________________ सामाडा 720 - अभिधानराजेन्द्रः - भाग 7 सामाइय 3.', 'समागप्रतिभागः, हरिवर्षरम्यकेषु-सुषमाप्रतिभागः, हैमव-- त र रामदापमाप्रतिभागः, पञ्चसु महाविदेहेषु दुःषमसुष-. मा प्रभागः / इह चतुर्वचि स्थानेषूल्सर्पिण्यवसर्पिण्य भावार; नाउत्सपिण्यवसापणीकालोऽयभिधीयते,यथाक्रम च सुषमसुष-- मादिभिः कालविशष: राह प्रतिभामस्य सादृश्यस्य विद्यमानत्वा - चत्वारः सुषमसुषमादयः प्रतिभामा एते भण्यन्ते / तदस्मिन् प्रति.. भागचतुष्टलक्षणे नोउत्सर्पिण्यवसर्पिणीकाले चिन्त्यमाने 'तिसुतिआद्येषु सुषमसुषमाप्रतिभागादिषु त्रिषु प्रतिभागेषु द्वे सम्य. क्त्वश्रुतसामायिक जीतः प्रतिपहाते। 'पलिभागम्मि चउत्थे चउटियह ति-महाविदेहेषु चतुर्थे दुःषमसुषमाप्रतिभागे चतुर्विधमपि सामायिक प्रतिपद्यते / 'चरणवज्जियमकाले त्ति-अकाले-कालाभावे बाह्यद्वीप समुद्रेषु चरणवर्जितमाद्य सामायिकत्रय मत्स्यादयः प्रतिपद्यन्ते। 'चरण वि हुन्ज गमणे त्ति-नन्दीश्वरादौ विद्याचारणादीनां गमने चरणमपि पूर्वप्रतिपन्नं सर्वविरतिसामायि-कमपि भवेदित्यर्थः / 'सव्वं सव्वत्थ साहरणे' त्ति देवादिना तु संहरणं प्रतीत्य सर्वं चतुर्विधमपि सामायिक सर्वत्र निःशेषेऽपि काले प्राप्यते। इति गाथाद्यार्थः / गत कालद्वारम। (46) इदानी गतिद्वारं बिभणिषुराहचउसु वि गईसु नियमा, सम्मत्तसुयस्स होइ पडिवत्ती।। मणुएसु होइ विरई, विरयाविरई य तिरिएसु // 2711 / / चतसृष्वपि नारकतिर्यग्ररामरगतिषु सम्यक्त्वश्रुतसामायिकयः... नियमान प्रतिपत्तिर्भवति, न पुनर्न भवतीत्येवं नियमो द्रष्टव्यः भवतः सदैव तत्प्रतिपत्तिरित्येवं तु न नियमः, कदाचिदन्तरस्यापि तत्प्रतिपत्तेरिहैव वक्ष्यमाणत्वादिति पूर्वप्रतिपन्नास्तु सदैव लभरात इति / तथा मनुष्येषु प्रतिपत्तिमङ्गीकृत्य भवति विरतिश्चारित्रारिमका, नान्यगलिषु पूर्वप्रतिपन्नास्तु तस्याः सदैवेह विद्यन्त इति। विरताविरतिश्च देशविरतिस्तिर्यक्षु भवति' इत्यनुवर्तते, इहापि सम्भवतस्तत्प्रति-पत्तिर्द्रष्टव्या पूर्वप्रतिपन्नास्तु सदैव सन्तीति। अथ भव्यज्ञिद्वारद्वयमभिधातुमाह-- भवसिद्धिओ य जीवो, पडिवज्जइ सो चउण्हमण्णयरं। पडिसेहो पुणऽसण्णि-म्मि मीसए सण्णिपडिवजे / / 2712 / / भवा भाविनी सिद्धिर्यस्यासौ भवसिद्धिको भव्यो जीवः,स चतुर्णा सामायिकानामन्यतरत् सामायिकम् प्रतिपद्यते / इदमुक्तं भवतिकदाचित् सम्यक्त्वश्रुतसामायिके प्रतिपद्यते,कदाचिद् देश-विरतिम्, कदाचित् सर्वविरतिमपि प्रतिपद्यत इति / पूर्वप्रतिपन्नास्तु नाना भव्याश्चतुर्णामपि सामायिकानां सदैव लभ्यन्ते इति / एव संजयपि चतुर्णामपि सामायिकाना कदाचित् किञ्चित् प्रतिपद्यते / तथा चाह-- 'सण्णिपडिवझे' त्ति-पूर्वप्रतिपन्नास्तु संझिनोऽपि भव्यवत् सदेव प्राप्यन्त इति / पडिसेहो इत्यादि, पूर्वप्रतिपन्नान् प्रतिपद्यमानकाश्चाश्रित्य चतुर्णामपि सामायिकानां प्रतिषेधः कार्यः। व? इत्याह-असंज्ञिनि, मिश्रके, अभव्ये च "सिद्धेनो सण्णी, नो असण्णी, नो भव्ये, नो अभव्ये" इति वचनाद मिश्रकः सिद्धोऽभिधीयते / ततश्रेते त्रयोऽप्यसंजयभव्यमिश्वका वतुर्णामपि सामायिकानां न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानका लन्यन्त इति भावार्थः / पुनः शब्दादसंज्ञी सास्वादनमाश्रित्य सम्यक्त्वश्रुत-सामायिकयोः पूर्वप्रतिपन्नो भवेदितेि द्रष्टव्यम्, तथा मिश्रीधप भवस्थकवली सम्यक्त्वचारित्रसामायिकयो: पर्वप्रतिपत्र भवदित्याप दृश्यमाअय चन संज्ञी नाप्यसंझी ते मिश्रता द्रष्टव्या। आहयाव सिद्धोऽपि सम्यक्त्वसामायिकस्य पूर्वप्रतिपन्नो लभ्यत अतोऽस्थापिकिमिति सर्वसामायिकनिषधः क्रियते? सत्यम्, किन्त] सम्यक्त्यवर्ज सामायिकत्रयं संसारस्थानामेव सम्भवति, नत्साहचर्यान सम्यक्त्वसामायिकमपि संसारिणा सम्बन्धि विधार्यत, तशाभूत तु सिद्ध नास्तीति निषिध्यत इत्यदोषः इति नियुक्तिगाथाद्याथः / पुनःशब्दस्य व्याख्यानं भाष्यकारोऽप्याहपुणसद्दाउ असण्णी, सम्मसुए होज पुय्वपडिवन्नो। मीसो भवत्थकाले, सम्मत्तचरित्तपडिवन्नो // 2713 // गातार्था। अशोच्छासनिःश्वासकदृष्टिद्वारद्वयाभिधित्सया प्राहऊसासय नीसासय-मीसे पडिसेहो दुविह पडिवण्णो। दिट्ठी य दो नया खलु, ववहारो निच्छओ चेव // 2714 / / उपसिनीयवासकः, नि:श्वसितीति निःशासकः, आनापनपर्याप्तिपरिनिष्पन्न इत्यर्थः। स चतुर्णामपि सामायिकानां प्रतिपद्यमानक: सम्भवति.पूर्वप्रतिपन्नकस्त्वस्त्येव. इति वाक्यशेषः / मिश्रः खल्वानापानपर्याप्यपर्याप्तो भण्यते। तत्र प्रतिपत्तिभङ्गीकृत्य प्रतिषेधः,नासौ चतुर्णामपि प्रतिपहामानकः सम्भवतीति भावना! 'दुविहपडिवण्णो' त्ति स एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः पूर्वप्रतिपन्नो भवति देवादिर्जन्मकाल इति / अथवा-मिश्रसिद्धः, तत्र चतुर्णामपि सामायिकानां पूर्वोक्तयुक्तरुभयथाऽपि प्रतिषेधः 'दुविह पडिवणणो' ति-इह मिश्रः शरीररहितत्वाद नोउच्छासनिः श्वासकत्वेन शैलेशीगतोऽयोगिकेवली गृह्यते, स द्विविधस्य-सम्यक्त्वचारित्रसामायिकस्य पूर्वप्रतिपन्नो भवति। दृष्टौ विचार्यमाणाचां द्वौ नयौ खलु विचारको व्यवहारो निश्चयश्चैव / तत्रास्य यथा मतिज्ञानविचारेऽज्ञानी ज्ञान प्रतिपद्यते, तथेहाप्यसामायिकी-असामायिकवान् सामायिक प्रतिपद्यते, तथाऽसामयिकी दीर्धकालिकी तत्प्रतिपत्तिः। द्वितीयस्य तु यथा ज्ञानी ज्ञानं प्रतिपद्यते तथात्रापि सामायिकी-सामायिकवान् सामायिक प्रतिपद्यते,सामयिकी च तत्प्रतिपत्तिः, क्रियाकालनिष्ठाकालयोरभेदात् / इति नियुक्तिगाथार्थः / (47) मिश्रशब्दभावार्थ व्यवहारनिश्चयनयमतविचारं व भाष्यकारोऽप्याहमीसो नो उस्सासय-नीसासो तेहि जो अपज्जत्तो। हुन्ज पवण्णो दोन्नि र, सेलेसिगओ चरित्तं च / / 2715|| पढमस्साामइगी,पडिवज्जइ बिइयगस्स सामइगी।