________________ सावज्जायरिय 790 - अभिधानराजेन्द्रः - भाग 7 सावज्जायरिय जुत्तमिदं उभयहा वि अचंतगरहियं आयहियट्ठीणमेयं जे उणमेस ममाभिप्पाओ जहाणं जे भिक्खू दुबालसंगस्सणं सुयनाणस्स असई चुक्कक्खलियपमाया संकादी सभयत्तेणं पयक्खरमत्ताबिंदुभवि एक पउंविजा, अन्नहा वा पन्नवेजा संदिद्धं वा सुत्तत्थं वक्खाणेञ्जा अविहिए अओगस्स वा वक्खाणेजा, से मिक्खू अणंतसंसारी भवेजा। ता किं एत्थं जं होहीतं च भयउ जहट्ठियं चेव गुरूवएसाणुसारेण सुत्तत्थं पवक्खामि त्ति चिंतिऊणं गोयमा ! पवक्खाया णिखिलावयवविसुद्धा सा तेण गाहा, एयावसरंमि चोइओ गोयमा !सो तेहिं दुरंतपंत-लक्खणेहिं, जहा जइ एवं ता तुम पि ताव मूलगुणहीणो जावणं संभरसुतं, जं तद्दिवसं तीए अज्जाए तुज्झं वंदणगं दाउका-माए पाए उत्तमंगेणं पुढे, ताहे इहलोइगाऽपयसहीरू खरस(म)च्छरीहूओ गोयमा ! सो सावज्जायरिओ चिंतिउ जहा से जं मम सावजायरियाऽभिहाणं कयं इमेहिं तहा य किं पि संपइ काहिंति, जेणं तु सव्वलोए अपुजो भविस्संता किमित्थ परिहारगं दाहामि त्ति चिंतमाणेण संभरियं तित्थयरवयणं / जहा णं जे केइ आयरिएइ वा गणहरेइ वा गच्छाहिवई सुयहरे भवेज्जा से णं जं किंचि सव्वन्नूहिं अणंतनाणीहिं पावायवणट्ठाणं पडि-सेहियं तं सव्वं सुयाणुसारेणं विनायं सव्वहा सव्वपयारेहिं णो समायरेजा, णो णं समायरिजमाणं समणुजाणेज्जा, से कोहेण वा माणेण वा मायाए व लोभेण वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुक्कखलिएण वा दिया वाराओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहं तिविहेणं मणेणं वायाएकाएणं एतेसिं मे पयाणं जे के इ विराहगे भवेजा, से णं भिक्खू भूओ भूओ निंदणिजे गरहणिजे खिंसणिजे दुगुंछणिज्जे सव्वलोगपरिभूए बहुं वाउवेयणापरिगयसरीरो उक्कोसटिइए अणंतसंसारसागरं परिभमेज्जा / तत्थ णं परिभममाणे खणमेक्कं पिन कहं वि कयाइ निव्वुइं संपावेज्जा। तापमायगोयरगयस्स णं मे पावाहमहीणसत्तकाउरिसस्स इहई चेव समुट्ठियाए महंता आवई, जेणं ण सक्को अहमेत्थजुत्तोखमं किं विपडिउत्तरं पयाउं,जे तहा परलोगे य अणंतभवपरपरं भममाणो घोरदारुणाणतसोयदुक्खस्स भागी भविहामि / हं मंदभागो त्ति चिंतयंतोऽविलक्खिओ सो सावञ्जायरिओ। गोयमा ! तेहिं दुरायारपावकम्मदुट्ठसोयारेहि जहा णं अलियखरस(म)च्छरीभूओ एस तओ संखुद्धमणं खरमच्छरीभूयं कलिऊणं च सणियं तेहिं दुठ्ठसोयारेहिं जहा जाव णं तो छिन्नभिण्णमाससंसयं ताव णं उट्टे वक्खाणं अधिती एत्थं तं परिहारगं वायरेज्जा / जं पोढजुत्तीखमं कुग्णहणिग्गहपचलं ति तओ तेण चिंतियं / जहा नाहं अदिनेणं परिहारगेणं चुक्किमो एसिं ता किमित्थ परिहारगं दाहामि त्ति / चिंतयंतो पुणो वि गोयमा! भणिओ, सो तेहिंदुरायारेहिं जहा किमटुं चिंतासागरे णिमजिऊणं ठिओ सिग्धमेत्थ किंचि परिहारगं वयाहि, णवरं तं परिहारगं भणेज्जा जं जहुत्तत्थकिरियाए अवभिचारि / ताहे सुइरंपरितप्पिऊणं हियएणं भणियं सावज्जायरिएणं,जहा एएणं अत्थेणं जगगुरूहिं वागरियं जं अओग्गस्स सुत्तत्थं न दायव्वं / जओ "आमे घडे निहत्तं,जहा जलं तं घडं विणासेइ / इय सिद्धंतरहस्स, अप्पहारं विणासेइ // 1 // " ताहे पुणो वि तेहिं भणियं जहा कि मेयाइं अरडवरडाइं असंबद्धाइं दुब्भासियाई पलवह, जइ परिहारगं दाउं न सको ता उप्फिडसु सुआसणं ओसर सिग्धं इमाओ ठाणओ किं देवस्स रूसेजा, जत्थ तुम पि पमाणीकाऊणं सव्वसंघेण समयसब्भावं वायारेउ जं समाइट्ठोतओ पुणो विसुइरंपरितप्पिऊणं गोयमा अन्नं परिहारगमलभमाणेणं अंगीकाऊण दीहसंसारं भणियं च सावज्जायरिएणं / जहाणं उस्सग्गाववाएहिं आगमो ठिओ तुज्झे णयाणह। "एगंतं मिच्छत्तं जिणाणमाणामणेगंता"। एयं च वयणं गोयमा ! गिम्हाय वसता वि एहिं सिहिउलेहिं वा। अहिणवपाउससजलघणारल्लिमिव सबहुमाणं सामाइयत्थि-तेहिं, दुट्ठसोयरिहिं,तओ एगवयणदोसेणं गोयमा! निबंधि-ऊणाऽणंतंसंसारियत्तणं अपडिक्कमिऊणं च तस्स पावस्य समुदायमहाखंधमेलावगस्स मरिऊणं उववन्नो वाणमंतरेसु सो सावज्जायरिओ।तओचुओसमाणो उववन्नोपवसियभत्ताएपडिवासुदेवपुरोहियधूयाए कुञ्छिसि / अहऽग्नया वियाणिओ जणणीए पुरोहियभजाए। जहाणं हाहा दिन्नं मसीकुचयं सव्वनियकुलस्स इमाए दुरायाराए मज्झ धूयाए साहियं च पुरोहियस्स / तओ संतप्पिऊण सुइरं बहुं बहियएणं साहारेउं निदिवसया कया सा तेणं पुरोहिएणं ए महंता असज्झदुन्निवारअयसमीराणा / अहऽनयाथोवकालंतरेणं कहि विधाममलभमाणी सीउण्हवायविन्भंडिया दुक्खक्खामकंठा दुब्मिक्खदोसेणं पविट्ठादासत्ताए रसवाणिज्जगस्स गेहे / तत्थ य बहूणं मजपाणगाणं संचियं साहरेइ / अणुसमयं दुचिट्ठगं ति / अहऽनया अणुदिणं सा