________________ सावजायरिय 789 - अभिधानराजेन्द्रः - भाग 7 सावज्जायरिय ककृमिश्वानादिभिर्विलुप्यमानः 26 वर्षायुर्मूतो 16, बहुव्याधि- खंडपडिए व समारयति / अन्नं च जाव करणिजंतं पइसमारंभे मानिभ्यपुत्रो('विजपुत्तो' इति महानिशीथे) वमनविरेचनादिदुःखैरेवास्यगतो कज्जमाणे जइस्सऽविणं नत्थि दोससंभवं एवं च केइ भणंतिमनुष्यभवः 17, एवं चतुर्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्य संजमं मोक्खनेयारं / अन्ने भणंति जहा णं पासायवडिंसए अनन्तकालेनाऽपरविदेहे मनुष्योऽभवत्। तत्र लोकानुवृत्त्या गतरतीर्थ- पूयासक्कारबलिविहाणाइसु णं तित्थत्थापणाए चेव मोक्खकरवन्दनाय, प्रतिबुद्धः, सिद्धः। अत्र त्रयोविंशतितम-श्रीपार्श्वजिनस्य गमणं / एवं तेसिमविइयपरमत्थाणं पावकम्माणं जं जं सिद्धता काले गौतमोऽप्राक्षीत् किंनिमित्तमनेन दुःखमनुभूतम्? गौतम! उत्सर्गा- तंचेव मुद्धा मुक्खलक्खणं मुहेणं पलवंति। ताहे समुट्ठियं वादपवादैरागमः इत्यादि यद् भणितं तन्निमित्तम् / यद्यपि प्रवचने उत्स- संघट्ट तत्थ य कोइ नत्थि आगमकुसलो तेसिं मज्झे / जो गपिवादौ अनेकान्तश्च प्रज्ञाप्यन्ते, तथापि अप्कायपरिभोगस्तेजः काय- तत्थ जुत्तं वियारेइ, जो पमाणमुवइस्सइ। तहा एगे भणंति जहा परिभोगो मैथुनसेवनं चैकान्तेन निषिद्धानि, इत्थं सूत्रातिक्रमादुन्मार्ग- अमुगो अमुगगच्छम्मि चिट्ठइ अन्ने भणंति-अमुगो, अन्ने भणंति प्रकटनंततश्चाज्ञाभङ्गः, तस्माच्चानन्त-संसारी / गौतमोऽप्राक्षीत्-किं किमित्थ बहुणा पलविएणं सव्वेसिं अम्हाणं सावज्जायरिओ तेन सावद्याचार्येण मैथुनमासेवितम्? गौतम! नो सेवितं नोऽसेवितम्, एत्थ पमाणं ति तेहिं भणियं जहा एवं होउ त्ति हकाराविहं लहुँ। यतस्तेनवन्दमानार्यास्पर्श पादौ नाकुञ्चितौ। भगवन्! तेनतीर्थकरनाम तओ हक्काराविओ गोयमा ! सो तेहिं सावज्जायरिओ आगकार्जितम्। एकभवाव-शेषीकृतश्वासीद्भवोदधिः, तत्कथमनन्तसंसारं ओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं मासेहिं / जाव 'सम्भ्रान्तः? गौतम! निजप्रमाददोषात्, यतः सिद्धान्तेऽप्युक्तमस्ति णं दिवो एगाए अज्जाए / सा य तं कठुग्गतवचरणसो"चोदसपुवी-आहारगा वि मणनाणिवीयरागाय। हुंतिपमायपरवसा, सियसरीरं चम्मट्टिसेसतणुं अचंतं तवसिरीए दिप्पंतं सावजातयणंतरमेव चउगइआ।।१।।" इत्यादि। तस्मात् गच्छाधिपतिना सर्वदा यरियं पेच्छिय सुविम्हियतक्करणा विउक्किउं पपन्ना / अहो किं सर्वार्थेषु अप्रमतेन भाव्यम्। इति पूर्वाचार्य संस्कृतसावधाचार्यसम्बन्धः / एस महाणुभागो णं सो अरहा, किं वा णं धम्मो चेव मुत्तिभंतो, किं बहुणा तियसिंदवंदाणं पि वंदणिज्जो पायजुओ एस त्ति बृ०१ अधिका चिंतिऊणं भत्तिभरनिब्मरा आयाहिणं पयाहिणं काऊणं जहा ण भयवं ! जइ तुममिहाइ एक्कवासारत्तियं चाउम्मासियं उत्तिमंगेणं संघट्टेमाणी झगिति निवडिया चलणेसु / गोयमा ! पउंजियंताणमिच्छाए अणेगे चेइयालगे भवन्ति, नूणं / तज्झा तस्स णं सावज्जायरियस्स दिट्ठोय सो तेहिं दुरायारेहिं पणणत्तीए ता कीरउ अणुग्गहमम्हाणं इहेव चाउम्मासियं / ताहे मिज्जमाणो / अन्नया णं सो तेसिं तत्थ जहा जगगुरूहिं उवइटें मणियं तेण महाणुभागेणं, गोयमा ! जहा भो भो पियं वए जइ तहाचेव गुरूवएसाणुसारेणं आणुपुथ्वीएजहट्ठियं सुत्तत्थं वागरेइ वि जिणालए तहा विसावजमिणं णाहं वायामित्तेणं पि (णायं) ते वि तहा चेव सद्दहति अन्नया ताव वागरियं गोयमा ! जाव णं आयरिजा। एवं च समयसारपरं तत्तं जहट्ठियं अविपरीअंणीसंकं एक्कारसण्हमंगाणं चोद्दसण्हपुव्वाणं दुवालसंगस्सणं सुयनाणस्स भणमाणेण तेसिं मिच्छविढिलिंगीणं साहुवेसधारीणं मज्झे णवणीयसारभूयं सयलपावपरिहारऽट्ठकम्मनिम्महणं आगयं गोयमा ! आसकलियं तित्थयरनामकम्मगोयं तेणं कुव इणामेव गच्छमेरापवत्ताणं महानिसीहसुयक्खंधस्स पंचमं लयप्पभेणं एगभवावसेसीकओ भवोयही। तत्थ य दिह्रो अणु अज्झयणं / अत्थेव गोयमा! तावणं वक्खाणीयं जावणं आगया लविज्ज नाम संघमेलावगो आसि, तेहिं च बहूहिं पावमईहिं इमा गाहा-"जत्थित्थीकरफरिसं, अंतरिय कारणे वि उप्पन्ने। लिंगिणियाहिं परोप्परमेगमयं काऊणं गोयमा! तालं दाऊण अरहा वि करेज सयं, तं गच्छं मूलगुणमुकं ||1||" तओ विप्पलोइयं चेव / ते तस्स महाणुभागसुमहतवस्सिणो कुल गोयमा! अप्पसंकिएणं चेव चिंतियं तेण सावज्जायरिएणं / यप्पहाभिहाणं, कयं च से सावजायरियाभिहाणं सद्दकरणं गयं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए च पसिद्धीए। एवं स च वदिज्जमाणो वि सो तेणाऽपसत्थसह- तीए अज्जाए उत्तिमंगेण चलणंगे पुढे तं सव्वेहिं पि दिवा इमेहिं करणेण तहा वि गोयमा ! इसिं पि ण कुप्पो / अहऽनया तेसिं ति। ता जहा मम सावज्जायरियामि हाणं कयं तहा अन्नमवि दुरायारीणं सद्धम्मपरम्मुहाणं अगारधम्मोऽणगारधम्मोभयवाणं किं चि एत्थ सह किं काहंति / अह अन्नहा सुत्तत्थं पनवेमि ता लिंगमेत्तनामपव्वइयाणं संजाओ परोप्परं आगमवियारो / जहा | णं महती आसायणा; तो किं करियध्वमेत्थ त्ति, किं एयं गाह णं सडगाणं असइ संजया चेव भट्टदेउले पडिजागरेंति / / एव उवचयामि, किं वाणं अन्नहा पन्नवेमि / अहवा-हा हा ण