________________ सम्मत्त 486 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त ण्यैः सम्यग्दर्शनाचरणक्षयोपशमसमुत्थैः कथमपि महता कष्टन जायतेसमुत्पद्यते दुर्लभो दुराप एव सम्यक्त्वपरिणामो मिथ्यात्वापगमेन यथावस्थितवस्तुस्टरूपानुष्ठानलक्षणः, अयमभिप्रायः-अनाद्यनन्तके पर्यटतां भव्यप्राणिनामपि मिथ्यात्वमोहमोहितानां सकलमलकल-- इविकलशिवसुखतरुबीजं ततः सम्यक्त्वपरिणाम एव दुर्लभः, यतः-. "राजन्ति भतिविपुलं सुरसंपदश्व,नागेन्द्रचन्द्रपदमुत्तमसौख्यहेतुः / मातङ्ग तुरग रथसन्ततिश्च, नायों वराश्च कुचकुम्भभरावखिन्नाः / / 6 / / अन्यच चारु यदिहास्त्ति शुभ शुभाना, संसारपारगमनैककरं विमुच्य। सद्दर्शनं जिनगुरुप्रतिपत्तिहेतुः, नैवास्ति दुर्लभमहो भुवनेऽखिलेऽपि 117 // " दर्श०४ तत्त्व। इदमेव निदर्शनमङ्गीकृत्योपदिशन्नाहइय सव्वेण वि सम्मं, सक्कं अप्पत्तियं सइ जणस्स। नियमा परिहरियव्वं, इयरम्मि सतत्तचिंतातु // 17 // इति-- श्रीमद्वीरवर्द्धमानस्वामिना चेत्यर्थः सर्वेणापि-समस्तेनापि जिनभवनानि विधानार्थिना-संयमार्थिना वा न कतरेणैवेत्यर्थः अप्रीतिक परिहर्तव्यमिति योगः, कथं सम्यगभावशुद्ध्या, किंभूतं तदित्याह-शक्य शय यपरिह रमेव न स्वशक्यमपि तस्य परिहर्तुमशक्यत्वादेवाशक्यानुहानापदंशरूपत्वात् 'अप्पत्तिय'-ति अप्रीतिरेवाप्रीतिक सकृत सदा सर्वकाल जनस्यलोकरय नियामाच्च तथा परिहर्तव्यं वर्जनीयमितरस्मिन्नशक्रस्परिहारे प्रीतिके स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधयम् / दर्श०१ तत्त्व। इदानी सम्यक्त्व एक आदराधानाय दृष्टान्तदान्तिकोपदर्शन-पूर्वक सम्यक्त्वमाहात्म्यवर्णनद्वारेणोपदिशन्निमा गाथामाहकुणमाणो विहिकिरियं, परिच्चयंतो वि सयणधणभोए। दितो वि दुहस्स उरं, न जयइ अंधो पराण्णीयं / / 15 / / व्याख्या--कुर्वन्नपि-विदधानोऽपि क्रिया-प्राणापहारकारिप्रहरणप्रक्षेपादिका परित्यजन्नपि स्वजनधनभोगान्तत्प्रतिबन्धे हि सम्यग्व्यापारासंभवान्न साध्यसिद्धिः संभवति, ततस्तत्प्रतिहार इहोच्यते, दददपि दुःखस्योरः न जयत्यन्धः परानीकं परसैन्यं परम्पराभवकारि समरमूलकारणनयनरहितत्वात्तस्येत्यक्षरार्थः / दर्श०४ तत्त्व। (12) सम्यक्त्व मोक्षबीजमसम्मं च मोक्खबीअंतं पुण भूअत्थसद्दहणरूवं। पसमाइलिंगगम्म, सुहाय परिणामरूवं तु / / 1028 / / सम्यवरांच मोक्षबीज वर्त्तते, तत्पुनः स्वरूपेण भूतार्थश्रद्धानरूपं तथा प्रशमादिलिङ्गगम्यमेतत्। शुभात्मपरिणामरूपं जीवधर्मा इति गाथार्थः / तम्मि सइ सुहं नेअं, अकलुसभावस्स हंदि जीवस्स। अणुबंधो य सुहो खलु, धम्मपवत्तस्स भावेण ||1026 / / तस्मिन सति सुखं ज्ञेयं-सम्यक्त्वे कलुषभावस्य हन्दि जीवस्य शुद्धाशयन्य, अनुबन्धश्च शुभः खलु तस्मिन् सति धर्मप्रवृत्तस्य भावेनपरमार्थेन ते गाथार्थः। भूअत्थसद्दहाणं, च होइ भूयत्थवायगा पायं। सुअधमाओ सो पुण, पहीणदोसस्स वयणं तु / / 1030 / / भूतार्थ श्रद्धानं च सम्यक्त्वं भवति भूतार्थवाचकात् प्राय इति श्रुतधम्मदि-आगमात्। स पुनः प्रक्षीणदोषस्य वचनमेवेति गाथार्थः। पं०व० 4 द्वार। (नयेषु मिथ्यात्वसम्यक्त्व 'णय' शब्दे चतुर्थभागे 1867 पृष्ठे उक्तग।) अनभिकान्त्तसंयोगस्य भावतमसि वर्तमानस्य सम्यक्त्वलाभो नास्तीन्युक्तम्। (13) तदेव सूत्रानुगमायातेन सूत्रेण दर्शयतिसव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अजावेयव्वा न परिचित्तव्वा न परियावेयव्वा न उद्दवेयच्या, एस धम्मे सुद्धे निइए समिच लोयं खेयण्णेहिं पवेइए, तं जहा-- उट्ठिएसु वा अणुट्ठिएसु वा उवट्ठिएसु वा अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु वा अणोवहिएसु या संजोगरएसु वा असंजोगरएसु वा, तचं चेयं तहा चेयं अस्सिं चेयं पवुचइ / (सू० 1264) सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसहाभियोगदानतः, न परिग्राह्या भृत्यदासदास्यादिगमत्वपरिगहतः, न परितापयितव्याः शारीरमानसपीडोत्पादनतः, नापद्रावयितयाः प्राणव्यपरोपणतः एषः-अनन्तरोक्तो धर्म:, दुर्गत्यर्गलासुगतिसोपानदेश्यः / अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं दर्शयति-शुद्धः-पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः तथा नित्यः-अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात, तथा शाश्वतः शाश्वतगतिहेतुत्वात्, यदिवा नित्यस्वाच्छाश्वतो, नतु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालवस्थायीति, अमुच लोकजन्तुलोकदुःखसागरावगाढ़ समेत्यज्ञात्वातदुत्तरणाय खेदः जन्तुदुःखपरिच्छेतृभिः प्रवेदितः-प्रतिपादित इति, एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थ वभाषे। एनमेव सूत्रोक्तमर्थ नियुक्तिकारः सूत्र ___संस्पर्शकेन गाथाद्वयेनदर्शयतिजे जिणवरा अईया, जे संपइ अणागए काले / सटवे वि ते अहिंसं, वदिंसु वदिहिंति वि वदिति // 226 / / छप्पिय जीवनिकाए, णो वि हणे णोऽवि अहणाविज्ज / नोऽवि अ अणुमन्निज्जा, सम्मत्तस्सेस निज्जुत्ती।।२२७।। गाथाद्वयमपि कण्ठ्यम् / तीर्थक रोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्य विशेषनिरपेक्षतया प्रवर्तते, तहाथेत्यादिना दर्शयति--'तं जहा-उट्रिएसु वा' इत्यादि, धर्मचरणायोाता उत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुस्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यम, यदिवा-उत्थि