________________ सरीरदोस 556 - अभिधानराजेन्द्रः - भाग 7 सरीरोगाहणा सररिदोस-पुं०(शरीरदोष) ज्वरशूलादिभिः शरीरदौष्ट्ये, द्वा० २७द्वा०। | सरीरसंपया-स्त्री०(शरीरसंपद) विशिष्टशरीरतारूप गणिसंपद्-भेद, सरीरपओगबंध-पुं०(शरीरप्रयोगबन्ध) औदारिकादिशरीराणां / स्था० ८ठा० 3 उ०। (गणिसंपया' शब्दे तृतीयभागे 826 पृष्ठे गता वीयन्तिरायक्षयोपशपादिजनितव्यापारेण शरीरपुद्गलोपादाने शरीर- वक्तव्यता।) प्रयोगस्य बन्धे च। भ० ८०६उ०। सरीरसक्कार-पुं०(शरीरसत्कार) देहविभूषायाम, पञ्चा० 6 विव० सरीरपचक्खाण-न०(शरीरप्रत्याख्यान) शरीरस्याभिष्वड़प- | सरीरसकारपोसह-पुं०(शरीरसत्कारपोषध) देशतः शरीर रीवर्जनप्रतिज्ञाने, भ०१७२०३उ०। प्रस्तावे समागते शरीरस्थापि सत्कारस्येकतरस्थाकरणे, सर्वतस्तु सर्वस्यापि तस्याकरणे, ध० व्युत्सर्जने, उत्तम २अधि०। आव० सरीरपचक्खाणेणं भंते ! जीवे किंजणयइ? सरीरपचक्खाणेणं | सरीरसक्कारसंगय-त्रि०(शरीरसत्कारसङ्गत) देहविभूषानुगते, पञ्चा० सिद्धाई सयगुणत्तं निव्वत्तेइ / सिद्धाइसयगुणसंपन्नेणं जीवे ___विव० लोगग्गमुवगए परमसुही भवइ // 38 // सरीराणुगय-त्रि०(शरीरानुगत) व्यञ्जनादिजन्ये शरीराश्रये वायुकाये, है भगवान ! शरीरप्रत्याख्यानेन-शरीरव्युत्सर्जनन जीवः किलाभे स्था० ५टा० 370 जनयतिः? गुरुराह-शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वे निर्य- सरीरि-पुं०(शरीरिन) शरीरमस्यास्तीतिशरीरी। संसारिजीवभेदे, स्था० नयति-कोऽर्थः? सिद्धाना ये अतिशयगुणाः-सर्वोत्कृष्टगुणास्तेषां भावः २ठा० 4 उ० सिद्धातिशयगुणत्वं यता हि सिद्धान नीलाः नलोहिताः न हारिद्राःने / सरीरोगाहणा-स्त्री०(शरीरावगाहना) शरीराणामाधारभूतैकक्षत्रे, शुवला इत्यादय एकत्रिंशद्गुणास्तद्वत्त्वं प्रापोतीत्यर्थः, प्राप्तसिद्धाति- स्था० ४ठा० १उ०॥ येषु प्रदेशेषु शरीरमवगाढम्। स०। भ०। शयगुणी जीवा लोकागं मोक्षमुपगतः सन् सुखी भवति / यद्यपि प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाहयागप्रत्याख्यानन शरीरप्रत्याख्यानः समागतः तथापि मनोवाक्योग- पुढविकाइयस्स णं भंते ! के महालिया सरीरोगाहणा पन्नत्ता? शरीरस्य प्राधान्यख्यापनार्थ पृथक उपादानम / उत्त० 26 अ०। गोयमा ! से जहानामए रन्नो चाउरंतचक्कवट्टि-स्स वन्नगर्पसिया (एततफलम् 'मरण' शब्दे पष्ठभागे 11 पृष्ठे विरुष्टीकृतम्।) तरुणी बलवं जुग जुवाणी अप्पायंका वन्नओ०जाव निउणसरीरपज्जति-स्वी०(शरीरपर्याप्ति) यया शीतीभृतमाहारं रसासृग्मांस- सिम्पोवगया नवरं चम्मेद्वदुहणमुट्ठियसमाहयणिचियगत्तकाया न मे दोऽस्थिमज्जाशुक्र लक्षणसप्तधातुरूपतया परिणमर्यात्, प्रव० भण्णति सेसं तं चेव जाव निउणसिप्पोवगया तिक्खाए २३१द्वार / प्रज्ञा०ा कर्म०पं०सं० नं० वइरामईए सण्हकरणीए तिक्खेणं वइरामएणं वट्टावरएणं एगं सरीरबंध-पुं०(शरीरबन्ध) समुद्रघाते सति विस्तारितसङ्कोचित महं पुढविकाइयं जतुगोलासमाणं गहाय पडिसाहरिय 2 जीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां बन्धविशेषे, भ० पडिसंखिविय पडिसंखिविय ०जाव इणमेव त्ति कटु तिस८श०६उन त्तक्खुत्तो उप्पीसेज्जा तत्थ णं गोयमा! अत्थेगतिया पुढवि-क्कइया सरीरबन्धणाम-न०(शरीरबन्धनाभन) औदारिकशरीरपुद्गलाना आलिद्धा अत्थेगइया पुढविक्काइया नो आलिद्धा अत्थे-गइया पूर्वबद्धानां बध्यमानानां च सम्बन्धकारणे नामकर्मभदे, स० ४२सम०। संघाट्टि (ट्ठि) या अत्थेगइया नो संघट्टि (ट्ठि) या अत्थे-गइया परियाविया अत्थेगइया नो परियाविया अत्थेगइय उद्द-विया सरीरभेय-पुं०(शरीरभेद) शरीरस्य-भेदो विनाशः / (तस्मिन) अत्थेगइया नो उद्दविया अत्थेगइया पिट्ठा अत्थेगइया नो पिट्ठा, शरीरविनाशे, उत्त०३६अ। आचा०) पुढविकाइयस्स णं गोयमा ! एमहालिया सरीरोगाहणा पण्णत्ता। सरीरवक्कंति-स्त्री०(शरीरव्युत्क्रान्ति) दिव्यशरीरत्यागे, "भव-वक्तीए (सू०६५३४) सरीरवनंतीए कुच्छिसि गठभत्ताए वकंत' कल्प०१अधि०१क्षण : 'पुढवी' त्यादि, 'वन्नगपेसिय' ति चन्दनपेशिका तरुणीति सरीरवग्गणा-स्त्री०(शरीरवर्गणा) औदारिकादिशरीरप्रायोग्य प्रवर्द्धगानवयाः बलवं' ति सामर्थ्यवती 'जुगव' ति सुपमदुष्पमादि वर्गणायाम्, पं० सं०५द्वार। ('वग्गणा' शब्दे षष्ठभागे साऽदर्शि।) विशिएकालवती 'जुवाणि ति वयःप्राप्ता 'अप्पायंक' तिनीरागा सरीरविउस्सग्ग-पु०(शरीरव्युत्सर्ग) नारकायुष्कादिहे तूना 'वन्ना' ति अनेनेदं सूचितम् थिरग्गहस्था दढपाणिपायपिटुं मिश्गदृष्टित्वादीनां त्यागे, औ०। तरोरुपरिणए' त्यादि, इह वर्ण के 'चम्मे हदुहणे ' त्याद्यप्यधीतं सरीरवोच्छेयण-न०(शरीरव्यवच्छेदन) देहत्यागे, स्था०६ठा० 330 तदिह न वाच्यम्, एतस्य विशेषणस्य स्त्रिया असम्भवात, अत सरीरसंघायण-न०(शरीरसंघातन) औदारिकाविशरीरपुद्गलानां एवाह वम्मदहण नट्टियसमाहयनिचियगतकाया न भन्नइ'त्ति गृहीतानां शरीररचनायाम, स०४२सम०। तत्र च चर्मेट कादीनि व्यायामक्रियायामुपकरणानि तैः स