________________ सयंभूरमण 524 - अभिधानराजेन्द्रः - भाग 7 सयग्घी सयंभूरमण-पुं०(स्वयम्भूरमण) स्वयं भवन्तीति स्वयंभुवो देवास्ते वरणीयादिना कर्मणा व्यवस्थापिते,सूत्रे०१ श्रु०२ अ०३ उ०॥ यत्रागत्त्य रमन्तीति स स्वयम्भूरमणः / उत्त० 11 अ०। स्था०। अनु० | सयकित्ति-पुं०(शतकीर्ति) भारते वर्षे उत्सर्पिण्या भविष्यति दशमे, उत्त० संथा०। आव० अर्द्धरज्जुप्रमाणे प्रान्तसमुद्रे, अष्ट०६ अष्टा / शतकजीव तीर्थकरे,ती०२० कल्प०। प्रव०। स०। सू०प्र०। जी सयक्कउ-पुं०(शतक्रतु) शतं क्रतूना-प्रतिमानाम-अभिग्रहविशेषाणां सयंभूरमणे दीवे सयंभूरमणभद्दसयंभूरमणमहाभद्दा य इत्थ श्रमणोपासकपञ्चमप्रतिमारूपाणां वा यस्याऽसौ श्तक्रतुः / भ० 3 श० दो देवा महिड्डिया। (सू० 1854) 2 उ० / उपा०। प्रज्ञा०। द्वी०। शकेन्द्रे, 'वज्जपाणी पुरंदरे सयकाऊ . स्वयंभुरभणे द्वीपे स्वयंभूभद्रस्वयंभूरमणमहाभद्रौ स्वयंभूरमणे समुद्रे सहस्सक्खे' शतं क्रतवः श्राद्धपञ्चमप्रतिमारूपा यस्य स शतक्रतुः / इदं स्वयंभूवरस्वयंभूमहावरी। जी०३ प्रति०२ उ०। प्रज्ञा हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि-पृथिवीभूषणनगरे प्रजापालो नाम सयं भूरमणोद-पुं०(स्वयम्भूरमणोद) स्वयम्भूरमणस्वामिनः राजा कार्तिकनामा श्रेष्ठी। तेन श्राद्धप्रतिमानां शतं कृतं ततः शतक्रतुरिति समुद्रे, जी०। ख्यातिः। कल्प०१ अधि०१क्षण / जी०। सयंभूरमणं णं दीवं सयंभूरमणोदे नामं समुद्दे वट्टे वलया० सयग-पुं०(शतक) पुष्कलीत्यपरनामके श्रावके, स्था०६ ठा०३ उ०। जाव असंखेजाइंजोयणसतसहस्साई परिक्खे-वेणं०जाव अट्ठो ती०। प्रव०। ('संख' शब्देऽस्मिन्नेव भागे 38 पृष्ठे कथोकता / ) शतगोयमा! सयं भूरमणोदए उदये अत्थे पत्थे जच्चे तणुए प्रमाणग्रन्थे, षट्सुकर्मग्रन्थेष्वन्यतमे शतके, कर्म०/ फलिहवण्णाभे पगतिए उदगरसेणं पण्णत्ते, सयंभुरमणवरसयं "यो विश्वविश्वभविनां भवबीजभूतं, भुरमणमहावरा इत्थ दो देवा महिड्डिया से सं तहेव०जाव कर्मप्रपञ्चमवलोक्य कृपापरीतः। असंखेजाओ तारागणकोडिकोडिओ सोभं सोभिंसु वा सोभंति तस्य क्षयाय निजगाद सुदर्शनादिवा सोभिस्संति वा / (सू०१८५४) रत्नत्रयं स जयतु प्रभुवर्धमानः / / 1 / / स्वयंभूरमणसमुद्रस्यादक पुष्करीदसदृशम्। जी० 3 प्रति० 4 अधि० / अग्रायणीयपूर्वा-दुद्धृत्य परोपकारसारधिया। सयंभूवर-पुं०(स्वयम्भूवर) स्वयम्भूरमणोदसमुद्रस्य स्वनामके देवे, येनाभ्यधायि शतकः,स जयतु शिवशर्मसूरिवरः / / 2 / / सू०५० 16 पाहु०। चं०प्र० अनुयोगधरान पूर्वान्, धर्माचार्यान्मुनीस्तथा नत्वा / सयंवर-पुं०(स्वयंवर) स्वयमात्मना वरो वरणम / कन्यया आत्मनैव स्वोपज्ञशतकसूत्र, विवृणोमि यथाश्रुतं किंचित् // 3 // स्वपतेर्वरणे, वाचा आ०म०(द्रौपद्याः स्वयंवरवक्तव्यता 'दुवई शब्दे कर्म०१ कर्म। चतुर्थभागे 2586 पृष्ठ गता।) सम्प्रति शतगाथाप्रमाणत्वेन यथार्थनामक सयंवाइ-पुं०(स्वयवादिन) तृतीयदेवलोकविमानभेदे, स०६ सम०। शतकशास्त्रं समर्थयन्नाह - विशालपुरराजस्य सोमप्रभस्य पुत्रे, दर्श०१ तत्त्व। देविंदसूरिलिहियं, सयगमिणं आयसरणट्ठा।।१००। सयसं-पुं०(शतांश) शतभागस्यवस्तुनः शततमेंऽशे, सूत्र०१ श्रु०७ अ०| देवेन्द्रसूरिणा करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोसयंसंबुद्ध-पुं०(स्वयंसंबुद्ध) स्वयमपरोपदेशेन सम्यग्वखोधिप्राप्त्या द्धरणधुरीणश्रीमज्जगच्चन्द्रसूरिचरणसरसीरुहचञ्चरीककल्पेन लिखितबुद्धा मिथ्यात्वनिद्रायगमसम्बोधेन स्वयंसम्बुद्धाः / जी०१ प्रतिका मक्षरविन्यासीकृत कर्मप्रकृतिपञ्चसंग्रहबृहच्छतकादिशास्त्रेभ्र इतिशेषः / तीर्थकृत्सु, लका सयंसबुद्धाणं'। तथा भव्यत्वादिसा-मग्रीपरिपाकतः किमित्याह-शतक शतगाथाप्रमाणमिदमधुनैव व्याख्यात स्वरूपम् / प्रथमसम्बोधेऽपि स्वयोग्यताप्राधान्यात् त्रैलोक्याधिपत्यकारणा- किमर्थमित्याह-आत्मस्मरणार्थमात्मस्मृतिनिमित्तमिति / / 10011 चिन्त्यप्रभावतीर्थकरनामक योगेन चापरोपदेशेन स्वयम्-आत्मनैव (कर्म०) श्रीमद्देवेन्द्रसूरिविरचिता स्वोपज्ञशतकटीका समाप्ता / कर्म०५ सम्यम्बरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंस- कर्म बुद्धाः। न वै कर्मणो योग्यताऽभावेतत्र क्रिया क्रिया, स्वफलाप्रसाध- सयग्ग्सो-अव्य०(शताग्रशस्) शतसंख्यभेदैरित्यर्थे, बृ०१ उ०३ प्रका कत्वात्, अश्वमापादौ शिक्षापक्त्याद्यपेक्षया। सकललोकसिद्धमेत- सूत्राशतपरिमाणेनेत्यर्थे भ०२५ श०६ उ०। दिति नाभव्ये सदाशिवानुग्रहः, सर्वत्र तत्प्रसङ्गाद्, अभव्यत्वा सयग्गु-पुं०(शतगु) सुरभिनामके वनस्पतिभेदे, आचा०२ श्रु०१ चू० विशेषादिति भावनीयमा ल० / औ०। कल्प० / १अ०८ उ01 सयकम्म-न०(स्वाककर्मन् / स्थानुष्ठित पापे कर्मणि "जत्थ पाणा | सयग्घी-स्त्री०(शतघ्री) महायष्टी,महाशिलासु या उपरिधान पातिताः विसन्नासि, किच्चंती सयकामणा'' सूत्र०१ श्रु०२ अ०१ उ०। सत्यः शतानि पुरुषाणां घन्तीति / ज्ञा० 1 श्रु०१ अ०। औ०। प्रज्ञा०। सयकम्मकप्पिय-त्रि०(स्वककर्मकल्पित) स्वकीयन ज्ञाना- प्रश्न०। राजीव शतघ्न्या हि यत्राविशेषरूपाः। उत्त०६ अग