________________ सामाइय 716 - अभिधानराजेन्द्रः - भाग 7 सामाइय पंचिंदियतिरिएसु, नियमा तिण्हं सिय पवजे / / नारय-देव-अकम्मय, अंतरदीवेस दोण्ह भयणाओ। कम्मजनरेसु चउसुं, मुच्छेसु उभयपडिसेहो / / वृथिव्यादि-पृथियो जो वासुमूनबीजरबन्धबीजागेज उपराभावश्च गुणामपि सामाविकानां न पूर्वप्रतिपन्नगेन प्रतिपद्यमानः / विक लेषु दित्रिचतुरिन्द्रियेषु पूर्वप्रतिपन्नो भवेत् / व्याख्यानतो विशेषप्रतिपत्तिरिति सम्यक्त्वसामायिकश्रुतसामायिकयोः कदाचित पूर्वप्रतिपन्नो भवेत्सासादनसम्यक्त्ववतां तेषु मध्ये उत्पादसंभवात् / अतिपद्यमानस्तु नोपपद्यते उपदेशश्रवणाटिसामायोगात् / देशविरतिरार्वविरतिसामायिकयोः पुनर्न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, परन्द्रियतिर्यक्षु सर्वविरतिवर्जानां त्रयाणामपि सामायिकाना पूर्वप्रतिपन्नो नियमादस्ति / यः पुनः प्रतिपद्यते प्रतिपद्यमानक: स्यात भजनया-कदाचित विवक्षित काले कदाचिन्नेति भावः / सर्वविरतिसामायिकस्य तु न पर्वप्रतिपन्नो नापि प्रतिपद्यमानकस्तथा भवस्वाभाव्यात् / नारकदेवेष्वकर्मभूमिजान्तरद्वीपजमनुष्येषु च द्वयोः सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नो नियमादस्ति / इतरम्य तु प्रतिपदामानकस्य भजनास्याद्वा न वा / इतरयोस्तु-देशविरतिसर्वविरतिसामायिकयोन पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकस्तया स्वाभाव्यात। कर्मजनरेषुकर्मभूमिजमनुष्येषु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्त्येव / प्रतिपद्यमानकस्तु भाज्यः। संमूछिमेषु तुमनुष्येषु चतुर्णामपि सामायिकानां विषये उभयप्रतिषेधो न पूर्व-प्रतिपन्नो नापि पूर्वप्रतिपद्यमानक इति भावः / आ० म०१अ०। विशेo1 (44) अथ भाष्यकारो वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहखेत्तदिसासुं पगयं,सेसदिसाओ पसंगओऽभिहिया। संभवओ वा वच्चं,सामइयं जत्थ जं हुज्जा / / 2705 / / इह दिग्द्वारे विचार्यमाणे रुचकादारभ्य या-पूर्वादिका दिशः प्ररूपिताताभिरेवेह प्रकृतं प्रयोजनम्, शेषास्तु नाम स्थापनादिका दिशो दिक्साम्यात प्रसङ्गतोऽभिहिताः। यदि वा-अशेषदिशांमध्ये यस्यां दिशि यत् सामायिकम सम्भवति तदभ्यूह्य वाच्यम्, मूलावश्यकाद्वाऽवसेयम्, इति गाथा 'इह क्षेत्रदिग्भिः प्रयोजनम्' इत्युक्तम्,किं पुनस्तत्? इत्याहपुव्वाईयासु महा-दिसासु पडिवजमाणओ होइ। पुवपडिवण्णओ पुण, अण्णयरीए दिसाए उ॥२७०६।। पूर्वाद्यासु शकटोर्द्ध संस्थितासु पूर्वोक्तासु चतसृषु महादिक्षु विवक्षिते काले चतुर्णामपि सामायिकानां प्रतिपद्यमानको भवति, तत्सम्भवस्तास्वस्ति न पुनर्भवत्येव कदाचित् तस्य तासु भवनात कदाचिदभवनादिति। पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव। इति नियुक्तिगाथार्थः। उडियो लिन्द्रये विदिक्षु च तर्हि का बाई? इत्याशङ्य भाष्यकारः प्राह--- छिण्णावलि रुयगागी, दिसासु सामाइयं नजं तासु / सुद्धासु नावगाहइ, जीवो साओ पुण फुसिज्जा // 2707 / कप्रशिक्कत्येन छिनमुक्तावलीकल्पासु चतसृष्वपिविदिक्षु भयगागि' ति. सत्तकाकारयोः प्रत्येक चतुष्प्रदेशिकयोरूर्वाऽधोदिशोश्च 'सामाइयं न' नि--सर्वमपि सम्पूर्ण --सामायिकं न लभ्यते इति शेषः / कुतः? इत्याह 'जं तास्वित्यादि' यद्-यस्मात् तासु शुद्धासुकेवलासु षट्रवपि श्रीगः सम्पूर्णो नावगाहते, तस्य जयन्यतोऽप्यसङ्ख्येयप्रदेशाअगाहिल्वाल, एतासांचेकप्रदेशिकत्वेन चतुष्प्रदेशिकत्वेन चैतावत्प्रमाणावगाहासाभवात् / इतस्ततः संचरणादौ पुनः सामायिकवाजीवस्ताः एडपि देशतः स्पृशेद न विरोध इति गाथार्थः। उक्तं दिग्द्वारम्। (45) साम्प्रतं कालद्वारमभिधित्सुराहसम्मत्तस्स सुयस्स य, पडिवत्ती छव्विहे वि कालम्मि ! विरइं विरयाविरई, पडिवज्जइ दोसु तिसु वावि / / 2708 / / सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षडविधेऽपि सुषमदुःषमादिके काले सम्भवति / पूर्वप्रतिपन्नका-- स्त्वनयोर्विद्यन्त एव / विरति समग्रचारित्रलक्षणांताम्,तथा, विरताविरति-देशचारित्रात्मिकां प्रतिपद्यते कश्चिदुत्सर्पिण्या द्वयोः कालयोर्दुःषमसुषमायाम् सुषमदुःषमायां चेति; अवसर्पिण्या तु त्रिषु कालेषु सुषमदुःषमायाम दुःषमसुषमायाम, दुःषमायां चेति / पूर्वप्रतिपन्नस्त्विह विद्यत एव। अपिशब्दात-संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवति / प्रतिभागकालेषु तु त्रिषु सम्यक्तवश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्व स्त्येव,चतुर्थे च प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु विद्यत एव बाह्यद्वीपसमुद्रेषु तु कालरहितेषु त्रयाणां सामायिकानां प्रतिपद्यमानक: सम्भवति, पूर्वोपन्नस्त्वस्त्येव, चरणस्यापि नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नः सम्भवति इति नियुक्तिगाथार्थः। अथ भाष्यम्तइयाइसु तिसु ओस-प्पिणीऍ उस्सप्पिणीऐं दोसुंतु। नोउस्सप्पुस्सप्पिणि-काले तिसु सम्मसुत्ताई।।२७०६।। पलिभागम्मि चउत्थे, चउव्विहं चरणवज्जियमकाले। चरणं पि हुन्ज गमणे,सव्वं सव्वत्थ साहरणे // 2710 / / 'तझ्याइसु तिसुओसप्पिणीए' त्ति-अवसर्पिण्यांतृतीयादिषु त्रिषुकालेषु सुषमदुष्पमादिषु त्रिष्वरकेष्वित्यर्थः 'सर्वविरतिदेशविरति-सामायिकयोः प्रतिपत्ता लभ्यते' इत्यध्याहारः / पूर्वप्रतिपन्नस्त्विह चतुर्णामस्त्येव / एवमुत्तरत्रापि पूर्वप्रतिपन्नो यथासम्भवमभ्यूह्य वक्तव्य इति।'उस्सप्पिणीए दोसुति-उत्सर्पिण्या पुनर्द्वयोर्दुःषमसुषमासुषमदुःषमालक्षणयोः कालविशेषयोस्त प्रतिपत्ता प्राप्यते / 'नो इत्यादि' इह देवकुरुत्तरकुरुषु