________________ सामायारी 770 - अभिधानराजेन्द्रः - भाग 7 सामायारी रिसो अण्णधम्मिअमज्झिमहिला अ४, साहम्मिअतरुणपुरिसो अण्णधम्मिअथेरमहिला य 5, साहम्मिअरुणपुरिसो अण्णधम्भियतरुणी अ६, साहम्मियतरुणपुरिसो अण्णधम्मिअमजिसमनपुरागा अ 7. साहम्मिअतरुणपुरिको अन्नधम्मिअतरुणनपुंसगो अ, साहम्भिअतरुणपुरिसो अण्णधम्मिअथेरनपुंसगो अ६, एतवि नव साहम्मिअतरुणममुंचमाणेहि लद्धा! साहम्मिअमज्झिममहिला अधिम्मिअगज्झिमपुरिसो अ१, साहम्मिअमज्झिममहिला अण्णधगिअरपुरिसो अ 2, साहम्मियमज्झिममहिला अण्णधम्मिअतरुणपुरिसों अ 3. साहम्मिअमज्झिममहिला अन्नधम्मिअमज्झिममहिला अ४, साहम्मिअमज्झिममहिला अण्णधम्मिअर्थरमहिला अ 5. साहम्भिअमज्झिममहिला अण्णधम्भिअतरुणमहिला अ६, साहम्पिअमज्झिममहिला अण्णधम्मिअमज्झिमनपुंसगो अ७, साहम्मिअमज्झिाममहिला अण्ण - धम्मिअथेरनपुंसगो अ६, साहम्मिअमज्झिममहिला अण्णधम्मिअतरुणनपुंसगो अह / एते नवसाहम्मिअमज्झिममहिलाए लड़ा।। साहम्मिआ थेरी अण्णधम्मिअमज्झिमपुरिसो अ 1. साहम्मि अथेरी अण्णधम्मिअथेरपुरिसो अ२, साहम्मिअथेरी अण्णधम्मि-अरुणपुरिस य 3, साहम्मियथेरी अण्णधम्मिअमज्यिाममहिला अ 4. साहम्मिअर्थरी अण्णधम्मिअथेरी अ५, साहम्भिअथरी अण्णधम्भिअतरुणी अ६, साहम्मिअथेरी अण्णधम्मिअमज्झिमनपुंसगो अ७, साहम्मियथेरी अन्नधम्मिअर्थरनपुंसगो अ८, साहम्मिअथरी अण्णधम्मिअतरुणनपुंसगो अ६. एते साहम्भियथेरीए अमुंचमाणीए लदा। साहम्मिअतरुणी अण्णधम्मिअमज्झिमपुरिसो य 1, साहम्मि अतरुणी अण्णधम्मिअथेरपुरिसो अ२, साहम्गिअतरुणी अण्णधम्मियाणपुरिसो य 3, साहम्मियतरुणी अण्णधम्मि अगज्झिममहिला य 4. साहम्मिअतरुणी अण्णधम्मिअथेरी अ५,साहम्भिअतरुणी अण्णधम्मिअतरुणी अ६ साहम्मिअतरुणी अन्नधम्पिअमज्झिमनपुंरागो अ 7 साहम्मिअतरुणी अन्नधम्मिअथेरनपुंसगा अ८ साहम्मिअतरुणी अन्नधमि-अतरुणनपुंसगो अ६.एते नव साहम्मिअतरुणीए अमुँचभाषण लद्धा ! साहम्मिअमज्झिमनपुंसगो अन्नधम्मिअमज्झिामपुरिसा अ 1. साहम्भिअमज्झिमनपुंरागो अन्नधम्गिअथेरपुरिसा अ 2, साहअसज्झिमनपुंसगो अन्नधम्मिअतरुण रिसो अ 3, साहभिायमज्झिमनपुंसओ अन्नधम्मियमज्झिममहिलाय 4, साहमियमज्झिामनपुराओ अन्नधम्मिअथेरी अ५: साहम्मिअम-ज्झिमनपुराओ अन्नधाग्मियतरुणी अ६, साहम्मियमज्झिामनपुराओ अन्नधम्मियमज्झिमनसओ अ७, सराहम्मिअमज्झिमनपुंसओ अन्नधम्मियर्थरनपुराअ अ 8, साहम्भिअमज्झिमनपुंसओ अन्नधम्मिअतरुणनपुंसओ अ६. एो नव साहम्भिअमज्झिमनपसगेण अमुंधमाणे ण लदा / साहगिअथरनपुंसआ अण्णधम्म- अमज्झिगपुरिसा अ१, साहम्मिअथेरनपुरमा अन्नधाम अथेरपुरिसो अ२, साहम्मिअथेरनपुसगो अन्नधम्मिअतरुणपुरिसो अ 3, साहग्मिअथेरनपुंसगो अण्णधम्भिअमज्झिमहिला 38 4. साहम्मिअर्थरनपुंसगा अन्नधम्मिअथेरी अ५, साहम्मिअथरनपुराओ अण्ण धम्भियतरुणी अ६, साहम्मिअथेरनपुसगो अण्णधम्भि-अमज्झिमनपुसगी अख, साहम्मिअथेरनपुंसगो अण्णधम्मिअथेरनपुंसगो अ८ / साहम्मिअर्थरनपुसगो अण्णधम्मिअतरुणनपुंसगो अ६, एते नव साहम्मियथेरनपुंसगेण अमुचमाणेण लद्धा / साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमपुरिसो अ 1. साहम्मिअतरुणनपुंसगो अण्णधम्मिअर्थरपुरिसो अ 2, साहम्मिअतरुण नपुसगा अण्णधम्मिअतरुणपुरिसो अ३, साहम्मि-अतरुणनपुसगा अण्णधम्मिअमज्झिममहिला अ 4, साहम्मि-अतरुणनपुंसगो अण्णधम्निअथेरी अ५. साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणी अ६, साहम्मिअतरुणनपुंसगो अण्णधम्मि-अमज्झिमनपुंसगो अ७, साहम्मि अतरुणनपुंस्गो अण्णधम्मिा . शेरनपुंसगो अ८, साहम्मिअतरुणनपुरगो अण्णधम्मअतरुणनपुंसगा अ६, एते नव साहम्मिअतरुणनपुंसगण अमुचमाणेण लद्धा। एते नवनवया साहम्मिअअण्णधम्मिअचारणिआए होति। एगत्थ मिलिआ एक्कासीति। उक्तं पृच्छाद्वारम्। ओघ०। (षट्कयतना पृथीकायिकादिशब्देषु) तदेवं गच्छतस्तस्य षटकाययतनादिको विधिरुक्तः, स इदानीं गच्छन् ग्रामादौ प्रविशति, तत्र का सामाचारी? तदर्शनार्थमुप-क्रमतेपढमबिइया गिलाणे, तइए सण्णी चउत्थ साहम्मी। पंचमियम्मि अवसही,छठे ठाणट्ठिओ होइ॥६१।। प्रथमद्वारे द्वितीयद्वारे च 'गिलाणे' त्ति- ग्लानविषया सतना वक्तव्या! तृतीये द्वारे संज्ञी-श्राक्को वक्तव्यः। चतुर्थे द्वारे साधर्मिकः-साधुर्वक्तव्यः। पचमे द्वारे वसतिर्वक्तव्या / षष्ठे द्वारे वर्षाकाल-प्रतिघातास्थानस्थितो भवति / आह-तृतीयद्वारे षडाधिकारा भविष्यन्ति, तद्यथा- "वइअग्गामे संखडि, सण्णी दाणे अ भद्दे अ" ति, ततश्व किमिति सज्ञिन एव केवलस्य ग्रहणमकारि? उच्यते-संज्ञिनोऽतिरिक्तो विधिर्वक्ष्यमाणो भविष्यति अस्यार्थस्य ज्ञापनार्थ संज्ञिग्रहणमेवाकरोत् / अथवा- तुलादण्डमध्यग्रहणन्यायेन मध्यग्रहणे शेषाण्यपि गृहीतान्यव द्रष्टव्यानि, आह...मध्यमे वैतन्न भवति, यतः षडमूनि द्वाराणि, उच्यन्ते, नैतदेवं, यतः सप्तम चशब्दाक्षिप्तं महानिनादेति द्वरं भविष्यति, राज्ञिग्रहणेन मध्यमेव गृहीतमितीयं द्वारगाथा। ओघ०। (साधर्मिकद्वारम् 'साहम्मिय' शब्द वक्ष्यते ) (श्रमणानां मध्ये ये शुद्धास्तेष्वेव संवास कुर्यादिति पडिलेहणा' शब्द पञ्चमभागे 338 पृष्ठे गतम् ) (वसतिद्वारविषयः वसहि' शब्दे गतः।) (यैः कारणैः स्थानस्थिता भवति तानि कारणानि 'ठाणट्टिय' शब्दे चतुर्थभागे 1716 पृष्ठे गतानि।) ('हिंडग' शब्दे हिण्डकस्वरूपं वक्ष्यामि।) (आहिण्डकानां विषयः 'आहिंडग' शब्दे द्वितीयभागे 527 पृष्ठे गतः।) इदानी बालादीनां प्रेषणाहत्त्वे प्राप्ने यतना प्रतिपाद्यते, तत्र च गणावच्छेदकः प्रेष्यते, तदभावेऽन्यो गीतार्थः। तदभावेऽगीतार्थोऽपि प्रेष्यते। तस्य को विधिः? सामायारिमगीए, जोगमणागाढ खवग परावे। वेयावच्चे दायण-जुयलसमत्थं व सहिवा।।१४२।।