________________ सव्वजगुज्जोयग 573 - अभिधानराजेन्द्रः - भाग 7 सव्वणयविसुद्ध सर्वेषामेव विद्या परस्परविरुद्धच, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः? गवानेव सर्वज्ञो न सुगतादिरिति स्थितम् / नं०। ततोऽवश्यं परान प्रतिपादयता भगवता परैः शक्यपरिच्छेदमप्युपदेष्टव्यं, | सव्वजिण-पुं०(सर्वजिन) सर्वतीर्थकृति, दर्श० ४तत्त्व। शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथा-प्रमाणेन संवदेन नत्तद्विषयं सव्वजिणसासणग-त्रि०(सर्वजिनशासनक) सर्जिनैः शिष्यन्ते साधकं प्रमाणमुच्यते, विपरीतं तु बाधकम् / अस्ति च भगवदुक्तेषु प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव सर्वजिनशाशक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः। तथाहि-घटादयः पदार्था अनेकान्ता- सनकानि। सर्वतीर्थकरप्रज्ञप्तेषु, प्रश्न० १संव० द्वार। त्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते मोक्षोऽपि सव्वजिणाणाविमुह-त्रि०(सर्वजिनाज्ञाविमुख) सकलसर्वविदुपदेशच परमानन्दरूपशाश्वतिकसौख्यात्मक उक्तः, ततः सोऽपि युक्त्या विराधके, दर्श० 4 तत्त्व। सङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्षः संसारेजन्मजरामरणा सव्वजोग-पुं०(सर्वयोग) समस्तव्यापारे, पचा०७विव० दिदुःखहेतवो रागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे सव्वजोणिय-त्रि०(सर्वयोनिक) सर्वा योनय उत्पत्तिस्थानानि येषां दुःखलेशस्यापि सम्भवः / न च निर्मूलमपगतारागादयो भूयोऽपिजायन्ते, सत्त्वाना ते सर्वयोनिकाः / सर्वगतिभाक्षु, आचा० १क्षु० [अ० १उ०। ततः तत्सौख्य शाश्वतिकमुपवर्ण्यते, ननु यदि न तत्र रागादयस्तहि न सर्वा हि योनयः-संवृतविवृतोभयशीतोष्णोभयसचित्ताचित्तोभयरूपाः / तत्र मत्तकामिनीगादालिङ्गनपीनस्तना-पीडनवदनचुम्बनकराघातादि सूत्र०२श्रु०४ अ० प्रभवं रागनिबन्धनं सुखं, नापि द्वेष-निबन्धनं प्रबलवैरितिरस्कारा सव्वज्ज-त्रि०(सर्व) हृइति अस्य लुक् / केवलज्ञानिनि, प्रा०२पाद। पादनप्रभवं, नापि मोहनिबन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्र - सव्वज्जुइ-स्त्री०(सर्वद्युति) आभरणादिसम्बन्धिन्यां समस्तद्युतौ, भातृप्रभृतिबन्धुवर्गसहवाससम्भवं च, ततः कथमिव स मोक्षो विपा० १श्रु०६ अग जन्मिनामुपादेयो भवति? आह च- "वीतरागस्य न सुखं, योषिदालिङ्ग * सर्वजुति-स्त्री० उचितेष्टवस्तुघटनायाम, विपा० १२०६अकल्पका नादिजम्। वीतद्वेषस्य च कुतः, शत्रुसेनाविमईजम्? / / 1 / / वीतमोहस्य रा० भन न सुखमात्मीया-भिनिवेशजम् / ततः किं तादृशा तेन, कृत्यं मोक्षण जन्मि-नाम्?।२।।" अपि च-क्षुदादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, सव्वज्जुय-पुं०(सर्वर्जुक) सर्व : प्रकारैः ऋजुः प्रगुणो विवक्षित मोक्षगमनं प्रत्युत्कुटिलः। सर्वर्जुसंयमे, सद्धर्मे च / सूत्र० १श्रु० 110 ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यद् विशिष्टाहार भोजनेन यद्वा ग्रीष्मादी उ० पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धि-शीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति न कार्यं तेन, सव्वट्ठ-पुं०(सर्वार्थ) सर्वे च तेश्र्थाश्व सर्वार्थाः। आचा० १श्रु० अ० तदेतदतीवासमीचीनम्, यतो यद्यपि रागादयः प्रथमतः क्षणमात्रसुख 5 उ०। अशेष प्रयोजनेषु, आचा०२श्रु० 20 / बाह्याभ्यन्तरे दायितया रमणीयाः प्रतिभासन्ते तथापि ते परिणामपरम्परयाऽनन्त धनधान्यकलत्रममत्वादी अशेषप्रयोजनीयवस्तुनि,सूत्र० १श्रु० 210 दुःखसहननरकादिदुःखसम्पातहेतवः, ततः पर्यन्तदारुणतया विषान्न २उ०। एकोनत्रिंशत्तमेऽहोरात्रमुहूर्ते, ज्यो० २पाहु०। जं० / सू०प्र० / कल्प भोजनसमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां भवति / प्रेक्षावन्तो हि बहुदुःखमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते। यस्तु सव्वट्ठसिद्ध-पुं०(सर्वार्थसिद्ध) पञ्चानामनुत्तरविमानानां मध्यमे, स्तोकसुखनिमित्तं बहुदुःखमाद्रि-यते स प्रेक्षावानेव न भवति, किन्तु अणु०। स०। स्था०। प्रज्ञा०। एकोनत्रिंशेऽहोरात्रमुहूर्ते, स० ३०सम०। कुबुद्धिः, रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अपवर्ग कल्प सुखं चैकान्तिकात्यन्तिकपरमानन्दरूपं, ततः तदेव तत्त्ववेदिनामुपादेयं, सव्वट्ठसिद्धिय-पुं०(सर्वार्थसिद्धिक) सर्वार्थसिद्धविमान-वासिनि देवे, न रागादिप्रभवमिति / यदि पुनर्यदपि तदपि सुखमभिलषणीयं भवतः स०। औला ऐरवते वर्षे भविष्यति षष्ठे तीर्थकरे, प्रव०७द्वार। तर्हि पानशौण्डानां यत् मद्यपानप्रभवं यच्च गर्ताशूकराणां पुरीषभक्षणस सव्वट्ठाण-न०(सर्वस्थान) शय्याभोजनमन्त्रादिस्थानेषु, विशे०। मुत्थ यच रक्षरनां मानुषमांसाभ्यवहारसम्भवं यच्च दासस्य सतः सव्वणट्ठ-त्रि०(सर्वनष्ट) सर्वप्रकारैर्विनाशमापन्ने, विशे०। स्वामिप्रसादादिहेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रो- सव्वणय-पुं०(सर्वनय) सर्वेषु नैगमादिनयेषु, उत्त० अ०। णीसङ्गमनिबन्धनं तत्सर्वं भवतो द्विजातिभवे सति न सम्पद्यते इति सव्यणयमय-न०(सर्वनयमत) द्रव्यास्तिकपर्यायास्तिक ज्ञाननपानशौण्डाद्यप्यभिलषणीयम् / अपि च-नरकदुः खमप्राप्तस्य न यक्रियानयसंमते, पञ्चा० १२विव०। तद्वियोगसम्भवं सुखमुपजायते ततो नरकदुः खमप्यभिलषणी-यम्। / सव्वणयविसुद्ध-त्रि०(सर्वनयविशुद्ध) सर्वे निरवशेषास्ते च ते नयाश्च (अथ-विशिष्टमेव सुखमभिलषणीयमिति 'मोक्खमग्ग' शब्दे षष्ठभागे सर्वनयास्तेषां विशुद्धं निर्दोषतया संमतम्। उत्त०। 20 // सर्वनयसम्मते, गतम् / ) तदेवं भगवदुपदिष्टेषु शक्यपरिच्छेदेष्वनुमेयेषु च यथाक्रम दश०१अ०। "तं सव्वणयविसुद्ध, जं चरणगुण-डिओ साहइ'' आव० प्रत्यक्षाऽनुमानसंवाददर्शनात् मोक्षाऽदिषु च युक्त्योपपद्यमानत्वा- ६अ।