SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ सागारियपिंड 622 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड ते न पश्यन्ति तथा पुराणादिना संसृष्ट कारयन्ति / अथादृष्ट कार्यमाणे तेषामप्रत्यय उत्पद्यते, यथैतैः सागारिकपिण्ड एवासंगृष्ट आनीतः ततरतत्प्रत्ययकारिणो गीतार्थास्तैदृष्टमपि संरसृष्ट कारयन्ति। अथ'पभुनिक्खंतस्स वा करण' मिति पदं व्याख्यातिजो उजिओ आसि य भूतपुव्वं, तप्पक्खिओ रायगणच्छिओ वा। सवीरिओ पक्खिवती इमं तु, वोत्तूण किं अच्छइ एस बीसु // 333 / / यस्तत्र ग्रामे पूर्वमूर्जित्तो-बलवान् प्रभुवोऽधिपतिरासीत्, सत्याक्षिको वा-तस्य हितैषी राजगणान्वितो वा राजसंमता मल्लादिगणसम्मतो वा आसीत. एवंविधोऽपि यः सवीर्य:-शक्तिमान् भाजनभेदादयों दोषास्तस्य न भवन्तीति भावः, स एनं सागारिक-पिण्डगन्यपिण्डेषु प्रक्षिपति। परमिदं वचनमेवमुक्त्वा, यथा किमेष पृथक् पृथक तिष्टतीति / सागारिकपिण्डाहतिकासूत्रम्-. सागारियस्स आहडिया सागारिएणं पडिग्गाहित्ता तम्हा दावए नो से कप्पइ पडिग्गहेत्तए / 16 / / सागारियरस आहडिया सागारिएणं अपडिग्गहित्ता, तम्हा दावए एवं से कप्पइ पडिग्गहेत्तए // 20 // अथास्य सूत्रस्य कः संबन्ध इत्याह-- नीहडसोंगारिपिंड-स्स विवक्खो आहडो अहउ जोगो। णीहडसुत्ते पुणरवि, जोगो संसट्टओ णाम।।३३४।। 'नीहड' नाम-पूर्वसूत्रे निर्हतः सागारिकपिण्ड उक्तः, इह तु तद्विपक्षे / आहृत उच्यते-अथैष प्रस्तुतसूत्ररय योगः-संबन्धः, तथा इतः सूत्रादनन्तरं पुनरपि निर्हतसूत्रं भविष्यति, ततोऽयं सूत्रत्रयस्य संबन्धः संदंशको नाम मन्तव्यः। किमुक्तं भवति-आहडो निहत-रतत्र अवसाने भूयोऽपि निहतसूत्रम्। एष ईदृशः संबन्धः संदशः पूर्वापरसूत्रद्वयन संदंशकेन च गृहीतत्वात् सदंशक इत्यभिधीयते। अनेन वक्ष्यमाणसूत्रस्याप्यत्रेव संबन्धोऽभिहित इत्यनेन संबन्धन आयातस्यारय (16-20) व्याख्याआहृतिका प्राहणकं सागारिकस्य गृहे कुतोऽपि गृहान्तरादागता , सा च सागारिकेण प्रतिगृहीता-स्वीकृता। ततस्तास्या मध्याद दद्यात् नो से' तस्य साधोः कल्पते प्रतिग्रहीतुम् // 16 // सागारिकस्याहृतिस्सागारिकणा-प्रतिगृहीता न स्वीकृता तस्या मध्यादृद्यादेवं 'से' तरय कल्पते प्रतिग्रहीतुमिति सूत्र (20) सक्षेपार्थः / साप्रत नियुक्तिविस्तरःआहडिया उ अभिधरा, कुलपुत्तगभगिणिमट्टिगालित्ते। दव्वे खेत्ते काले, भावम्मि य होइ आहडिया।।३३५।। अभिशब्दः पृथगर्थवाचकः ततश्चाभिगृहादपरस्माद्वेश्मनो यदि शिष्ट खाद्यकद्रव्यमागतं सा आहृतिका भण्यते / सा चैवं संभवति-कश्चित् / कुलपुत्रकः कचिद् ग्रामे परिवसति।तस्य चान्यदा प्राघूर्णकः समायातः, तदर्थ विविधग्-अतिशायि द्रव्यमुपस्कृतम। कुलपुत्रस्य च भगिनी तत्रैव गामे परिणीता तदर्थ स्वकीयभार्याहस्ते धृत-पूरादिकं प्रषयति, सा च भगिनी तदानीं मृत्तिकालिप्तहस्ता ततस्ता भ्रातृजाया ब्रवीति स्थापय त्वमिदममुकत्र प्रदेशेऽहमिदानीमक्षणिका तिष्ठामीति / सा चाहृतिका चतुर्धा, तद्यथा-द्रव्याहृतिका क्षेत्राहृतिका कालाहृतिका भावाहृतिका चेति। अथैनामेव नियुक्तिगाथां विवरीषुराह-- आएसट्टविसेसे, सति काले भगिणि संभरित्ता थे। भजिं भजाहत्थे, कुलओ पेसेति भगिणीए / / 336 / / आदेशः-प्राघूर्णकस्तदर्थ घृतपू(र)पलपनश्रीप्रभृतेः खाद्यकद्रव्यस्य विशेपे संजाते काले-भोजनदेशकाले भगिनी स्वसारं स्मृत्व' भार्याहस्तैर्जिका प्राघूर्णकं कुलजः कुलपुत्रको भगिनीनिमित्त प्रेषयति. एषा आहृतिकोच्यते। अस्यां च चत्वारो भङ्गास्तद्यथा द्रव्यतः प्रतिगृहीतः न भावतः, भावतः प्रतिगृहीता न द्रव्यतः, द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता, नापि द्रव्यतो नापि भावतः प्रतिगृहीता। अथ यथाक्रम भावनामाहउच्छंगे अणिच्छाए, ठविया दव्वगहिताण पुण भावे। एत्थ पुण भद्दपंता, अवियत्तं चेव घेप्पते // 337 / / वावारमट्टियऽसुई, लित्ते हत्थे उ विइयओ भंगो। दोसु वि गहिए तइओ, चउत्थभंगे उपडिसेहो // 338 / / यदर्थ सा भर्जिका प्रेषिता सा भगिनी तत्रान्तरमपि केनापि कारणेन च रुष्टा सती भातृजायया समर्म्यमाणामर्पितां न गृह्णाति, ततस्तया तदुत्सड़े अनिच्छयापि सा भर्जिका स्थापिता,एषा द्रव्यतः प्रतिगृहीता - पुनर्भावतः इयं च शय्यातरपिण्डो न भवति, भावतोऽत्र अगृहीतत्वात्, परमत्र भद्रकप्रान्तदोषा भवन्ति / भद्रकस्तन्निश्रया प्रक्षेपं, प्रान्तस्तु निष्काशनं वसतिव्यवच्छेदादि कुर्यादिति भावः। अप्रीतिकं चैवं गृह्यमाणे भवति, किमेष मदीयः पिण्डो न भवति येनैवं मम इदं गृह्णन्तिा तथा सा भगिनी यदा कमपि दलनपेषणादिव्यापार कुर्वाणा मृत्तिकया वा अशुच्या वा लिप्तहस्ता भवति, तदा ब्रवीति स्थापय त्वममुकत्र प्रदेशे एषा भावतः प्रति-गृहीता, न द्रव्यत इति द्वितीयो भङ्गः / तृतीये तु भरे द्वाभ्यामटि द्रव्यभावाभ्यां प्रतिगृहीता / चतुर्थभने द्वाभ्यामपि द्रव्यभावाभ्या प्रतिषेधः / कि मुक्तं भवति-सा भगिनी रुष्टा सती बलादर्यमाणामपि ता भर्जिका हस्ताभ्यामपि न स्पृशतीति / सः चाहतिका द्रव्य-- क्षेत्रकालभावभेदाच्चतुर्विधा / पुनरेकैका द्विविधा-छिन्ना, अच्छिन्ना च। अर्थता एव भावयतिसंकप्पियं च दव्वं, दिट्ठा खेत्तेण कालतो छिन्नं / दोसु उपसंगदोसा, सागारिऍ भावतो दुविहो // 336 / / यद द्रव्यं संकल्पिते यथा अमुकं घृतपूरादिकं तत्र गृहे नेतव्यम् वाशब्दस्यानुक्त प्रकारान्तरद्योतकत्वात्तत्र गृहे यतनार्थ पृथक रस्थापितं तदु भयमपि द्रव्यतश्छिन्नम् / या पुनराहृतिका रस्वगृहमानीयमाना सागारिके न दृष्टा सा क्षेत्रतरित्रा। तथा
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy