________________ सामाइय 756 - अभिधानराजेन्द्रः - भाग 7 सामाइय विविधार्थो विशेषार्थो वा विशब्दः, उच्छब्दो भृशार्थः, सृजामि, तओऽणेण सिरताणणं वावाएमि त्ति परामुसियमुत्तिमग, जाहे लोयं त्यजामीत्यर्थः, विविध विशेषेणवा भृशं त्यजामिव्युत्सृजामि, अतीत- कयंति, तओ संवेगमावण्णो महया विसुज्झमाणपरिणामेण अत्ताण सावधयोग व्युत्सृजामीति वा, अवशब्दोऽधःशब्दस्यार्थे, विशेषणाधः निंदिउपयत्तो, समाहियं चऽणेण पुणरवि सुक्क झाणं / एत्यंतरम्मि सेणिएण सृजामीत्यर्थः, नन्वेवं सावद्ययोगपरित्यागात् करोमि भदन्त ! सामायि- वि पुणोऽवि भगवं पुच्छिओ-भगव! जारिसे झाणे सपइ पसन्नचंदो वट्टइ कमिति सावधयोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरी- तारिसे मयस्स कहिं उववाओ? भगवया भणिय-अणुतरसुरसुति, तओ त्यमापद्यते, लन्न, यस्मात मासादिविरमणक्रियानन्तरं व्यवसृजामीति सेणिएण भणिय पुवं कि मन्नहा परूवियं उआह मया अन्नहा प्रयुक्ते तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभिधीयत, एवं सामायिकान- अवगच्छियति? भगवया भणियं-न अन्नहा परुविय, सेणिएण भणियन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्षत्यागोऽवगम्यते, स च किं वा कह व ति? तआ भगवया सो वुत्ततो साहिओ : एत्थंतरम्मि य तद्विपक्षःसुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यत, ग्रन्थविस्तरभयाद, परान्नचंदसमीये दिव्वा देवदुंदुहिस–णाहो महन्तो कलयलो उद्धाइओ, गमनिकामात्रप्रधानत्वात् प्रारम्भस्य। सओ सणिएण भणियं भगवं ! किमेयं ति? भगवया भणियं-तस्सेव साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकार: विसुज्झमाणपरिणामस्स केवलणाणं समुप्पण्णं, तओ से देवा महिम दव्वविउस्सग्गे खलु,पसन्नचंदो हवे उदाहरणं / करति। एस एव दव्वविउस्सग्गभावविउस्सग्गेसु उदाहरण।" पडिआगयसंवेगो, भावम्मि वि होइ सो चेव / / 1051 / / साम्प्रतं समाप्ती यथाभूतोऽस्य कर्ता भवति सामायिकस्य तथाभूत संक्षेपत्तोऽभिधिसुराह-- इह द्रव्यपुत्सर्गः-गणोपधिशरीरानपानादिव्युत्सर्ग: अथवाद्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति। अत एवाऽऽह सावजजोगविरओ, तिविहं तिविहेण वोसिरिअपावं। द्रव्यव्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणम, भावव्युत्सर्गरत्वज्ञाना सामाइअमाईए, एसोऽणुगमो परिसमत्तो।।१०५२।। दिपरित्यागः / अथवा-धर्मशुक्लध्यायिनः कायोत्सर्ग एव,तथा चाऽऽह सावद्ययागविरतः कथमित्याह-त्रिविधं त्रिविधनव्युत्सृज्य पापं न तु प्रत्यागतसंवेगो भावेऽपि भाव व्युत्सर्गेऽपि भवति स एवप्रसन्नचन्द्र सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन उदाहरणनिति गाथाक्षरार्थः / / 1051 / / भावार्थः कथानकादधरोयः / व्युत्सृजति पापमष्य, सामायिकादौ-सामायिकारम्भसमये एषोऽनुगमः तचेदम- "खिइप इदिए णयर पसन्नचंदो राया, तत्थ भगवं महावीरो परिसमाप्तः / अथवा-सामायिकादौ सूत्र इति, आदिशब्दात-सर्वमिसमोसढो, त्ओ राया धम्म सोऊण संजायसंवेगो पव्वइओ, गीयस्थो त्याद्यवयवपरिग्रह इति गाथार्थः / / 1052 / / उक्तोऽनुगमः। जाओ / आपणया जिणकप्प पडिवजिउकामो सत्तभावणाए अप्पाण सम्प्रति नयाः, तं च नैगमसङ्ग हव्यवहारऋजुसूत्रशब्दसमभिरुद्धभावेइ / तेणं कालेणं रायगिहे पयरे मसाणे पडिम पडिवन्नो, भगवं च वम्भूतभेदभिन्नाः खल्वाघतः सप्त भमन्ति, स्वरूपं चेतेषामधः सामायिमहावीरो तत्व समोसो, लोगोऽवि बंदगोणीइ। दुवे य वाणियगा खिइ काध्ययनेन्यक्षेण प्रदर्शितमेवेतिनेह प्रतन्यते, इह पुनः स्थानाशून्यार्थभते पइडियाओ तत्थेव आयाया,पसन्नचंद पासिऊण एगण भणियं-एस ज्ञानक्रियानयद्वयान्तविद्वारेण समासतः प्राच्यन्ते, ज्ञाननयः क्रियाअम्हाणं सामी रायलच्छिपरिचइय तवसिरिं पडिबन्ना / अहो स नयना तथा चाऽऽह... धन्नया,बितिएण भणियं-कुओ एयरस धण्या ? जो असंजा-यबलं पुन विज्जाचरणनएसु, सेससमोआरणं तु कायव्वं / रस्ने ठविऊण पव्वइओ, सो तवरसी दाइगेहिं परिभवि-जइ, णयर च सामाइअनिज्जुत्ती, सुभासिअत्था परिसमत्ता॥१०५३।। उत्तिमक्खय पवण्ण ताव, एवमाषण बहुओ लोगो दुक्खे ठविओं ति 'विज्जाचरणनएसु' ति-विद्याचरणनययोः; ज्ञानक्रियानययोरिअदहव्यो एसो। तस्स तं सोऊण कोवो जाओ, चिंतियं चऽणेण- को मम त्यर्थः, सेससमायारणं तु कायव्व' ति-शेषनयसमवतारः कर्तव्यः, पुत्तरस अधकरेइ नि? नूणभमुगो, ता किं तेण? एयावत्थगओ णं तुशब्दो विशेषणार्थः / किं विशिनष्टि? तौ च वक्तव्यौ, सामायिकवादाएमि, गणससंगामेण रोद्दझाण पवन्नो, हत्थिणा हत्थिं विवाएइ नियुक्तिः सुभाषितार्था परिसमाप्तेति प्रकटार्थमिति गाथार्थः / / 1053 / / त्ति,विभासा। एत्थंतर सेणिओ भगवं वंदआणीइ, तेण वि दिह्रो वंदिओ साम्प्रत स्वद्वार एव शेषनयान्तर्भावनाधिकृतमहिमानौ अनन्तय अणेण ईनि पिण य निज्झाइंतओ। सेणिएण चिंतियं-सुक्कज्झाणो- रोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहितौ ज्ञानचरवगओ एस भगवं, ता एरिसम्मि झाणे कालगयरस का गई भवइ त्ति जनवावुच्यते, तत्र ज्ञाननयदर्शनमिदंज्ञानमेव प्रधानमैहिकामुष्मिकभगवत पुच्छिस्स, तओगओ बंदिऊण पुच्छिओऽणेण भगवं-जम्मि झाणे फलप्राप्तिकारण, युक्तियुक्तत्वात्। तथा चाऽऽहठिओमए वडिओ पसन्नचंदो तम्मि मयस्स कहिं उववाओ भवइ? भगवया नायम्मि गिण्हिअव्वे,अगिहिअव्वम्मि चेव अत्थम्मि। भणिय-अहे सत्तमाए पुढवीए। तओ सेणिएण चिंतियं हा ! किमेव ति? जइ अव्वमेव इअ जो,उवएसो सो नओ नाम।।१०५४।। पुणो पुच्छिर-सं / एत्थंतरम्मि अपसन्नचंदस्स माणसे संगामे पहाणनायगेण 'नायम्मि' ति-ज्ञाते सम्यक् परिच्छिन्ने 'गिपिहयवे' ति सहाव-डिएस्स असिसत्तिचककप्पणिप्पमुहाइं खयं गयाई पहरणाई, | गृहीतव्य-उपादेये 'अगिहियव्वम्मि' ति-अग्रहीतव्ये अनु