________________ सम्मत्त 461 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त तीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा,एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं / (सू० 130) 'य' इति सामान्यनिर्देशः, आश्रवत्यष्ट प्रकारं कर्म ये रारम्भस्त आरस्रवाः, परिः--समन्तात्त्रवति-गलतियैरनुष्ठानविशेषेस्ते परिरावाः, य एवारस्रवाः कर्मबन्धस्थानानि त एवपरिस्रवाः-कर्मनिर्जरास्पदानि। इदमुक्तं भवति--यानि इतरजनाचरितानि स्रगगनादीनि सुखकारणतया तानि कर्मबन्धहतुत्वादास्रवाः, पुनस्तान्येव तत्त्वविदा विषयसुखपराइमुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि अतः परिस्रवाः-निर्जरास्थानानि। सर्ववस्तूनामनैकान्तिकतां दर्शयितुमैतदेव विपर्ययेणाह- 'जे परिस्सवा' इत्यादि,य एव परिश्रवाः-निर्जरास्थानानि-अर्ह साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोमहाशात नावतः सातद्धिरसगारवप्रवणस्यास्रवा भवन्ति-- पापोपादानकारणानि जायन्ते। इदमुक्तं भवति-यावन्ति कम्मनिर्जरार्थ संयमस्थानाति तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव,उक्तं च"यथाप्रकारा यावन्तः, संसारावेशहेतवः / तावन्तस्तद्विपर्यासानिर्वाणसुखहेतवः / / 1 / " तथाहि-रागद्वेषवासितान्तः करणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्व संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशकैरादिकट कत्वापत्तिवदिति / सम्यग्दृष्ट स्तु विदितसंसारोदन्वतः न्यकृतविषयाभिलाषस्य सर्वमशुधि दुःखकारणमिति च भावयतः सजतसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः / पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह- 'जं अणा-सवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिसवा इत्यनेन सह सम्बन्धाभावात् पर्युदासाऽयम, आस्रवेभ्योऽन्यऽनास्रवाः-व्रतविशेषाः, तेऽपि कार्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः-पापोपादानकारणानि के नचिदुपाधिना प्रवचनापकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानाखवाः कर्मबन्धनानि न भवन्ति, यदिवा–आसवन्तीत्यायवाः, पचाद्यच एवं परिख बन्तीति परिसवाः, अत्र चतुर्भगिका-तत्र मिथ्यात्वाविरतिप्रमादकषाययोगैर्य एव कभणामासवाः-बन्धकाः त एवापरेषां परिस्रवाः-निर्जरकाः, एउच प्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्धाकत, तथा ये आस्रवास्तेऽपरिखवा इति शून्योऽयं द्वितीयभङ्ग को, बन्धस्य शाटाविनाभाविवाद, एवं यऽनारसवास्ते परिस्रवाः एते चायोगिकेवलिनस्तृतीयभङ्ग पतिताः, चतुर्थ भड़पतितास्तुसिद्धाः, तेषामनारसवत्वादपरिस्रवत्वाचेति, अत्र चाद्यन्तभगको सूत्रोपात, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभ कद्वयग्रहणं द्रष्टव्यमिति / यद्येवं ततः किमित्याह... 'एए पए' इत्यादि, एतानि-अनन्तशक्तानि पद्य-गम्यते येभ्योऽयस्तानि पदानि, तद्यथा-- ये आरखवा इत्यादीनि,परस्य चार्थावगत्यर्थ शब्दप्रयोगादेतत्पदवाच्यान श्व सम्यग- अविपर्यासन बुध्यमानस्तश लोकंजन्तुगणमानवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञयातीर्थकर - प्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवदितं चाभिसमेत्य पृथगासवोपादानं निर्जरोपादान चेत्येतच ज्ञात्वा को नाम धर्माचरणं प्रति नोद्यच्छदिति?, कथं प्रवेदितमिति ?, तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिहवेन ज्ञानान्तरायण ज्ञानप्रद्वेषण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते,एवं दर्शनप्रत्यनीकतया यावद्दर्शनावसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोत्पादनाया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीय कर्मा बध्यते, एतद्विपर्ययाचासातावेदनीयमिति / तथाऽनन्तानुवन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्धावान्मोहनीय कर्म बध्यते, महारम्भतया महापरिग्रहतया पोन्द्रियवधात कुणिमाहारेण नरकायुकं बध्यते, मायावितया अनृतवादेन कुटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कं, सरागसंयमेन देश-विरत्या बालतपसा अकाभनिजरेया देवायुष्कमिति,कायर्जुतया भावर्जुतया भावजुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच विपर्यय इति, जातिकुलबलरूपतपः श्रुतलाभैश्वर्यमदाभावादुःोर्गोत्रं, जात्यादिमदात् परपरिवादाच नीचैर्गोत्रं, दानलाभभागोपभोगवीयन्तिरायविधानादान्तराधिक कार्म बध्यते। एते ह्याखवाः।। साम्प्रतं परिश्रवाः प्रतिपाद्यन्तेअनशनादि सबाह्याभ्यन्तरंतप इत्यादि, एवमास्रवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः / एतानि च पदानि सम्बुध्यमानस्तीर्थकरगणधरैलोकमभिसमेत्य पृथक् पृथक् प्रवेदितम्। (15) अन्योऽपितदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहि ताय परेभ्य आवेदयतीत्येतद्दर्शयितमाहआघाइनाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सबमिणं ति बेमि। (सू० 131) ज्ञान सकलपदाविभावकं विद्यते यस्यासी ज्ञानी स आख्यातिआचष्ट इहति प्रवचने केषां?-मानवानां, सर्वसंवरचारित्रार्हत्वात्तेषाम्, अथवापलक्षण चैतद्देवादीनां, (त्रापि केवल्यादिव्युदासाय विशेषणमाह'संसार' इत्यादि, संसारंचतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धार्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीत्येतद्दर्शयति- 'सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्य- गवबुध्यमानाना, छदास्थेन त्वज्ञातबुध्यमानेतिरविशेषेण यादृगभूताना कथयितव्यं तान् सूत्रेणैव दर्शयति- 'विज्ञानप्राप्ताना' हिताहितप्राप्तिपरिहारः सवसाया-विज्ञान तत्प्राप्ता विज्ञान-प्राप्ताः, समस्त