________________ सरीर 546 - अभिधानराजेन्द्रः - भाग 7 सरीर गृह्यते. ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तते इति सादि, यद्यपि सर्व शरीरमादिना सह वर्तते तथापि सादित्वविशेषणान्यथानुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्नः आदिरिह लभ्यते, तत उक्तं यथोक्तप्रमाणलक्षणनति / इदमुक्तं भवति-यत संस्थानं नाभेरधःप्रमाणोपपन्नमुपरि च हीनं तत्सादिरिति, अपर तु साचीति पउन्ति, तत्र साचीप्रवचनवेदिना शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचिसंस्थान, यथा शाल्मलीतरोः स्कन्धः काण्डमतिपुष्ट मुपरितना तदनुरूपा न महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति / तथा पत्र शिरो ग्रीव हस्तपादादिक च यथोक्त-प्रमाणलक्षणोपेतम उर उदरादिय मडभ तत्कुरूजसंस्थानं, यत्र पुनरुरउदरादिप्रमाणलक्षणोपेतं हस्तपादादिक हीनं तद्बामनसंस्थान, यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तद् हुण्डसंस्थान, समासः सर्वत्रापि पूर्ववत्, एवं 'पज्जत्तापजताण वि' इति, एवम् - उक्त प्रकारेण सामान्यतस्तिर्यक - पद्रियाणाभिव पर्याप्तानामपर्याप्तानां च प्रत्येकं सूत्रं वक्तव्य, तदेवमेतानि त्रीणि सूत्राणि, एवमेव च सामान्यतः सम्फूर्लिछमतिर्यकपञ्चेन्द्रियाणामपि त्रीणि सूत्राणि वक्तव्यानि,नवर तेषु त्रिष्वपि सूत्रेषु हुण्ड संस्थानसं स्थितमिति वक्तव्यम, सम्मच्छिमाणामविशेषण सर्वेषामपि हुण्डसंस्थानभावात् / त्रीणि सामान्यतो गर्भजतिर्यक् - पशान्द्रियाणामपि, नवर तेषु त्रिष्वपि सूत्रेषु 'छव्विहसंठाणसटिए पण्णत्ते'' इत्यादि वक्तव्यम। गर्भजेषु समचतुरस्रादिसंस्थानानामपि सम्भवात, तद-वमेले सामन्यतस्तिर्यकपशेन्द्रियविषया ना आलापकाः अनेनेव क्रमर्णव जलचरतिर्यकपझेन्द्रियाणा सामान्यतः खलाराणां वसुपदस्थलचराणामुरः परिसर्पस्थलचराणां भुजपरिसप्पस्थलचरागा खचरतिर्यक्पोन्द्रियाणां च प्रत्येकं नव 2 सूत्राणि वक्तव्यानि / सर्वसंख्यया तिर्यपक्षेन्द्रियाणां त्रिषष्टिः 63 सूत्राणि मनुष्याणां नव सर्वत्र सम्मछिमेषु हुण्डसंस्थानं च वक्तव्यमितरत्र षडपि संस्थानानि / लदेवमुक्तान्यौदारिक भेदानां संस्थानानि। प्रज्ञा० 21 पद (अवगाहना 'आगाहणा' शब्दे प्रथमभाग 602 पृष्ठे गता।) (14) सम्प्रति क्रमेण वैक्रियस्य शरीराण्यभिधित्सुराहवेउव्वियसरीरे णं भंते ! कतिविधे पण्णत्ते? गोयमा ! दुविधे पण्णत्ते,तं जहा- एगिदियवे उब्वियसरीरे य, पंचिं दियवेउव्वियसरीरे य / जति एगिदियवेउव्वियसरीरे किं वाउक्काइयएगिं दियवेउव्वियसरीरे, अवाउक्काइयएगिंदियवेउव्विय - सरीरे ? गोयमा ! वाउक्काइयएगिदियवेउव्वियसरीरे नो अवाउक्काइयएगिदियवेउव्वियसरीरे / जइ वाउक्काइयएगिं० वेउवियसरीरे किं सुहमवाउक्काइयए० वेउव्वियसरीरे बायरवाउक्काइयएन्वेउव्वियसरीरे? गोयमा ! नो सुहुमवाउक्काइय एगिं दियवे उब्वियसरीरे बादरवाउक्काइयएगिदियवेउव्वियसरीरे / जइ बादर-वाउक्काइय-एगिंदिय-वेउव्वियसरीरे किं पज्जत्तबादर-वाउक्काइय-एगिंदिय-वेउव्वियसरीरे, अपनत्तबादरवाउक्काइय एगिं दियवे उदिवायसरीरे? गोयमा ! पज्जत्तबादरवाउक्काइय-एगिं दिय-वेउव्वियसरीरे नोअपज्जतबाद-रवाउक्काइयएगिंदिय-वेउव्वियसरीरे, जति पंचेंदियदेउव्वियसरीरे किं नेरइयपंचिंदियदेउब्वियसरीरे०जाव किं देवपंचिंदियवेउब्वियसरीरे? गोयमा! नेरइयपंचिंदियवेउ-व्विय सरीरे जाव देवपंचिदियवेउब्वियसरीरे वि, जइ नेरइयपंचिं दियवे उदिवयसरीरे किं रयणप्पभापुढ विनेरइयपंचिंदियवेउव्वियसरीरे वि०जाव किं अधेसत्तमा-पुढविनेरइयपंचिंदियवेउब्वियसरीरे? गोयमा ! रयणप्पभापुढविनेरइयपंचिंदियवेउव्वियसरीरे वि०जाव अधेसत्तमापुढ विनेरइयपंचिंदियवेउव्वियसरीरे वि, जइ रयणप्पभापुढविनेरइयवेउव्वियसरीरे किं पजत्तगरयणप्पभापुढविनेरइयवेउटिवयसरीरे अपज्जत्तगरयणप्पभापुढविनेरइयपंचिं दियवे उब्वियसरीरे? गोयमा ! पज्जत्तगरयणप्पभापुढविनेरइयपंचिंदियवेउब्वियसरीरे अपज्जत्तगरयणप्पभापुढविनेरइयपंचिंदियवेउव्वियसरीरे, एवं जाव अधेसत्तमाए दुगतो भेदो भाणितव्यो / जइ तिरिक्खजोणियपंचिं दियवे उब्वियसरीरे किं समुच्छिमपंचिं दियतिरिक्ख-जोणियवेउव्वियसरीरे गम्भवक्कंतियपंचिंदियतिरिक्ख ०वेउव्वियसरीरे? गोयमा ! नो समुच्छिमपंचिंदियतिरिक्ख वेउव्वियसरीरे गब्भवक्कं तियपंचिंदियतिरिक्ख वेउदिवयसरीरे,जति गब्भवकंतियपंचिं-दियतिरिक्ख०वेउव्वियसरीरे किं संखेजवासाउयगभवक्कं तियपंचिं दियवे उब्वियसरीरे असंखिज्जवासाउयगब्भकंतियपंचिंदियतिरिक्ख वेउव्वियसरीरे? गोयमा! संखेज्जवासाउयगब्भवतियपंचिंदियतिरिक्ख ०वेउव्वियसरीरे, नो असंखिञ्जवासाउयगम्भवकतियपंचिंदियतिरिक्ख०वेउव्वियसरीरे। जइ संखिजवा०गब्भवक्कं तियपंचिंदियतिरिक्ख०वेउब्वियसरीरे किंपज्जत्तगसंखि०गब्भवतियपंचिंदियतिरिक्ख० वेउब्वियसरीरे अपज्जत्तगसं खिज्ज०गब्भवक्कं तियपंचिंदियतिरिक्ख० वेउव्वियसरीरे? गोयमा ! पज्जत्तगसंखिज्ज० गब्भवक्कं तियपंचिंदियतिरिक्ख० वेउब्वियसरीरे नो अपज्जत्तगसंखिज० गब्भवक्कं तियपंचिंदियतिरिक्ख ०वे उव्वियसरीरे, जइ संखेजवासा०किं जलयरगब्भव-कं तियपंचिं दियतिरिक्ख० वेउब्वियसरीरे थलयरसंखिज्ज० गब्भवकं-तियपंचिंदियतिरिक्खन्वे उटियसरीरे खहयरसंखिजवा० गब्भवकं तियपंचिंदियतिरिक्खजो० वेळब्वियसरीरे? गोयमा! जलयरसंखिज्ज० गमवक्रतियपंचिंदि