________________ सरीर 547 - अभिधानराजेन्द्रः - भाग 7 सरीर यतिरिक्ख० वेउव्वियसरीरे वि थलयरसंखिज्ज० गभवकतियपंचिं दियतिरिक्ख०वे उदिवयसरीरे वि खहयरसंखिजगब्भवक्कतियपंचिंदियतिरिक्ख०वेउव्वियसरीरे वि, जइ / जलयरसंखिज्जवासाउयग०किंपज्जत्तगजलयरसंखिज० गब्भवकं तियपंचिंदियतिरिक्खजो०वेउटिवयसरीरे अपज्जत्तगजलयरसंखिज्जवा० गब्भवतियपंचिंदियतिरिक्ख० वेउव्वियसरीरे य? गोयमा ! पञ्जत्तगजलयरसंखिज्ज० गडभव-कं तियपंचिंदियतिरिक्ख० वेउव्वियसरीरे नो अपज्जत्त-गसंखिज० जलयरगब्भवकतियपंचिंदियतिरिक्ख० वेउवि-यसरीरे। जति थलयरपंचिं दिय०जाव सरीरे किं चउप्पय०जाव सरीरे किं परिसप्पन्जाव सरीरे? गोयमा ! चउप्पय०जाव संखिज्जा परिसप्प०जाव सरीरे, एवं सव्वेसिं णेयव्वंजाव खहयराणं पज्जत्ताणं नो अपज्जत्ताणं / जति मणूसपंचिंदि-यवेउव्वियसरीरे किं समुच्छिममणूसपंचिंदियवेउव्वियसरीरे गम्भवतियमणूसपंचिंदियवेउव्वियसरीरे? गोयमा! णो समुच्छिममणूसपंचिंदियवेउब्वियसरीरे गब्भवक्कंतियमणूसपंचिंदियवेउव्वियसरीरे / जइ गब्भवतियमणूसपंचिंदियदेउव्वियसरीरे किं कम्मभूमगगब्भवक तियमणूसपंचिंदियवेउव्वियसरीरे अकम्मभूमग गब्भवकंति-मणूसपंचिंदियवेउव्वियसरीरे अंतरदीवगगब्भवक्कंतियमणूस-पंचिंदियवेउव्वियसरीरे? गोयमा ! कम्मभूमगगब्भवकतियमणूसपंचिंदियवेउब्वियसरीरे णोअकम्मभूमग० णो अंतरदीवग०जइ कम्मभूमगगब्भवतियमणूसपंचिंदियवेउव्वियसरीरे किं संखेज्जवासाउयकम्मभूमगगब्भवक्कं तियमणूसपंचिंदियवेउव्वियसरीरे, असंखिज० कम्मभूमगगब्भवकं तियमणूसपंचिंदियवेउव्वियसरीरे? गोयमा ! संखेज्ज० कम्मभूमगगडभवक्कं -तियमणूसपंचिंदियवेउव्वियसरीरे नो असंखेज्ज० कम्मभूमगगब्भवक्कं तियमणूसपंचिंदियवेउव्वियसरीरे, जति संखेज्ज० कम्मभूमगगब्भववंतियमणूसपंचिंदियवेउव्यियसरीरे, किं पञ्जत्तयसंखेज० कम्मभूम० मणूसपंचिंदियवेउव्वियसरीरे अपज्जत्तगसंखिज्ज० कम्मभूमगगब्भवक्कं तियमणूसपंचिंदियवेउटिवयसरीरे? गोयमा ! पञ्जत्तगसंखिज्ज० कम्मभूमगगब्भवक्कं तियमणूसपंचिंदियवेउव्वियसरीरे नो अपञ्जत्तग-संखेज्ज० कम्मभूमगगब्भवक्कं तियमणूसपंचिंदियवेउव्वियसरीरे / जइ देवपंचिंदियवेउव्वियसरीरे किं भवणवासिदेवपंचिंदियवेउव्वियसरीरे जाव वेमाणियदेवपंचिदियवेउव्वियसरीरे? गोयमा ! भवणवासिदेवपंचिदियवेउव्वियसरीरे वि०जाव वेमाणियदेव पंचिं दियवेउव्वियसरीरे वि / जइ भवणवासिदेवपंचिंदियवेउव्वियसरीरे किं असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरे०जाव थणियकुमारभवणवासिदेवपंचिदियवेउटिवय-- सरीरे? गोयमा ! असुरकुमार०जाव थणियकुमारवेउब्वियसरीरे वि। जइ असुरकुमारदेवपंचिंदियवेउव्वियसरीरे किं पज्जत्तगअसुरकुमारभवणवासिदेवपंचिदियवेउदिायसरीरे अपत्तजग-- असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरे? गोयमा ! पञ्जत्तगअसुरकुमार-भवणवासिदेवपंचिंदियवेउव्वियसरीरे वि अपज्जत्तगअसुर-कुमारभवणवासिदेवपंचिदियवेउविटायसरीरे वि, एवं० जाव थणियकुमाराण दुगतो भेदो, एवं वाणमंतराणं अट्ठविहाणं जोतिसियाणं पंचविहाणं / वेमाणिया दुविहा कप्पोवगा, कप्पातीता य / कप्पोवगा वारसविहा तेसिं पि एवं चेव दुहतो भेदो,कप्पातीता दुविहा गेवेज्जगाय, अणुत्तरोववाइया य। गेवेजगा णवविहा अणुत्तरोववाझ्या पंचविहा, एतेसिं पज्जत्तापज्जत्ताभिलावेणं दुगतो भेदो भाणियव्वो। (सू०२७०) 'वेउध्वियसरीरेण भंते !' इत्यादि, वैक्रियशरीर मूलतो द्विभेदम्एकेन्द्रियपशेन्द्रियभेदाल, तत्रैकेन्द्रियरा वालकायरय तत्रापि बादग्ग्य तत्रापि पर्याप्तस्य, शेषस्य बैंक्रियलब्ध्यरसम्भवात् / उक्त च-"तिण्हं ताव रासीण घेउदिवयलद्वी चेव नत्थि, बायजत्ताण पि संखेजइभागमेवाणं' अत्र 'तिण्ह' तित्रयाणा पर्याप्तापर्याप्तस्क्ष्मापर्याप्तबादररूपाणाम्। पवेन्द्रियचिन्तायामपि जलघरचतुष्पदोरः परिसर्पभुजपरिसप्रवचरान मनुष्यांश्च गईट्युत्क्रान्तिकान संख्ययवर्षायुषी मुक्रवा शषाणाप्रतिपो भवस्वभावतया तषा वैक्रियलब्ध्यसम्भवात् / उक्ता नदाः / (15) संस्थानान्यांभेधित्सुराहवेउव्वियसरीरे णं भंते ! किंसंठिते पण्णत्ते? गोयमा ! णाणासंठाणसंठिते पण्णत्ते, वाउकाइयएगिंदियवेउव्वियसरीरेणं भंते ! किंसंठाणसंठिते पण्णत्ते? गोयमा! पडागासंठाण-संठिते पण्णत्ते, नेरइयपंचिंदियवेउव्वियसरीरेणं भंते ! किंसंठाणसंठिते पण्णत्ते? गोयमा! नेरइयपंचिंदिय-वेउव्विय-सरीरे दुविधे पण्णत्ते, तंजहाभवधारणिज्जे य, उत्तरवेउव्विए या तत्थ णंजे से भवधारणिजे से णं हुंड-संठाणसंठिते पण्णत्ते, तत्थ णं जे से उत्तर-वेउव्यिते से वि हुंडसंठाणसंठिते पण्णत्ते / रयणप्पभापुढ-विनेरइयपंचिंदियवेउब्वियसरीरे णं भंते ! किं संठाणसंठिते पण्णत्ते? गोयमा ! रयणप्पभापुढ विनेरइयाणं दुविधे सरीरे पण्णत्ते, तं जहाभवधारणिज्जे य, उत्तरवेउव्विए य / तत्थ णं जे से भवधारणिज्जे सेणं हंडसंठाणसंठिते,जे से उत्तरवेउव्विते से विहुंडे, एवं जाव