________________ संखडि 56 - अमिधानराजेन्द्रः - भाग 7 संखडि मेताः संयताना प्रयतानां प्रयच्छन्ति। अतस्ता आर्यिकाः स्वकेषु भाजनेषु गृह्णन्ति / ततः साधवोऽसंभोग्यभाजनेषु गृहीत्वा तस्य प्रायोग्यद्रव्यस्य भोगं कुर्वत / असंभोग्यभाजनाभावे गृहस्थभाजनेषु / अथ तान्यपि न सन्ति ततः तेष्वेव संयतीभाजनेषु भुञ्जते / अथ संयतीना तैर्भाजनैः शीघ्रं प्रयोजनं ततः सम्भोगिकेष्वपि भाजनेषु प्रक्षिप्यते / एवं तावत् ग्लाननिमित्तं यथा गृह्यते तथा भणितम्। अथ संखडीगमने कारणान्तराण्याहअद्धाण निग्गयादी पविसंता वावि अहव ओमम्मि। उपधिस्स गहणलिंपण-भावम्मि यतं पिजयणाए।।१०५४।। अध्वनो निर्गता आदिशब्दादशिवादिनिर्गता वा अध्वनि वा प्रविशन्तः, अथवा अवमे दुर्भिक्षे संखडिंगच्छेयुः। अथवा यत्र ग्रामादौ संखडिस्तत्रोपधिवस्त्रपात्रादिकः सुलभस्तस्य ग्रहणार्थं गन्तव्यम्। पात्रकाणि वा लेपनीयानि सन्ति, तत्र च लेपः प्रचुरः सुप्रापश्च भावो वा शैक्षस्य संखडिगमने समुत्पन्नः / एतैः कारणैस्तदपि संखडिगभनं यतनया कर्तव्यमिति संग्रहगाथासमासार्थः / साम्प्रतमेनामेव विवृणोतिपविट्ठकामावविहं महंतं, विनिग्गया वाऽविततोऽथवो मे। अप्पायणट्ठाय सरी गाणं, अत्ता वयंती खलु संखडीओ।।१०५५।। विहम्-अध्वानं महान्तं-विप्रकृष्ट प्रवेष्टुकामास्ततो वा अध्वनो निर्गता / जनपद प्राप्ताः, अथवा-अवमे-दुर्भिक्षे चिरमटन्तोऽपि न पर्याप्त लभन्ते, अतस्तं शरीरेण दुर्बला आहारलुब्धाः, तत्र यानि कुत्सितत्वात् शरीरकाणि तेषामप्यायनार्थमार्ताः-प्रथमद्वितीयपरीषहपीडिताः, अथवा-आप्ताः रागद्वेषरहिताः, यद्वा-भामो भीमसेन इति न्यायात् आत्तो-गृहीतः सूत्रार्थों यैस्ते आत्तगीतार्थाः संखडी व्रजन्ति। वत्थं व पत्तं व तहिं सुलभ, णाणादिसंपिंडियवाणितेसु / पवित्तिसंघत्थकुलादिकज्जे, लेवं व घिच्छाम अतो वयंति।।१०५६।। तत्र क्षेत्रे नानाप्रकारेभ्यो दक्षिणापथादिदिग्भ्यो वस्त्रादिविक्रयार्थ समागत्य पिण्डिता मिलिता ये वणिजस्तेषु वस्त्र वा पात्रं वा सुलभम्। अथवा-तत्र क्षेत्र प्राप्ताः कुलादिकार्याणि कुलगणसंघप्रयोजनानि प्रवर्तयिष्यामः, लेप वा तत्र प्राप्ताः सन्तो ग्रहीष्यामः अत एवंविध पुष्टमालम्ब्य संखडी व्रजन्ति। सेहं विदित्ता अतितिव्वभावं, गीया गुरुं विण्णवयंति तत्थ। जे ते सहाचा अभविंसु पुट्विं, दीवेसु ते तस्स हिता वयन्ति॥१०५७।। शैक्षभिनवप्रव्रजितमतितीव्रभावं संखडिग्रामगमने अतीव तीव्रालाषं विदित्वा गीतार्था गुरुं विज्ञपयन्ति, तत आचार्यास्त शैक्ष न-एते वृषभास्ते सहाथाः पूर्वमभवन अभिहिता इति भावः। ते तस्य शैक्षस्य हिता मातृवदननुकूला सन्तो दीपयन्ति / दीपयित्वा च ततस्तं गृहीत्वा व्रजन्ति। पुव्वोदितं दोसगणं च तं तु, वजेंति सज्जाइजुतं जतीए। संपुन्नमेवं तु भवे गणितं. जं कंखियाणं पविणेति कंखं / / 1058|| पूर्वोदितं-प्राग भणितं शय्या वसतिः तदाऽऽदिभिर्युतं सम्बद्धं दोषगणं यतनया प्रागुक्तलक्षणया वर्जयन्ति / अथ किमेवंशैक्षस्यानुवर्त्तनां कृत्वा संखडिगमनेनाचार्या अनुजानन्तीत्याह-सम्पूर्ण मसंखड़मेट विदधानस्याचार्यस्य गणित्वमाचार्यकं भवति / यत्कासि तानांसंखडिगमनाद्यभिलाषवतां शिष्याणां काला प्रकर्षण तदीप्सितसम्पादनलक्षणात् विनयति स्फेटयति / उक्तं च दशाश्रुतस्कान्ध गणिसंपद्वर्णनाप्रक्रमे- 'कंखियस्स कंखं पविणित्ता भवई' त्ति / बृ०१ उ० 3 प्रक०। (उद्दिश्य भोज्यसंखडिर्भवेत् तत्र विधिः 'सागारिय' शब्दे वक्ष्यते) (संखड्यां भक्तं गृहीत्वा भक्ष्यते उदाले आगते इति कर्तव्यता 'उग्गाल' शब्दे द्वितीयभागे 730 पृष्ठे उक्ता।) जे मिक्खू संखडिपलोयणाए असणं वा पाणं वा खाइमं वा साइम वा पडिगाहेइ पडिगाहंतं वा साइजइ॥१३॥ जे भिक्खू संखडिपलोअण इत्यादि 'संखडि' त्ति आउआणि जम्मि जीवाणं संखडिजति सा संखडी संखडिसामिणा अणुण्णा-तो तम्मि रसवतीए पविसित्ताओ आणाति, पलोइउ भणाति-इतो इता पयच्छाहिति एस पलोयणा। जो एवं गेण्हति असणाति तस्स मासलहुं। नि०चू०३ उ०। गाहाएसमणाइण्णा खलु, तद्विवरीता तु होति आइण्णा। जा कोयी भत्तेणं, पाणेणं पलोयणं कारे॥४०|| एस जावंतिया तिदोसदुट्टा आणातिण्णो जावंबियादिदोसविप्पमुक्का आइण्णा कोइ सढी आइण्णाए भणाति-तुझे पलोएह जं एत्थ रूचति तं अत्थउ, सेस मरूगादीण पयच्छामि। गाहातं जो उ पलोइज्जा,गेण्हेज्जा आयइज्ज वा मिक्खू / सो आणाअणवत्थं, मिच्छत्तविराधणं पावे // 41 / / एवं भणितो जो तं पालेएज्ज गेण्हेज आदिएज्ज वा सो आणाभंगे वट्टति, अणवत्थं करेति, मिच्छत्तं जाणेति, आयसंजमविराहणं च पावति। पुव्वं पलोतिते गहिते वा इमे दोसा। पडिणीयगाहापडिणीयविसक्खेवा, तत्थ अण्णत्थ वाबि तण्णिस्सा। मरूगादीण पओसो, अधिकरणुक्कोस वित्तचयो / / 4 / / साधुणा जं पलोइयं भत्तपाणगं तत्थ पड़ीणीओ उवासगादि विस खिवेज्ज / साधुणीसाए वा वा पविट्ठो अण्णत्थ वा कोवि विस पक्खिवेजा। अत्थं ते य ठवणादो सा मरूगादयः स खड़ी. सामियस्स पदुटुं भोत्तुं णेच्छंति / समणाण पुव दत्तं उक्कोर