन्नायपल्लिमागया, तेसिं मायापियरो उजेणिं गतेल्लिया / तहिं च शीतातपादिसहनं प्रति सामर्थ्यवान् नातिवेलं-- स्वाध्यायादिवेलाति विसए धिजाइणो वियर्ड आवियंति / तेहिं तेसिं वियर्ड अन्नेण दवेण क्रमेण विहन्यात्- हनेर्गतावपि वृत्तेरत्राहं शीतादिभिरभिभूत इति मेलेऊण दिण्णं / केऽवि भणंति-वियडं चेव अयाणताण दिण्णं, तेहि स्थानान्तरं गच्छेत् / यदा-अतिवेलाम्-अन्यसमयातिशायिनी मर्यादा वि य तं विसेसं अयाणमाणेहिं पीयं / पच्छा वियडत्ता जाया, ते समतारूपामुद्यां शय्यामवाप्याहो ! सभाम्योऽहं यस्येदृशी सकलर्तु चिंतेति-अम्हेहिं अजुत्तं कयं, पमाओ एस, वरं भत्तं पचक्खायंति। ते सुखोत्पादिनी मम शय्येति, अवचावाप्तौ वा अहो ! मम मन्दभाग्यता एगाए णदीए तीरे तीसे कट्ठाण उवरि पाओवगया। तत्थ अकाले वरिसं येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादादिना न जायं, पूरो य आगतो, हरिया, बुज्झमाणा य उदएण समुई णीया / विहन्यात्-नोल्लङ्घयेत्, किमित्येवमुपदिश्यत इत्याह- 'पावदिट्ठी तेहिं सम्मं अहियासियं, अहाउयं, पालियं, सेज्जापरीसहो अहियासितो विहन्नइ' ति प्राग्वदिति सूत्रार्थः / समविसमाहिं सेजाहिं / एवं एसो अहियासियव्वो त्ति / उत्त०२ अ०। किं पुनः कुर्यादित्याह - "सेज" ति शय्या संस्तारकः- चम्पकादिपटी मृदुककठिनादिभेदेपइरिकमुवस्सयं लद्ध, कल्लाणं अदुव पावगं / नोचावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वा तत्र किमेगरायं करिस्सइ, एवं तत्थऽहियासए ॥२३॥(सू०) नोद्विजत 11, आव० 4 अ०। 'पइरिक स्त्र्यादिविरहितत्वेन विविक्तमव्याबाध वा उपाश्रयं-वसति सिजापरिसहविजय-पुं०(शय्यापरी(रि)षहविजय) स्वरविषमप्रचुरलब्ध्वा-प्राप्त कल्याणंशोभनम् ‘अदुव' त्ति अथवा पापंपांशूत्करा शर्कराशकलसंकुलेषु शीतेषूष्णेषु वा देशेषु मृदुकठिनादिभेदभिन्नचम्पकीर्णत्वादिभिरशोभनं, किं ? न किञ्चित, सुखं दुःखं चेति गम्यते, कादिपट्टेषु वा निद्रामनुभवतः सम्यक् प्रवचनानुसारेण तत्कृतबाधाएका रात्रिर्यत्र तदेकरात्रं करिष्यति-विधास्यति ? कल्याणः पापको सहन, अरागगमने च / पं० सं०४ द्वार / वोषाश्रय इति प्रक्रमः | कोऽभिप्रायः ? केचित् पुरोपचितसुकृता सिजाभंड-न०(शय्याभाण्ड) शय्योपकरणे, भ० 11 श० 6 उ०। विविधमणिकिरणोदयातितासु महाधन-समृद्धासु महारजतरजतोपचिताभित्तिषु मणिनिर्मितोरुस्तम्भासु तदितरे तु जीर्ण विशीर्णभग्न सिप्लायर--पुं०(शय्यातर) शय्या वसतिस्तया तरति संसारमिति कण्टकस्थूणापटलसंवृतद्वारासु तृणकचवरतुषमू षकोत्करपांशुबुस शय्यातरः / साधूनां वसतिदातरि, दश०३ अ०। (सागारिय 'शब्देऽभस्मविणमूत्रावसङ्कीर्णासुश्वनकुलमार्जारमूत्र प्रसेकदुर्गन्धिष्वाजन्म स्मिन्नेव भागे 606 पृष्ठेऽस्य व्याख्या गता।) (शय्यातरेण कीदृशेन वसतिषु क्सन्ति ! मम त्वद्यवे यमीदृशी श्वोऽन्या भविष्यतीति किमत्र भवितव्यमिति ‘णिग्गंथी' शब्दे चतुर्थभागे 2048 पृष्ठे गतम्।) हर्षेण विषादेन वा ? मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, | सिजायरपिण्ड-पुं० (शय्यातरपिण्ड) शय्यातरो-वसतिकिमपरेणं? 'एवमिति-अमुता प्रकारेण 'तत्र' ति कल्याणे पापके | स्वामी तस्य पिण्डः / सागारिके ण दीयमाने अशनादिद्वादश