________________ सागारियपिंड 620 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड यद्वा ते गृहस्थाश्चिन्तयेयुः-भ्रूणघ्नो बालमारकोऽयं शुभं वा शुचि समाचरता रूपमरय नास्ति; ततएव तदीयं पिण्डत्यक्त्वा यदमी अस्माकं चोल्लकं ग्रहीतुमिच्छन्ति न शय्यादातुः सम्बन्धि तत्। ततः सागारिक इत्थं चिन्तयेत्ओभासिओ णेहि सवासमझे, चंडालभूतो य कतोऽहमेहिं / गृहे वि णिच्छंति असाधुधम्मा, अतो परं किं च करेज अण्णं // 214 // अपभ्राजितोऽहममीभिः श्रमणकैः स्ववासमध्ये-स्वकीयसहवासिजनमध्ये चण्डालभूतश्च कृतोऽहममीभिः मुण्डः, गेहेऽपिच मदीय नेच्छन्त्यमी असाधुधर्माण: पिण्डं ग्रहीतुम, अतः परं किंचान्यदपरं कुर्युः / यत्कर्तुं योग्यं तदमीभिः कृतमिति भावः। ततश्चराओ दिया साहूँ वि निग्गसेज्जा, एगस्सणेगाण वसेजछेदं। अद्धाण णितिंव अलंमें जंतु, पावेज्जतं वा वि अगिण्हमाणो॥३१५।। रात्री दिवा वा साधून् प्रतिश्रयान्निष्काशयेत, एकस्य वा तस्यैव गच्छरय अनेकेषांवा बहूनां गच्छानां शय्यादानस्य व्यवच्छेदं कुर्यात् / ततोऽध्वनि वहमाना निर्गच्छन्तो वा साधवस्तदीयदोषेण वसति-मलभमाना यत् परितापनादिकं प्राप्नुयुः ततस्ते शय्यातरचोल्लकमगृह्णानाः यत्परितापनादि प्राप्नुवन्ति, तन्निष्पन्नं तेषां प्रायश्चित्तमिति भावः / एवमसंसृष्ट-1 पिण्डविषयशेष उक्तः। अथ संसृष्टपिण्डविषयान्ाहससट्ठस्स ग्गहणे, तदियं दोसा इमे पसज्जंति। तन्नीसाऍ अभिक्खं,संखडिकारावणं होज्जा / / 316 / / यद्यन्यदीयचोलक: संसूट सागारिकपिण्डं गृह्णन्ति तदा तत्रेते दोषाः प्रसञ्जन्ति / तन्निश्रया यद्यन्यदीयपिण्डसंसृष्टो मदीयपिण्डोऽमीषा कल्पते तत इत्थं कृत्वा भूयो दापयिष्यामीत्यालम्बनेन वाटकवास्तव्याजनैरभीक्ष्णं संखडीकारापणं भवेत। अल म्ह पिंडेण इमेण अजा!, भुंजेण आणेति जहा स इत्थ। साहू वि नेच्छंति इमस्स दोसा, __ अम्हे वि वजेसु ण को वि एसो॥३१७।। अथ भूयो यथैष सागारियः अत्र पिण्डमानयतीत्येवमर्थ साधयो गृहस्थान बुवते- आर्य ! अलगस्माकमनेन संसृष्टपिण्डेनेति,ततरते अगारिणश्चिन्तयेयुः-अस्य सागारिकरय दोषाः, यदि साधवोऽमु पिण्डं अच्छन्ति ततो वयमपि दानग्रहणादिव्यवहारमनेन सह वर्जयामः यतो न काऽप्यष विशेषतो ज्ञायते आगन्तुकत्वात्। अगम्मगामी किलवोऽहवाऽयं, बोंदी व हुज्जा सि सुणादिणा वा / दोसा बहू तेण जहिं सगारा, ___पिंडं गए तत्थ उ णाभियच्छे / / 318|| अथवा योऽगम्यगामी क्लीवो वा-नपुंसको वा भविष्यति वोन्दीकायादिपालना 'से' तस्य शय्यातरपिण्डस्य शुनकादिना कृता भवेत्, एवमादयो बहवो दोषा यतो भवन्ति, तेन यत्र संखडीकरणे सागारिकः स्वकीय पिण्ड नयति तत्र प्रथमत एव नैवाभिगच्छेत्। बहिर्निर्गतः सागारिकपिण्डः बहिर्निर्हतोऽसंसृष्टःनो कप्पइ निग्गंथाणं व निग्गंथीणं वा सागारियपिण्डं बहिया नीहडं असंसट्ठ पडिग्गाहित्तए / / 16 / / कप्पइ निग्गंथाणं वा निग्गंथीणं वा सागारियपिंड बहिया नीहडं संसर्ट पडिग्गाहित्तए।।१७|| अस्य व्याख्या प्राग्वत् नवरं सागारिकपिण्डो वाटकादहिनिष्काशि(निष्काशित इति दन्त्यान्योऽपि धातुः ।)तोऽसंसृष्टोऽन्यपिण्डेन सममसंमीलितो न कल्पते, संसृष्टस्तु कल्पते इति। अथ भाष्यम्बहिया उ असंसट्टे, दोसान हुचेव मोत्तु संसट्टे। संसट्ठमणुन्नायं, पच्छउसागारिओ मा वा।।३१६।। सागारिकवाटकादहिनिष्काशिते असंसृष्ट गृह्यमाणे ते एवं पूर्वसूत्रोक्ता भद्रकान्तदोषाः, पर मुक्त्वा संसृष्ट, तत्र दोषा न भवन्तीति भावः / अत एव यदाटकादहिर्निष्काशितं तदत्र सूत्रे अनुज्ञातम्. सागारिकः पश्यतु वा मा वा इदं पुरस्ताद्व्यक्तीकरिष्यते। नीसट्ठमसंसट्ठो, विय पिंडो किमुपरेहिं संसट्ठो। अप्पत्तियपरिहारी,सौगारदिट्ठ परिहरंति॥३२०॥ निसृटो नाग- बहिनिष्काशय वानमन्तरस्य निवेदितः, यस्य वा याचकादेरर्थाय निष्काशितस्तस्मै प्रदत्तः, स यद्यप्यन्ट शोलकर-- संसृष्टस्तथाऽप्यपिण्डो न सागारिकपिण्डः किं पुनः परैरन्यैश्चोल्लकैः सम संसृष्टः स सुतरां सागारिकपिण्डो न भवतीत्यर्थः / परम अप्रीतिकपरिहारिणः सन्तः सागारिकदृष्ट परिहरन्ति। इदमेव सापवादमाहअहिट्ठस्स उगहणं,असती तव्यजितेण दिट्ठस्स। दिट्टे विपत्थियाणं, गहणं अंतो व बाहिं वा॥३२१|| प्रथम सागारिकण सकुटुम्बेनादृष्टस्य ततोऽसंज्ञिसस्तरणाभाव तद्वर्जित तमेक सागारिकं वर्जयित्वा शेषकुटुम्बेन दृष्टस्य संसृष्टस्य पिंडस्य ग्रहणमनुज्ञातम् / अथ ते साधवो ग्रामान्तरं प्रस्थितास्ततः सागारिकेणापि दृष्टस्य संसृष्टस्य वा तस्यान्तर्बहिर्वा सर्वत्र गृहणमनुज्ञातम् / पुनर्गहणाभावेन भद्रकप्रान्तदोषाणामभावात् / पाहुणगा वा बाहिं, घेत्तुमसंसट्टगं च वच्चंति। अंतो वा उभयं पी,तत्थ पसंगादओ णस्थि / / 322 / / अथवा प्राघूर्णकाः साधवः के चित्तत्र समायाताः, ते व तं गाम व्यतीत्याग तो गन्तुकामा वाट कादनिनिष्कासित