________________ सम्मग्ग 482 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त सम्मग्ग पुं० (सन्मार्ग) सम्यगविपरीते मार्गे सूत्र०१ श्रु०११ अ०। (10) सम्यक्त्वफलम् "ब्रहा लनशिरा हरिदृशि सरुग व्यालुप्तशिश्नो हरः, (11) कर्मक्षेत्रादिप्रपञ्चसारविचारपरित्यागेन सम्यक्त्वस्वरूपस्यैव सोऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। प्रकाशने हेतुनिदर्शनम्। रव थोऽपि विसंस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः, (12) सम्यक्त्वं मोक्षबीजम्। रान्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभणामपि / / 1 / / " (13) सम्यकत्विभिः किं कर्तव्यमिति सूत्रेण निदर्शनम्। सूत्र०२ श्रु०६ अ०। (14) सम्यक्त्वावाप्ती यद्विधेयं तन्निदर्शनम्। सम्मग्गपइट्ठिय त्रि० (सन्मार्गप्रतिष्ठित) आप्ताक्तमार्गप्रवृत्ते, ग०१ / (15) यस्य चैषा लोकेषणा नास्ति तस्यान्याप्यप्रशस्ता मति स्ति। अधि०। अन्योऽपि तदनुसारी चतुर्दशपूर्व विदादिः सत्त्वहिताय परेभ्य सम्मचरणाटिंय त्रि० (सम्यकचरणास्थित) सम्यकचरणे चारित्रे आवेदयतीति निरूपणम्। व्यवस्थितः समुद्युक्तः। संयमसमुत्थिते, सूत्र० 1 श्रु० 10 अ० सम्मड (16) परमतव्युदासद्वारेण सम्यक्त्वमविचलम्। पुं० (सम्मर्द) “सम्मई-वितर्हि विच्छई छईि-कपई-मर्दिते दरय" (17) यदि नामकर्मपरिज्ञामुदाहरन्ति ततः किं कार्यम्। / / 6 / 2036 / / अनेन दस्रा डकारः / सम्मड्डो जनसंकुलत्वे प्रा०२ पाद। (18) दृष्टान्तदाष्टान्तिकगतमर्थनिरूपणम्। सम्मड्डिअ त्रि० (सम्मर्दित) “सम्भर्द-वितर्दि०"।८।२।३६॥ इत्यादिना (16) किं विगणय्येतत् कुर्यादिति निरूपणम्। डकारः। सम्यग् मर्दित, प्रा०२ पाद। (20) भावतमसि वर्तमानस्य सम्यक्त्वं नासीत्, नास्ति, न भावीति सम्मणोरह पुं० (सन्मनोरथ) उद्यतविहारविशेषसूत्राध्ययनाद्यभि- निरूपणम्। लापे,ध०३ अधिक। (21) सर्वेषां तीर्थकराणामयमाशय इति निरूपणम्। सम्मत्त न० (सम्यक्त्व) सम्यगित्यस्य भावः सम्यक्त्यम्। सम्यक् शब्दः / (22) श्रावकधर्मस्य मूलं सम्यक्त्वम्। प्रशंसार्थोऽविरुद्धार्थो वा। सम्यग--जीवः तद्भावः सम्यक्त्यमा कर्म०४ (23) अधुना प्रकृतयोजना। कर्मः / विशे०। आचा०।दर्श०। 'सम्म' ति सम्यक् शब्दः प्रशसार्थोs- (24) प्रकृतयोजनाव्यतिरेकनिदर्शनम्। विरुद्धार्थो वा / सम्यरजीववस्तद्भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी (25) सम्यक्त्वातिचाराः। या। प्रथमसंवेगादिलक्षण आत्मधर्म इति यावत् / यदाहुः श्रीभद्रबाहु- | (26) श्रावकधर्मस्य सम्यक्त्वं मूलम्। स्वामिपाटा:--. "सेय सम्भत्ते पसत्थसम्मत्तमोहणीयकम्माणुधेयणावस- (27) कथं सम्यक्त्वं भवतीति निदर्शनम्। माख्यसमुत्थो (त्थे) पसमसंवेगाइलिंगे सुहे आयपरिणामे।।" इत्यादि। | (28) क्षीणदर्शनोऽपि सम्यगदृष्टिः / वर्म० 4 कर्म। दर्शः / सम्यग्भावे,भ०६ श० 31 उ० / लत्त्वार्थ श्वद्धाने. (26) क्षायिक सम्यक्त्वं विशुद्धतरम्। आव०६अ। तत्पी नी, ध०३ अधि० / सम्यग्दर्शन, प्रश्न०५ संव० | (30) निसर्गादधिगमाद्वा सम्यक्त्वोत्पादः। द्वारा स्था० / मिथ्यात्वनाहनीयक्षयोपशमादिसमुत्शे जीवपरिणाम, (31) सम्यक्त्विनः सप्तमनरकपृथिव्यां गमनागमने निषिद्धे। प्रश्न०४ संब० द्वार / स्था०। प्रति०। उत्त० आव०। अटला ज्ञानदर्शन- | (32) स्वरूपतः कलतश्च सम्यक्त्वनिरूपणम्। चारित्राणां यत्परश्या प्रयोजनं तदात्मकत्वात सामयिके, आ०म०१ (33) आत्मपरिणामरूपत्वेन छद्मस्थेन दुर्लक्ष्यमिति छयस्थलक्षणम्। अ०: आचालातत्तत्यसद्दहाणं सम्मत" तत्त्वार्थानां सर्वविदुपदिष्टतया (34) सम्यक्त्वस्य प्रशमादिलिङ्गत्वम्। सन्माथिकानां जीनादिपदार्थानां श्रद्धानम् एतदेव सम्यक्त्यम पञ्चा० [1] इदानीम् 'एगविहाइदसविहं सम्मत्तं' ति १विवा एकोनपञ्चाशदधिकशततमं द्वारमाहविषयसूचना एकविह दुविह तिविहं, चतुहा पंचविह दसविहं सम्म। (1, एकविधादिसम्यक्त्वप्रतिपादकद्वारनिरूपणम। दव्वाइकारगाई, उवसमभेएहि वा सम्मं // 656|| (2 सम्मकत्वं कतिविधम्। एकविध विविध त्रिविध चतुर्धा पञ्चविधंदशविध सम्यक्त्वं भवतीति शेषः। (3, पवविधादिसम्यकत्वनिरूपणम्। तत्र एकविध तत्त्वार्थ श्रद्धानलक्षण सम्यक्त्वम्, एतच्चानुक्तमप्य(४) क्षायिकसमदर्शनविषयकसम्यक्त्वानिरूपणम्। विवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयतेइत्यस्यां गाथायांन विवृतं, (5) नासाना पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपः। द्विविधादि तु न ज्ञायते इत्युल्लेखमाह- 'दव्वाइ' इत्यादि, द्विविधं ( भावसम्यकत्वप्रतिपादनम्। द्रव्यादिभेदतः, तत्र च 'दब्बति-सूचामात्रत्वाद् द्रव्यतो भावतश्च / द्रव्यतो (7. सम्यकत्वदाप्टोन्तिकयाजनीं। विशोधिर्विशेषेण विशुद्धिकृता भिथ्यात्वपुद्गला एव, भावतस्तुतदुपष्टम् रोप८ कमानी जे मनाः सम्यग्दर्शन अपने तति निदर्शनम्। जनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः / आदिशब्दः प्रकारान्तरैरपि महामः सम्यक मुलक इत्यवासरे सम्यक्त्यनिरूपणम्। द्विविधत्वदर्शनार्थः, तेन नैश्वयिकव्यावहारिकभेदतः पौगलिकाऽपौगलिकभेद