________________ सयंभुकड 523 - अभिधानराजेन्द्रः - भाग 7 सयंभुमहावर अचिन्त्यात्माः विभुस्तत्र, शयानस्तप्यते तप।।३।। तत्र तस्य, शयानस्य, नाभेः पां विनिर्गतम्। तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम्।।४।। तस्मिन् पो स भगवान्, दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्न-स्तेन जगन्मातरः सृष्टाः / / 5 / / अदितिः सुरसंघानां, दितिरसुराणां मनुर्मनुष्याणाम्। विनता विहङ्गमानां, माता विश्वप्रकाराणाम् / / 6 / / कः सरीसृपाणां, सुलसा माता च नागजातीनाम्। सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानामिति॥७॥" एवमुक्तक्रममेतदनन्तरो दितं वस्तु अलीकं भान्तज्ञानादिभिः प्ररूपितत्वात्। प्रश्र०२ आश्र० द्वार। स्वयंभुदत्त-पुं० [स्वयम्भु(म्भू)दत्त| स्वनामख्याते काञ्चनपुरवास्तव्ये श्रेष्ठिनि, ध०२०। स्वयंभुदत्तकथा पुनरेवम्"जलहिजलनेहपुन्ने,-सुमेरुदंड सुजोइकतिल्ले। जंबुद्दीव दीवे, इहऽस्थि कंचणपुरं नयरं / / 1 / / तत्थासिवासिओ जिण-मएण सिट्टी सयंभुदत्तु त्ति। पायं परिवजियपउ-र तिव्वआरंभसंरभो।।शा उल्लसिरनिरंतर अं-तरायवसओनतरस संपडइ। आजीविया विनिरव-ज अप्पसावजवित्तीए|३|| तत्तो अनिव्वहंतो, आरंभइ जाव करिसणं एसो। कूरमाहदोसणं ताजाया तत्थ ऽणावुट्ठी।।४।। तीए वसेण अविरल-रलरोलाउलियइभसंदोहं। जणियजणदुक्खलक्खें, दुभिक्खं निवडियं घोरं / / 5 / / तत्थ य सयंभुदत्तो, तयणु अकामो अनिव्वहतोय। वसहाण वाहणणं, आरंभइ जीवणोवायं / / 6 / / तेण वि दुभिक्खवसा, जाव न निव्वहइ ताव केणावि। महया सत्थेण सभ,चलिओ देसतराभिमुहं / / 7 / / दूरपहमइकते,सत्य आवासिए अरन्नम्मि। तो मुक्तपक्कहक्का-चिलायधाडी समावडिया ||8|| तो भल्लसिल्लवावल-मुहप्पहरणकरा समरधीरा। रात्थसुहडा वितीए,सद्धिं जुज्झम्मि संलग्गा।६।। खंडियपयंडसुहडं-विहडियरणरहसनस्सिरनरोह / उप्पिच्छ सत्थनाहं.दारुणमाओहणं जायं।।१०।। पवलबलेनखणेणं,तेण समहलभिल्लनिवहेण।। कलिकालेण वधम्मो,सत्थो गलहत्थिओ सयलो।।११।। चित्तूण सारमत्थं,सुरूवरामाजणं मणुस्सेय। संदिग्गहण य तओ,चिलायसेणा गया पल्लिं / / 12 / / सो विहसयभदत्तो गयसव्वस्सो पलायमाणो या धणवंतु त्ति विचिंतिय, गहियो मिल्लेहिं दुडेहिं / / 13 / / निद्दयकसवायनिवाय-बंधणाईहिताडिओ विदढं। सो इच्छइ जावन किं चिदेयद्दव्व तओ तेहिं / / 14 / / पइदिण पुन्नोवाइय, चिलायकीरंत तप्पणविहीए। चामुडाए पुरओ,उवहारत्थं स उवणीओ।।१५।। रे रे वणिया! जइजी-वियव्वमहिलससि ता बहुं दविणं / अज्जवि मन्नसु अम्ह,कालमुहं जासि किमकाले।।१६।। एवं तेजपता,सयंभुदत्तं न जाव खग्गेण। निहणंतिताव सहसा,समुट्टिओ वहलहलबोलो।।१७।। भो चयह चयह एयं, वरागमणुसरह वेरिचारमिणं। थीवालबुड्डविद्धं-सकारिणं मा विरावेह॥१८|| एसा हम्मइ पल्ली, डज्झंति इमाइँ सयलगेहाई। इय उल्लावं सोउं, सयंभुदत्तं विमुत्तूण / / 16 / / पवणजइणा जवेणं, सुमरिय चिरवइरिसुहडसपाया। चामुंडाभवणाओ, ते भिल्ला झत्ति नीहरिया / / 20 / / जाओ अज्जेव अहं, अज्जेव य सयलसंपयं पत्तो। इय चिंतंतो तुरियं, सयंभुदत्तो अवक्रतो।।२१।। भीसणचिलायभयतर-लिओय गिरिकुहरमज्झमज्भेणं। वहलतरुवल्लिपडला-उलेण अपहेण वचंतो।।२२।। कसिणभुयगेण डक्को, उम्पन्ना वेयणा महाघोरा। परिचिंतियं च तेण,इत्ताहे नणु विणस्सामि॥२३।। जइ कह वि चिलाएहिं, परिमुक्को ताकयंततुल्लेण। डसिओ भुयंगमेणं, अलंघणिज्जं अहह दिव्वं / / 24 / / अहवा जम्मो मरणेण, जुव्वणं सहजराइसयराह। संजोगोय विओगे-ण जायए किमिह सोगेणं // 25|| इय चिंतंतो जा कि चि, सणियं सणियं स अग्गओ जाइ। ता तिलयतरुस्स अहे, चारणसमणं नियच्छेइ॥२६।। विसमभुयंगमविस विह रियरस सरणं तुम मम मुणिंद!। इय भणिरो मुणिपुरओ, विचेयणो झत्ति सोपडिओ॥२७।। मुणिविहियगरुल अज्झयण,सरणवसजायआसणपकंपो। मुणिणो वरदाणपरो, गरुलवई तत्थ संपत्तो।।२८।। तो तिमिरं पिव दिवसयर-किरणहणियं तयं महाहिविसं। तह सुत्तविबुद्धव, उहिओ सो वि पडुदेहो।।२६।। अह अज्झयणसमतीइ, गरुलनाहोपयंपए हिट्ठो। भुणिपवरवरसुवरं आह इमो धम्मलाहोते।३०।। तंदठ्ठ मुणिमणीहं, नमिय सटाणं गओ गरुलनाहो। तुट्टो सयंभुदत्तो,वितं मुणिं पइइम भणइ॥३१।। भयव ! भर्मत भीसत्थ,सावयकुलसंकुडाइअडवीए। गुरुपुन्नेणं नूणं,तुहजोगो मह इहंजाओ।।३।। जइ मुणिवरिंद!नतुमं, इह हुतो फुरियगुरुयकारुन्नो। अइदुट्ठरुट्टविसहर-विसविसो तो मरंतो ह॥३३।। तामह पसिऊण मणि-दचंदखयरिंदविंदनयचरण!| आरंभदभसरं-भवज्जियं देसु पव्वज्ज॥३४।। तो समयभणियविहिणा, गुरुणा, पटवाविओ इमो सुइरं। पालियवयं सुहम्म, पत्तो गमिही सिव कमसो॥३५।। कृपालोर्जीवानां ततिषु हृदयालोर्जिनमते, स्वयंभूदत्तस्य प्रकटमिति वुद्ध्वा सुचरितम्। निरारम्भे भावे कुरुत मनसो वृत्तिमतुलां, सदा तीव्रारम्भान् परिहरत हे श्रावकजनाः॥३६।। इति स्वयंभुदत्तकथा / ध० 202 अधि०६ लक्ष०। सयं (भू) भुभद्द-पुं० [स्वयं(भू)म्भुभद्र] स्वयम्भुरमणद्वीपदेवे, सू० प्र०१६ पाह०/च०प्र० सयं (भू) भुमहाभद्द-पुं० स्वय(म्भू)म्भुमहाभद्र] स्वम्भूरमणद्वीपदेवे, चं०प्र० 20 पाहु० / सू० प्र० सयं(भु)भुमहावर-पुं० सयं(भु)भूमहावर स्वयम्भूरमणसमुद्राधिपतौ देवे, सू०प्र०१६ पाहु०। चं० प्र०॥