________________ सरीर 536 - अमिधानराजेन्द्रः - भाग 7 सरीर कलक्षणेन प्रथम वर्गमूलं षोडशलक्षणं गुण्यते जाताः चतुःषष्टिः, एतावत्यः श्रेणयः परिगृह्यन्ते। अमुमेवार्थ प्रकारान्तरेण कथयति-'अहव ण' मित्यादि अथवेति प्रकारान्तरे, णमिति वाक्यालङ्कारे, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो धनस्तावत्प्रमाणः, इह यस्य राशेर्यो वर्गः स तेन राशिना गुण्यते ततो घनो भवति, यथा द्विकस्याष्टौ। तथाहि-द्विकस्य वर्गश्चत्वारस्ते द्विकन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केण गुण्यन्ते ततश्चतुष्कस्य घनो भवति। तत्रापि सैव चतुषष्टिरिति, प्रकारद्वयेऽप्यथाभेदः / इहायं गणितधर्मो यद्वहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदर्शितम्, अन्यथा तृतीयोऽपि प्रकारोऽस्ति अड्गुलबिइयवग्गमूलं पदमवग्गमूलपडुप्पण्ण' मिति। अन्ये त्वाभदधतिअडगुलमात्र-क्षेत्रप्रदेशराशेः स्वप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावत्प्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेणयस्तावतीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि नैरयिकाणां बद्धानि वैक्रिय सरीराणीति, मुक्तान्यौदारिकवत् / आहारकाणि बद्धानि न सन्ति, तेषा तलब्ध्यसम्भवात्। मुक्तानि पूर्ववत्, तैजसकार्मणानि बद्धानि वैक्रियवत् मुक्तानि पूर्ववत्। (8) असुरकुमाराणां पृथिवीकायिकाना च शरीराणिअसुकुमाराणं भंते ! केवइया ओरालियसरीरा पण्णत्ता? गोयमा ! जहा नेरइयाणं ओरालियसरीरा भणिता तहेव एतेसिं भणितव्वा / असुकुमाराणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, तं जहाबद्धलगा य, मुक्केलगा य / तत्थ णं जे ते बद्धलगा ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीतो पयरस्स अअंखेजतिभागो तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स संखेजतिभागो। तत्थ णं जे ते मुक्के लगा ते णं जहा आरालियस्स मुक्के लगा तहा भाणियव्वा, आहारगसरीरगा जहा एतेसिंचेव ओरालिया तहेव दुविहा भाणियव्वा / तेयाकम्मगसरीरा दुविहा वि जहा एतेसिं चेव विउव्विया, एवं जाव थणियकुमारा। (सू० 176) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरगा पण्णता? गोयमा! दुविहा पण्णत्ता, तं जहा-बद्धलगा य, मुक्केलगा य / तत्थ णं जे ते बद्धलगा ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंतिकालतो,खेत्ततो असंखेज्जा लोगा। तत्थ णं जे ते मुक्के लगा ते णं अणंता अणंताहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा, अमवसिद्धिएहिंतो अणंतगुणा सिद्धाणं अणंतभागे / पुढविकाइयाणं भंते ! केवतिया वेउव्वियसरीरगा पण्णता? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्के लगा य / तत्थ णं जे ते बद्धेल्लगा ते णं णत्थि। तत्थ णं जे ते मुक्के-लगा ते णं जहा-एएसिं चेव ओरालिया तहेव भाणियव्वा / एवं आहारगसरीरा वि। तेयाकम्मगा जहा एएसिं चेव ओरालिया। एवं आउकाइयतेउकाइया वि। वाउकाइयाणं भंते ! केवतिया ओरालियसरीरा पण्णत्ता? गोयमा! दुविहा पण्णत्ता, तं जहाबद्धलगा य मुक्केल्लगा य, दुविहा वि जहा पुढविकाइयाणं ओरालिया। वेउव्वियाणं पुच्छा, गोयमा ! दुविहा पण्णत्ता, तं जहाबद्धेल्लगा य, मुक्केल्लगा य / तत्थ णं जे ते बद्धलगा ते णं असंखेज्जा समए समए अवहीरमाणा अवहीरमाणा पलियोवमस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरति नो चेव णं अवहिया सिया। मुक्केल्लगा जहा पुढविकाइयाणं, आहारयतेयाकम्मा जहा पुढवीकाइयाणं / वणप्फइकाइयाणं जहा पुढविकाइयाणं णवरं तेयाकम्मगा जहा ओहिया तेयाकम्मा / बेइंदियाणं भंते ! के वइया ओरालिया सरीरगा पण्णता? गोयमा ! दुविहा पण्णत्ता,तं जहा-बद्धेल्लया य, मुक्केलया य / तत्थ णं जे ते बद्धेल्लगा ते णं असंखेजा असखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो,तासि णं सेढीणं विक्खंभसूई असंखेजाओ जोयणकोडीकोडीओ असंखेजाई से दिवग्ग-मूलाई / बेइंदियाणं ओरालियसरीरेहिं बद्धलगेहिं पयरो अव-हीरति, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालतो, खेत्ततो अंगुलपयरस्स आवलियाते य असंखेज्जतिभागपलि भागेणं / तत्थ णं जे ते मुक्के लगा ते जहा ओहिया ओरा-लियमुक्केल्लगा, वेउव्विया आहारगा य बद्धिलगा णत्थि। मुकिल्लगा जहा ओहिया ओरालियमुक्के लगा, तेयाकम्मगा जहा एतेसिं चेव ओहिया ओरालिया, एवं जाव चउरिंदिया। पंचिंदियतिरिक्खजोणियाणं एवं चेव, नवरं वेउव्वियसरीरएस इमो विसेसो। पंचिदियतिरिक्खजोणियाणं भंते! केवइया वेउव्वियसरीरया पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, बद्धेल्लया य, मुक्केल्लया य। तत्थगंजे ते बद्धेल्लया ते णं असंखिज्जा, जहाअसुरकुमाराणं,णवरंतासिणंसेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो, मुक्केल्लगा तहेव।